पृष्ठम्:महाभास्करीयम्.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठोऽध्यायः॥ ४१

तघटीभोगसंयुक्तसूर्येन्द्वन्तर्घटीक्रमात् ।
ततोऽहम्नसंशुद्धिः शेषभोगादिकर्मणा ।।३४॥
अकॅन्दुमध्यनाडीभ्यो' दिनमानं विवर्धते ।
तद्विशेषघटीशेषे दिवा चन्द्रोदयः स्मृतः ।।३५।
तन्नाडिकानुपाताप्तभोगहीनाकंचन्द्रयोः
अन्तरालोदयप्राणैः कल्प्यं तत्राविशेषणम् ।।३६।।'
चन्द्रादौदयिकात्प्राणा' यावानौदयिक' रविः।
ग्राह्यास्ततोऽपि विश्लेषात् कल्प्यते निश्चलकिया ।।३७।
कृताविशेषनाडीभिर्यावन्नोदेति भास्करः।
तावदाशामुखादर्शः प्राणैराक्रमते शश ।।३८।।
आसन्नौ स्वधियाऽभ्यूह्य' मध्यलग्ननिशाकरौ।
कालेन्दुमष्यलग्नानामविशेषं समाचरेत् ।३९।
नाड्योऽन्तरालजाः‘ साध्या लङ्काराश्युदयैस्तयोः'।
ऊने ' विश्लेषनाडीभ्यः" शुद्धिः क्षेपोऽधिके स्मृतः ।|४०।।
मध्यलग्नसमश्चन्द्रो जायतेऽनेन कर्मणा।
तत्क्षिप्यपक्रमायैस्तु" मध्यच्छाया प्रसाध्यते ।।४१।"
अधोदितस्य चन्द्रस्य तथाऽर्धास्तमितस्य च ।
इन्दूदयास्तलग्नाग्रेः शृङ्गस्योन्नतिकल्पना" ।।४२।।
कर्मेदं शशिनस्तस्य कुर्यादमृतदीधितेः ।
ग्रहाणामपि सर्वेषामिदं कर्म विधीयते ।।४३।
अंशैरन्तरितः सूर्यान्नवभिर्युच्यते भृगुः ।
द्वयधिकैर्युयधिकैद या ज्यौज्ञसौरिधरासुताः ॥४४॥
प्रपन्नवक्रःसद्वर्मा सितो दृश्योऽर्धपञ्चमैः '।
चतुभिर्वाशुमालित्वादंशैरंशुमतोऽन्तरैः ।।४५।


२ °संयुक्तः° A, B. २ अकॅन्दुमध्यनाडियो A; अकॅन्दुभोगनाडिभ्यो B. १ The
second half of verse B6 is missing from C. *चन्द्रादौदयितात्प्राणा B;
चन्द्रादौदयिकाः प्राणा C. ५ द्यावानौदयिको A, B. ‘कृतावशेषनाडी° A, B; कृताविशे-
नाडी° C. " आसन्नस्वधिया ह्यत्र A, B. ‘नाड्योन्तरालजैः A, B; नाड्योऽन्तरा भुजाः
C. ‘लङ्कोर° c. ऊना C. १९ शद्धि A, B. • तत्क्षित्याप° A, B. " Verse
41 is missing from C. " शगस्यो° A, B. " ज्योज्ञसौरिधरासुताः A, B;
शाकंसोरिधरासुतान् C. " प्रपन्नदृश्युः A, B; प्रसन्नवक्त्रः C. t" सदृश्येऽर्ध° C.
.
.१४
१५

१४