पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

डै १२, सू ५] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने तुरीयः पटलः 197 (ख) 'आघारयोर्वदत्यूजू प्राञ्चौ होतव्यौ तिर्यञ्चौ वा व्यतिषक्तावव्यतिषक्तौ वा ॥८॥८।।३६९ ॥ [व्यतिषङ्गपदार्थः (भा) व्यतिषङ्गस्ससर्गः ॥ (8) स्रवेणाज्यस्थाल्या आज्यमादाय आप्यायतां ध्रुवा घृतेने’त्यवदायावदाय ध्रुवामाप्याययतीति ॐ सार्वत्रिकम् ॥ ९॥ ९॥ ३७० ॥ [ओप्साधुवाग्रहणफले आप्यायनं न चरौ] (भा) प्रतिध्रुवमाप्यायन वीप्सावचनात् । सार्वत्रिकवचनाद्दर्शपूर्ण व्याख्येयप्रदर्शनं क्कचित्ताद्विकल्पश्च] (हृ) व्यतिषङ्गस्संस इति–व्यतिषक्तावव्यतिषक्ते वेति सूत्रे

  • व्यतिषङ्गशब्दस्यार्थः । प्राञ्चौ 6 तिर्यथावित्यत्र व्यतिष

विकल्पेन ॥ [साकारः] प्रतिस्रवमाप्यायनं वीप्सावचनात्--अवदायावदायेति । [अन्यत्रपक्ष(न्तरम्] सार्वत्रिक-न्यत्रापीति-केचिदन्यत्राभिपूरणमिच्छन्ति ; अग्नौ दीक्षाहुतिषु भाष्यकारेणोक्तत्वात् । 1 आधारयोरेतान् विकल्पान् वदति ब्राह्मणम् अजू प्राधावित्येक पक्ष तिर्यौ मिथे व्यतिषक्ताविति द्वितीय । तवेवाभ्यतिषक्तावृ इति तृतीय (रु) त्यवदाय ध्रुवा–क 8न केवलमाघारे , किन्तु सर्वेष्वेव कर्मसु यत्र भौवादवडती त्यर्थ । मन्त्रस्तु प्रकरणादैष्टिक एवाप्यायन इत्येके (रु) 4 व्यतिषकार्थ -क. 5 शब्दार्थ (सु रा ) ० तिर्यश्चौ वेत्यत्र-घ.