पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

258 श्रीरामानि चिदृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख. ६, सू ६ [ऋणापादाने विशेषः] (भा) अक्तस्येति वचनाङ्गदतृणस्याप्यपादीयत एकदेशः । दक्षिणो- तराभ्यां दक्षिण उपरिहस्तः । [आश्रवणे व्यवस्था] आसीनस्याश्रावण तिष्ठतोऽवचनात् । [प्रत्याश्रवणफलम्] प्रत्याश्रावणमशेपार्थम् ॥ (ख) अनूच्यमाने 'सूक्तवाके मरुत पृषतयः स्थेति [एकदेशापादानेपपत्तिः] (हृ) अक्तस्येति वचना-एकदेशः-अक्तस्य तृणमपादायेत्येकदे शाभप्रायत्वात् षष्ठीनिर्देशस्य वेदातृणमपादायेत्यत्राप्येकदेशापादानम् । दाक्षिणो--हस्तः—साव्योऽधस्तात् । [आश्रावणव्यवस्थासमर्थनस्] आसीनस्या--चनात् –अस्यार्थ – आसीनस्सप्रेष्यतीति 5 नैव सबन्धः . यद्यपि क्रियसबन्धः शब्दानां मुख्य तथाऽपि तिष्ठत. प्रेषनियमाभावेन प्रयोजनाभावात् तिष्ठन् मुच वायव्य चमस । बाऽनन्वारभ्याश्रावयेदिति सर्वत्र नियमात् अत्रासीनविधानं प्रयोजन वदिति तेन सबध्यते । [अन्यथा ठोपापतिः] प्रत्याश्रवणमलोपार्थमिति - यद्यसंन आश्राव्य सप्रेष्य- तीत्येतावद्भयात् आश्रावणोत्तरकाल प्राप्तस्य प्रत्याश्रावणस्य लोपस्स्यात् । आश्रवणोत्तरकालमेव प्रैषप्रतीतेः । 1 अयं ग्रन्थ क -पुस्तके न दृश्यते. 2 सूक्तवाको नाम इष्टदेवतानु कीर्तनार्थ ‘इद द्यावापृथिवी' इत्यनुवाक (रु) 3 अक्तस्येति वचनदिति वाक्य ५१ तमसूत्रे भाष्यान्ते योजितम् (मु राण). 4 भिप्रायात्-क. 5नैव-त्र ग -