पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३८
वाग्व्यवहरादर्शः

३५८–वयमन्येषां परीक्षां परिगृह्णीमः स्वं तु न परीक्षामहे।
३५९–परमेश्वरो नः प्रत्येककार्याणि परीक्षते।
३६०–अपि युक्तं नाम कालिदासतोऽश्वघोषस्य पराचीनत्वं कल्पयितुम्१
३६१–पादुके परिधेहि, गन्तुं च सज्जो भव।
३६२–कष्टंं च कार्यं किशोरं च वयः । किं नु मे वत्सः करोतु।
३६३- सोऽयं द्र्व्यलालसोऽपि परकाष्टाया आसीत् ।
३६४–कालिदासस्य सूक्तिष्वेकद्द्वे एवात्र संगृह्येते निदर्शनाय।
३६५–एतत्प्रसङ्गेन मथुरागतानां च नो यमुनास्नानं द्वारकाधीशदर्शनं च सहजं जातम्।
३६६–एतेनाप्लावेन बहवो ग्रामा ग्रामटिकाश्चावहन्।



३५८–वयमन्यान्परीक्षामहे न त्वात्मानमित्येवं वक्तव्यम्।
३५९–परमेश्वरो नः कार्याणि प्रत्येकं परीक्षत इत्येवं न्यासः कार्यः। प्रत्येकमिति वीप्सायामव्ययीभावः। अव्ययीभावाश्च क्रियाविशेषणानि भवन्ति प्रायेणेत्यसकृदवोचाम। प्रत्येक (शब्द) प्रयोग विषयो न्यक्षेण निरूपितः पूर्वार्द्धे।
३६०–प्राचीनत्वमिति वक्तव्यम्। पराचीनत्वं तु वैमुख्यं भवति।
३६१–इदं पुनरुक्तम् । इदं विमृष्टं प्राक् ।
३६२–कैशोरं कैशोरकं या वय इति वक्तव्यम्। बाल्यं च वय इत्येवं वा।
३६३– यद्यप्यमरे लालस इति शब्दो लालसया समानार्थकः पठितः। तद्यथा—कामोऽभिलापस्तर्षश्च सोत्यर्थं लालसाद्वयोः। यादवस्तु लालसशब्दं सतृष्णपर्यायेषु पठति। तद्यथा—लोलुपो लोलुभो लोलो लालसो लम्पटोऽपि चेति। तस्माद्द्रव्यलालस इति सप्तमीसमासो न तु व्यधिकरणो बहुत्रीहिः। तेन नात्र कश्चिद्दोषः। परकाष्ठायां इति षष्ठी तु दुष्यति। परया काष्ठयेति तु वक्तव्यम्। तस्य द्रव्ये लालसायाः परा काष्ठाऽऽसीद् इति वाक्यान्तरं वाऽऽश्रेयम्।
३६४–एकदा एवात्र संगृह्यन्त इत्येवं वाच्यम् । एका वा द्वे वेत्येकद्वाः (बहु त्रीहिः)। सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः।
३६५–समं जातम् इति वा सह जातमिति वा वाच्यम्। संहजमिति स्वाभाविकेऽर्थे रूढम्।
३६६–अत्र कर्मणि लङि ओह्यन्तेति वक्तव्यम्। कर्तरि तु न्यस्यन्दन्तेत्यर्थः स्यात्।