मैत्रायणीसंहिता/काण्डं १/प्रपाठकः ०१

विकिस्रोतः तः

दर्शपूर्णमासौ

1.1.1 अनुवाकः १
इषे त्वा सुभूताय, वायवः स्थ , देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे ,
आप्यायध्वं अघ्न्या देवेभ्या इन्द्राय भागं , मा वः स्तेन ईशत माघशँसो ध्रुवा अस्मिन् गोपतौ स्यात बह्वीs ,
यजमानस्य पशून् पाहि ॥
1.1. 2
गोषदसि, प्रत्युष्टँ रक्षः प्रत्युष्टारातिः ॥
प्रेयमगाद् धिषणा बर्हिरच्छ मनुना कृता स्वधया वितष्टा ।
तयावहन्ते कवयः पुरस्तात् ॥
देवानां परिषूतमसि विष्णोः स्तुपो , अतिसृष्टो गवां भागो , देवस्य त्वा सवितुः प्रसवे'श्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां बर्हिर् देवसदनं दामि ॥
अतस्त्वं बर्हिः शतवल्शँ विरोह सहस्रवल्शा वि वयं रुहेम ॥
अयुपिता योनिर, दित्या रास्नासि , इन्द्राण्याः संनहनं , पूषा ते ग्रन्थिं ग्रथ्नातु, स ते मास्थादि, न्द्रस्य त्वा बाहुभ्यां उद्यछे, बृहस्पतेर्मूर्ध्नाहरामि , उर्वन्तरिक्षं वीहि , अदित्यास्त्वा पृष्ठे सादयामि ॥

1.1.3 अनुवाकः3
शुन्धध्वं दैव्याय कर्मणे , वसूनां पवित्रमसि शतधारं सहस्रधारं अछिद्रतनुः ॥
द्यौरसि , पृथिव्यसि, मातरिश्वनो घर्मः ॥
विश्वहोतुर्धामन् त्सीद ॥
पोषाय त्वा , अदित्या रास्नासि , कामधुक्षः , सा विश्वायुरस्त्वसौ, कामधुक्षः, सा विश्वभूरस्त्वसौ , कामधुक्षः
सा विश्वकर्मास्त्वसौ , हुतो स्तोको , हुतो द्रप्सो , अग्ने पाहि विप्रुषः, सुपचा देवेभ्यो हव्यं पच , अग्नये त्वा बृहते नाकाय , स्वाहा द्यावापृथिवीभ्यां , इन्द्राय त्वा भागं सोमेनातनच्मि , विष्णो हव्यं रक्षस्व , आपो जागृत ॥

1.1.4 अनुवाकः4
वेषाय वां , कर्मणे वां , सुकृताय वां , देवीरापो ऽग्रेगुवो ऽग्रेणीयो ऽग्रे ऽस्य यज्ञस्य प्रेत ,
अग्रं यज्ञं नयताग्रं यज्ञपतिम् , युष्मानिन्द्रो'वृणीत वृत्रतूर्ये
यूयम्इन्द्रमवृणीध्वं वृत्रतूर्ये , प्रोक्षिताः स्थ , संसीदन्तां दैवीर्विशो , वानस्पत्यासि,
वर्षवृद्धमसि , उर्वन्तरिक्षं वीहि , प्रत्युष्टँ रक्षः , प्रत्युष्टारातिर्धूरसि , ध्वर ध्वरन्तं यो अस्मान् ध्वरात् ,
यं वयं ध्वराम तं ध्वर ॥

