पृष्ठम्:अलङ्कारमणिहारः.pdf/३३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
325
तुल्ययोगितासरः (१६)

 यथावा--

 कमठपतिः काकोदरकदम्बनेता हरित्करिस्तोमः । उर्वीं वेङ्कटगिरिरपि सर्वामेतां बिभर्तितराम् ॥

 अनयोरुदाहरणयोः प्रकृतयोर्भगवदाश्रितवेङ्कटशैलयोरप्रकृतगुणोत्कृष्टकल्पद्रुकमठपतिप्रभृतिभिस्समीकृत्य साधारणधर्मवर्णनम् ॥

 एवम्--

 त्वत्प्रतिपादितमहसो भानुस्सितभानुरपि बृहद्भानुः । त्वदनुगतो मनुजोऽपिच भगवन् जगतां तमांसि धून्वन्ति ॥ ५५५ ॥

 इत्यादावपि द्रष्टव्यम् ॥

 यथावा--

 त्वद्विमुखचित्तवृत्तिर्धवळेतरपक्षचरमरात्रिश्च । हर्यालोकविहानात्पर्याप्तं तामसी भवत्यम्ब ॥

 हे अम्ब ! हरेर्भगवतः । पक्षे- हर्योः सूर्याचन्द्रमसोः आलोकस्य कटाक्षस्य दीप्तेश्च विहानात् अभावात् पर्याप्तं यथा स्यात्तथा तामसी संपद्यते । पक्षे तमिस्रवती भवति ॥

 यथावा--

 अध्याता तव विद्वानत्राता नरपतिश्च दीनानाम् । धनवान्नरोप्यदाता धरणेर्भारायते वृषाद्रिमणे ॥