पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३१८ वीरमित्रोदयस्य श्राद्धप्रकाशे-

अत्रान्नपाकस्तन्त्रेण ।

 महालये गयाश्राद्ध गतासून क्षयेऽहनि ।
 तन्त्रेण श्रपणं कृत्वा अखं कुर्यास्पृथक् पृथक् ।

इति पुलस्त्यौतेः । अत्र विश्वेदेव धुरिलोचनसंज्ञकः । -"अपि कम्यगते सूर्ये काम्ये च धुरिलोचनौ' इत्यादिपुराणम् । इति भाद्रपदपक्षश्रादनिर्णयः । अस्मिन्पक्षे भरण्यां श्रद्धमुकम् । मात्स्ये = भरणी पितृपक्षे तु महती परिकीर्तिता । अस्य येन कृतं अखं स गयाश्राद्धकृद्भवेत् । इति भरणीश्रावम् । अत्रापरपक्षे अयोदश्यां श्राद्ध कर्यम् । अपि जयेत सोऽस्माकं कुले कश्चिन्नरोतमः। प्रावृट्कळेऽसितिपक्षे त्रयोदश्यां समाहितः । मधुप्लुतेन यः आङ पायसेन समाचरेत् ॥ इति विष्णुके । तथा मघास्वपि मधुमांसैश्च शकैश्च पयसा पायसेन च । एष न दास्यति श्राद्धं वर्षासु च मघासु च ॥ इति वसिष्ठेते । उभययोगे प्रयास्स्यमुकं विष्णुधर्मोतरे । मघायु च तत्रापि शस्त। राजंस्त्रयोदशी । इति । प्रयास्रवतमद्धि वाक्य- प्रौष्ठपद्यामतीतायां मघायुकां श्रयोदशीम् । प्रय आज्ञ हि कर्तृव्यं मधुना पायसेन च ॥ इति शवचनाश्च मघयुकत्रयोदश्यां श्रद्धमाहुः। त्रयोदशवं चैकवर्गस्य न कार्यं, आख नैकस्य वर्गस्य प्रयोदश्यामुपक्रमेत । न तृप्तस्तत्र ये यस्य प्रजा हिंसन्ति तस्य ते ॥ इति काष्र्णाजिनिवचनात् । एकवर्गस्प=पितृमातृवर्गस्य । किन्तु मा apइषस्यापि कार्यम् । एकवर्णीमाक्षप्राप्तिश्च भ्रमाद्याश्वलायनगृ•