1.1.5 अनुवाकः5
देवानामसि वह्नितमं सस्नितमं पप्रितमं जुष्टतमं देवहूतमं, अह्रुतमसि हविर्धानं , दृंहस्व , मा ह्वार् , विष्णोः क्रमो'सि , उरु वाताय , मित्रस्य वश्चक्षुषा प्रेक्षे , देवस्य वः सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां , यच्छन्तु पञ्च, गोपीथाय वो नारातये , अग्नये वो जुष्टान् निर्वपामि , अमुष्मै वो जुष्टान् , इदं देवानामिदमु नः सह , दृंहन्तां दुर्याः , स्वाहा द्यावापृथिवीभ्यां , निर्वरुणस्य पाशादमुक्षि , स्वरभिर्व्यक्षं ज्योतिर्वैश्वानरम् , उर्वन्तरिक्षं वीहि , अदित्या व उपस्थे सादयामि ॥
1.1.6 अनुवाकः6
देवो वः सवितोत्पुनात्वछिद्रेण पवित्रेण । वसोः सूर्यस्य रश्मिभिः ॥
अग्नये वो जुष्टान् प्रोक्षामि , अमुष्मै वो जुष्टान् , यद्वोऽशुद्ध आलेभे तं शुन्धध्वं , अदित्यास्त्वगसि ,
अवधूतं रक्षो , अवधूतारातिः , अदित्यास्त्वगसि , प्रति त्वादित्यास्त्वग् वेत्तु
पृथुग्रावासि वानस्पत्यः , प्रति त्वादित्यास्त्वग् वेत्तु , अग्नेर्जिह्वासि वाचो विसर्जनं , आयुषे वो,
बृहद्ग्रावासि वानस्पत्यो, देवेभ्यो हव्यं शमीष्व , सुशमि शमीष्व , कुटरुरसि मधुजिह्वस्त्वया वयं संघातंसंघातं जेष्म , इषमावद , ऊर्जमावद, रायस्पोषमावद ॥

1.1.7 अनुवाकः7
वर्षवृद्धमसि , प्रति त्वा वर्षवृद्धं वेत्तु , परापूतं रक्षः परापूतारातिः प्रविद्धो रक्षसां भागो ,
अदित्यास्त्वगसि , अवधूतं रक्षो अवधूतारातिः , अदित्यास्त्वगसि , प्रति त्वादित्यास्त्वग् वेत्तु
धिषणासि पार्वती प्रति त्वादित्यास्त्वग् वेत्तु , धिषणासि पार्वती प्रति त्वा पार्वती वेत्तु ,
अदित्याः स्कम्भोऽसि , धान्यमसि धिनुहि देवान् , प्राणाय त्वा , अपानाय त्वा व्यानाय त्वा
दीर्घामनु प्रसृतिं संस्पृशेथां , आयुषे वो, मित्रस्य वश्चक्षुषावेक्षे , देवो वः सविता हिरण्यपाणिरुपगृह्णातु ॥

1.1.8 अनुवाकः8
निर्दग्धं रक्षो , निर्दग्धारातिः , समुद्रं मा धां , ध्रुवमसि पृथिवीं दृंह , अपाग्नेऽग्निमामादं जहि ,
निः क्रव्यादं नुदस्व , अग्ने देवयजनं वह , धरुणमसि , अन्तरिक्षं दृंह , धर्त्रमसि , दिवं दृंह
धर्मासि , विश्वा विश्वानि दृंह , चिदसि , परिचिदसि , विश्वासु दिक्षु सीद , सजातानस्मै यजमानाय परिवेशय
सजाता इमं यजमानं परिविशन्तु , वसूनां रुद्राणामादित्यानां भृगूणामङ्गिरसां घर्मस्य तपसा तप्यध्वं ॥
यानि घर्मे कपालानि उपचिन्वन्ति वेधसः । पूष्णस्तान्यपि व्रत इन्द्रवायू विमुञ्चताम् ॥

