पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

196 श्रीरामादिचिहृतिसहितधूर्तस्वामिभाष्यभूषिते [खं १२, स ७ (सू ) दाक्षिणाप्राञ्चमृद्धं सन्ततं ज्योतिष्मत्याशरमां घारयन् सर्वाणीष्मकाष्ठानि सस्पर्शयति ॥ ७ ॥ ७ ॥ ३६८ ॥ [उपवाजनोक्तिस्वारस्यम् संस्पर्शनेऽन्यपक्षः य.नाकारश्च] (भा) उपवाजन दीप्तयर्थम् । तस्मान्नावभृथे । अन्ववहृत्य प्रवेश्य । तेन “ सन्धिना सस्पर्शनं केचित् । मनसा ध्यान प्रजापतये स्वाहेति । (ङ्) कळस’क्रमाबाधाय परिधानीयायाश्च नियतस्वात् समिध्यमानवतीं सामद्धवतीं चेति 5 न्यायो 8 धाशब्दबोधितास्वेवेत्युपदेशाभिप्रायः । अत्र बहुचपरितानामागमपक्ष। सूत्रकारेणाप्युपदेशादितराणीत्यर्क'कारात् बह्वचशेषत्वादस्मदीयहौत्रस्य । [प्रतिद्वसमानास्विति सूत्रार्थः प्रतिद्वसमानासु प्रकृतिवदिति-अस्यार्थ. , “-एकवि५शति- मिध्मदारूणि भवन्ति पञ्चदशेषमदारूण्यभ्यदधातति प्रकृतौ नियमात् काष्ठसद्धयाप्यङ्गभूता । पञ्चदशसामिधेनीरन्वाहेति सामिधेनसङ्कया च विहिता । एका & सामिधेनी त्रिरन्वाहेत्यादौ सामघनसिङ्याबाधेऽपि समश इध्मं ५ त्रैधं विभज्येति काष्ठसङ्गचाया ० अप्यबाधितत्वात् यावसामिधेनीसङ्कयामादाय परिधानीयायां शेषाधान कर्तव्यमिति ॥ [उपवाजनपदार्थः उपवाजी-केचित्-परिधिसंघिसस्पर्शनम् । [ध्यानाकारेप्रमणम्. मनसा–स्वाहेति-–होमत्वात् स्वाहाकारप्राप्तेः तद्योगाच्चतुर्थ न्तस्य प्रजापतेर्यानम् । ज्योतिष्मत्याधारमिति ज्वलत्यभौ । आधारयन्–हर्षिधारा कुर्वन् (४) ५ प्रदेश्य-ध. 8 सन्धीनाम्-ग. • क्रमबाधाय (सु रा) 5 न्याय्यक 8 धाय्या ( सु रा) । करणत्-क स्व. ग 8 सामिधेनीनाम् (मु रा). 9 नैधमितिकाष्ठ- क. ध. 10 अबाधि तत्वान्-घ. 11 शेषकाष्ठाधानम् (सु. रा) 12 स्पर्शनम्-क. परिधिस्पर्शनम् घ. 19पतये ? ध्यानम्-क 11