पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

256 श्रीरामानिचिदृत्तिसहितधूर्तस्वामिभाष्यभूषितै [खं. ५, सू. ९. निति सव्येनोपश्रुतं नियच्छति ॥ ४ ॥ ४ ॥ ॥ ५०८॥ (भा) नियच्छति--पीडयति । (ख) ? उद्भाभं चेति जुह्वयुद्यच्छति निग्राभं चेत्युप श्रुतं नियच्छति ॥५॥५॥५०९ ॥ (सू) ब्रह्म देवा अवीवृधनिति प्राचीं जुडं प्रोहति । ॥ ६॥ ६ ॥ ५१० ॥ (सू) अथासपत्ननिति सव्येनोपभृतं प्रतीचीं बहिर्वेदि निरसित्वा प्रोक्ष्यैनामभ्युदाहृत्य जुह्वा परिधीन नाक्त वसुभ्यस्त्वेति मध्यमं रुद्रेभ्यस्त्वति दक्षिण मादित्येभ्यस्त्वेत्युत्तरम् ॥७॥७॥। ५११।। [अञ्जनव्यवस्था (भा) अञ्जनमेकदेशस्य समस्तस्यासंभवात् । (ख) न प्रस्तरे जुहू " + सादयति ॥८॥८॥५१२॥ (स्) संजानाथां द्यावापृथिवी मित्रावरुणौ त्वा वृष्टयावतामिति विद्युतीभ्यां प्रस्तरमपादाय बर्हिषि [स्त्रोक्ताअने व्यवस्थाहेतुनिर्वाह (वृ) प्रतीचीं बहिर्वेद निरसित्वेति प्रत्यगभ्राम् अञ्जन बाद–अल्पत्वादाज्यस्य परिधीनामधोभागाञ्जनाशक्तेश्च परिध्येकदे शस्याञ्जनम् ॥ = = 1 निगृह्वाति (रु) 2 अत्रोभयं दक्षिणेन हस्तेन , सत्याग्रहणात् , उपरि पुनस्सव्यग्रहणाञ्च (र) 8 जुद्धाज्यलेपेन सर्वजनासभवात्परिध्येकदेशानामञ्जनम् (रु) + वेद्यमेव बहि प्रस्तरात् सादयति (रु).