1.1.9 अनुवाकः9
देवस्य वः सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां संवपामि ॥
देवो वः सवितोत्पुनात्वछिद्रेण पवित्रेण । वसोः सूर्यस्य रश्मिभिः ॥
सं आपा ओषधीभिर्गच्छन्तां सं ओषधयो रसेन ।
सं रेवतीर्जगतीः शिवाः शिवाभिः समसृक्षतापः ॥
सीदन्तु विशो , जनयत्यै त्वा , घर्मोऽसि विश्वायुः , घर्म घर्मे श्रयस्व , उरु प्रथस्व , उरु ते यज्ञपतिः प्रथताम् ,
सं ते तन्वा तन्वः पृच्यन्ताम् ॥
परि वाजपतिः कविरग्निर्हव्यानि अक्रमीत् ।
दधद्रत्नानि दाशुषे ॥
देवस्त्वा सविता श्रपयतु वर्षिष्ठे अधि नाके पृथिव्याः , अग्ने ब्रह्म गृह्णीष्व ॥

1.1.10 अनुवाकः10
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां आददे , इन्द्रस्य बाहुरसि दक्षिणः
सहस्रभृष्टिः शततेजा , वायुस्तिग्मतेजाः , पृथिवि देवयजनि मा हिंसिषं तामोषधीनां मूलं ,
व्रजं गच्छ गोस्थानं , वर्षतु ते पर्जन्यो , बधान देव सवितः शतेन पाशैः परमस्यां परावति
यो अस्मान् द्वेष्टि यं च वयं द्विष्मस्तमत्र बधान , सोऽतो मा मोचि , मा वः शिवा ओषधयो मूलं हिंसिषं ,
व्रजं गच्छ गोस्थानं , वर्षतु ते पर्जन्यो , बधान देव सवितः शतेन पाशैः परमस्यां परावति यो अस्मान् द्वेष्टि यं च वयं द्विष्मस्तमत्र बधान , सोऽतो मा मोचि , द्रप्सस्ते दिवं मा स्कान् , व्रजं गच्छ गोस्थानं , वर्षतु ते पर्जन्यो , बधान देव सवितः शतेन पाशैः परमस्यां परावति , यो अस्मान् द्वेष्टि यं च वयं द्विष्मस्तमत्र बधान
सोऽतो मा मोचि , वसवस्त्वा परिगृह्णन्तु गायत्रेण छन्दसा , रुद्रास्त्वा परिगृह्णन्तु त्रैष्टुभेन छन्दसा ,
आदित्यास्त्वा परिगृह्णन्तु जागतेन छन्दसा , अपाररुं पृथिव्या अदेवयजनं , सत्यसदसि , ऋतसदसि घर्मसदसि ॥ पुरा क्रूरस्य विसृपो विरप्शिन उदादाय पृथिवीं जीरदानुम् ।
तामैरयंश् चन्द्रमसि स्वधाभिस्तां धीरासः कवयोऽनुदृश्यायजन्त ॥

1.1.11 अनुवाकः11
प्रत्युष्टँ रक्षः , प्रत्युष्टारातिर् आयुः प्राणं मा निर्मार्जीः , चक्षुः श्रोत्रं मा निर्मार्जीः , वाचं पशून् मा निर्मार्जीः ,
यज्ञं प्रजां मा निर्मार्जीः तेजोऽसि शुक्रमसि ज्योतिरसि , अमृतमसि वैश्वदेवमसि ॥
हविरसि वैश्वानरम् उन्नीतशुष्मं सत्यौजाः ।
सहोऽसि सहस्वारातिं सहस्व पृतनायतः ॥
सहस्रवीर्यमसि तन्वा जिन्व , आज्यस्याज्यमसि हविषो हविः सत्यस्य सत्यं , सत्याभिघृतं , सत्येन त्वाभिघारयामि , अदब्धेन त्वा चक्षुषावेक्षे रायस्पोषाय सुप्रजास्त्वाय ॥
धामासि प्रियं देवानामनाधृष्टं देवयजनं ।
देववीत्यै त्वा गृह्णामि ॥
देवीरापः शुद्धा यूयं देवान् युयुध्वं , शुद्धा वयं सुपरिविष्टाः परिवेष्टारो वो भूयास्म
कृष्णो'स्याखरेष्ठा , अग्नये घृतं भव , वेदिरसि , बर्हिषे त्वा जुष्टं प्रोक्षामि
बर्हिरसि , वेद्यै त्वा जुष्टं प्रोक्षामि , स्वाहा पितॄभ्यो घर्मपावभ्यः ॥

