पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख १४, सू २ ] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने तुरीय पटल 203 (स्) अन्तर्वेदि दाक्षिणः पादो भवत्यवश्व ' स्सव्यः । अथोवंस्तिष्ठन् दक्षिणं परिधिसंधिमन्ववहृत्य ॥ ८॥ १८।। ३७९ ॥ ॥ त्रयोदशीखण्डिका ॥ ( सू) समारभ्यो'ध्र्वो अध्वर इति प्राञ्चमुदञ्चमृजु संततं ज्योतिष्मत्याघरमाघारयन् सर्वाणीष्म काष्ठानि सञ्स्पर्शयति ॥ १ ॥ १९ ॥ ३८० ॥ (भा) ज्योतिष्मति-ज्वलति । (ख) यं कामयेत * प्रमायुकस्स्यादिति जिज्ञे तस्येत्यु- क्तम् । २ । २० ॥ ३८१ ॥ [जिह्मत्वोकयर्थवादत्वम्] (भा) जिज्ञो वक्रः । उर्वमृजुरिति कर्तृवाद ॥ [सौत्रस्य प्राञ्चमुदञ्चमित्यस्यार्थः (यू) प्राश्च मुदधमिति–कोणदिगभिप्रायेण , ऋजू प्रायौ । इत्युक्तत्वात् । [आघार्यान्वारम्भणं मानं च] ज्योतिष्मति-ज्वलति–अत्राघार्यद्रव्यस्य यजमानान्वारम्भणम् आघारमाघार्यमाणमनुसमारभ्येति दर्शनात् । [कामनोक्तेः फलितार्थ शब्दसाधुत्वं च] जिह्म तस्येत्यक्त ब्राह्मणे जिलः-वादः-ऊध्र्वमाघार्यं विच्छिन्द्यादित्यापूर्वता जिह्म ता च कर्तृविशेषणे । यथा जिझ यथा चोध्र्व अवक्र भवति तथा । दक्षिणावधं -तत्पार्जिणसस्टुष्टाङ्गुलेल (रु) 2उर्व–अश्रङ्क (रु) 3 प्रमा युक -मरणधर्मा। जिह्म-वक्रम् ब्राह्मणप्रदर्शनमृजुत्वादरार्थम् (३)