पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं १८, सू २२ ] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने षष्ठ पटल 220 (सू) आघारसम्भेदेनाहुतीः प्रतिपादयति ॥ १९ ।। ।।७७ ॥ ४३८॥ (भा) सम्भेद –सङ्गमः तस्मिन् प्रथमाहुति ॥ ४३८ ॥ (सू) ‘मुच्यमाघारमाभिजुहोति । पूर्वापूर्वी संहिताम् । ॥ २० ॥ ७८॥ ४३९ ॥ (भा) उत्तराः सुच्याघारसाभिहोमाः । सहित तालमाः । (सू) यं द्विष्यात्तं ‘व्यूषन् मनसाऽऽहुतीर्जुहयात् । ॥ २१ ॥ ७९ ॥ ४४० ॥ (भा) शठं विकिरन्मनसा ॥ (सू) यदा वीतार्चिर्चेलायतीव वाऽग्निरथाऽऽहुतछैि होति ॥ २२॥ ८० ॥ ४४१ ॥ (भा) लेलायति--अल्पिकार्चिषि ॥ ४४१ ॥ (दृ) शठं विकिरन्मनसा-न्यं द्विष्यात्त शत्रु व्यूषन्-मनसा विकिरन् प्रधानाहुतीर्जुहोत ॥ लेलायति--अल्पकार्चिषि-शान्तायां ज्वालाया 8 सत्या माहुतीर्जुहोति 1 प्रतिपादयति —प्रवेशयति अथवा प्रक्रमयति –प्रथमाहुतिं तत्र जुहो- तीत्यर्थ (रु) खाच्या-क ४ पूर्वशब्दोऽत्र पूर्वोत्तराया दिशि गौणो द्रष्टव्य । अत एवात्र पूर्वविप्रतिषेधाद्वैकल्पिकाविमौ विधी इष्टव्यं । सत्याषाढभारद्वाज बोधायनैरप्युक्तम् (रु) kतर्द्धिसामभिध्यायन् (रु) 5लेलायति वा क लेलायतीति लिङो यङन्ताल्लिटि व्यत्ययेन परस्मैपदमीकारस्य चाकार । यङ्लुगन्ताद्वा शप् वृद्धिश्च व्यत्ययेन छान्दसत्वात् । कण्ड्वादिषु वा लेला इति पाठो द्रष्टव्य । यदा शान्ता चैिरङ्गरेषु लेलीयमान इव विस्फूर्जत्यग्निस्तद जुहोतत्यर्थ । वक्ष्यति च यदङ्गरेषु व्यवशान्तेषु लोलायीवभातीति (रु) 6 सत्यामित्यादिीन्थ (मु रा ) मात्रे दृश्यते 15*