1.1.12 अनुवाकः12
पूषा ते ग्रन्थिं विष्यतु , विष्णोः स्तुपोऽसि , उरु प्रथस्वोर्णम्रदं स्वासस्थं देवेभ्यो ,
गन्धर्वोऽसि विश्वावसुर्विश्वस्मादीषमाणः , यजमानस्य परिधिरिड ईडितः ,
इन्द्रस्य बाहुरसि दक्षिणः , यजमानस्य परिधिरिड ईडितः , मित्रावरुणौ त्वोत्तरतः परिधत्तां ,
यजमानस्य परिधिरसीड ईडितः ॥ नित्यहोतारं त्वा कवे द्युमन्तः समिधीमहि ॥
वर्षिष्ठे अधि नाके पृथिव्याः सूर्यस्त्वा रश्मिभिः पुरस्तात् पातु कस्याश्चिदभिशस्त्या ,
विश्वजनस्य विधृती स्थः , वसूनां रुद्राणामादित्यानां सदोऽसि स्रुचां योनिः ,
द्यौरसि जन्मना जुहूर्नाम प्रिया देवानां प्रियेण नाम्ना ध्रुवे सदसि सीद ,
अन्तरिक्षमसि जन्मनोपभृन्नाम प्रिया देवानां प्रियेण नाम्ना , ध्रुवे सदसि सीद
पृथिव्यसि जन्मना ध्रुवा नाम प्रिया देवानां प्रियेण नाम्ना ध्रुवे सदसि सीद
ऋषभोऽसि शाक्वरो , वषट्कारस्य त्वा मात्रायां सादयामि ॥
ध्रुवा असदन्नृतस्य योनौ सुकृतस्य लोके ता विष्णो पाहि ॥
पाहि यज्ञं , पाहि यज्ञपतिम् , पाहि मां यज्ञन्यम् ॥
विष्णूनि स्थ , वैष्णवानि धामानि स्थ प्राजापत्यानि ॥

1.1.13 अनुवाकः13
सूयमे मेऽद्य स्तं स्वावृतौ सूपावृतौ , अग्नाविष्णू विजिहाथां , मा मा हिंसिष्टं , लोकं मे लोककृतौ कृणुतं ,
मा मोदोषिष्टं आत्मानं मे पातं , शिवौ भवतमद्य नः , विष्णोः स्थामासि , इत इन्द्रस्तिष्ठन् वीर्यमकृणोद्देवताभिः समारभ्य ॥
ऊर्ध्वो अध्वरो दिविस्पृग् अह्रुतो यज्ञो यज्ञपतेः ।
इन्द्रवान् त्स्ववान् बृहद्भाः ॥
वीहि मधोर्घृतस्य स्वाहा, सं ज्योतिषा ज्योतिः ॥
वाजस्य मा प्रसवेनोद्ग्राभेणोदजिग्रभत् ।
अथा सपत्नानिन्द्रो मे निग्राभेणाधरं अकः ॥
उद्ग्राभश्च निग्राभश्च ब्रह्म देवं अवीवृधत् ।
अथा सपत्नानिन्द्राग्नी मे विषूचीनान् व्यस्यताम् ॥
वसुरसि , उपावसुरसि , विश्वावसुरसि , अप्तुभी रिहाणा व्यन्तु वयो , वशा पृश्निर्भूत्वा मरुतो गच्छ
ततो नो वृष्ट्यावत ॥
संस्रावभागाः स्थेषा बृहन्तः प्रस्तरेष्ठा बर्हिषदश्च देवाः ।
इमां वाचं अभि विश्वे गृणन्तः स्वाहा देवा अमृता मादयन्ताम् ॥
देवा गातुविदो गातुं वित्त्वा गातुमित
मनसस्पते सुधात्विमं यज्ञं दिवि देवेषु वाते धाः स्वाहा ॥