पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

242 श्रीरामान्निचिहृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं २, सू ३ (सू) अभिघटैंडां होत्रे प्रदाय दक्षिणेन होतार मातिक्रामत्यनुत्सृजन् ॥ १ ।। १३ ॥ । ४७२ ।। [अथानुगुणयोजना ] (भा) अनुत्सृजन्निडां दक्षिणेनातिक्रामत्यध्वर्युः ॥ ४७२ ॥ (सू) होतेडयाऽध्वर्यं ‘परिगृहाति ॥ २ ॥ १४ ॥ ॥ ४७३ ॥ [तदा होतृकृत्यम्] (भा) होतेडां दक्षिणेन नयत्यध्वर्योर्यथोत्तरा भवतीडा ॥ । ४७३ ॥ (सू) अपि वा प्राचीमिडामपोह्य ॐदक्षिणत आसीनः सुवेण होतुरङ्कलि”पर्वणी अनक्ति ॥ ३ ॥ १५॥ ॥ ४७४ । [भाष्योक्तयोजनोपपत्तिः] (छ) अनुत्य्--त्यध्वर्युः–दक्षिणेन होतारमतिक्रामस्यनुत्सृजान्नति सूत्रेच्छेदः । इडा होत्रे प्रदायेति प्रकृतत्वादिडामनुत्सृजन्निति सम्बन्धः । [होतृकृत्यं प्रदक्षिणीकरणम्] होतेडा–ध्वयः-—अध्वयः प्रदक्षिणकरणेन ” ॥ यथोत्तरा भवतीडा अध्वर्योरनुत्सृजत एव [अपि वेति सौत्रपक्षे कर्तब्यक्रमः अपि वा प्राची–अनक्ति–अपि वा प्राचीमिडामपोइ दक्षि 1 पञ्चवत्ताया त्विडाया द्विरभिघारणेन सख्यासंपात कर्तव्या , द्विराभि- धारयेत्पञ्चवत्तिन इति लिङ्गात् । पश्चक्षुत्तृतीयं पञ्चावत्तायामिति तु सत्याषाढ । अतिक्रामति होतृ पश्चद्गच्छति , तदक्षुल्यजने प्राङ्मुखत्वाथम् । सत्याषाढभरद्वा- जाभ्यामप्युक्तम् (रु). 2 दक्षिणतो हृत्वेडामन्तराऽध्वर्युमात्मानं च करोतीत्यर्थ । (8). 8 दक्षिणत उदञ्चुख आसीन (रु) 4 पर्वणी-प्रदेशिन्या उत्तमे इत्याश्वलायन (रु). 5 करेण (मु.रा). करणो–क. करणेनायधो ?-घ.