पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं १२, सू. ३ ] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने तुरीय पटल 191 (स्) अग्नये समिध्यमानायानुब्रूहीति संप्रेष्यति ‘समिध्यमानायानुब्रूहीति वा ॥१ ॥ १ ॥३६२ । (सू) पञ्चदश सामिधेनीरन्वाह ।। २॥ २।। ३६३। [ पाश्चदश्यपुनरुक्तिफलम्] (भा) ‘पाचदश्यस्य सिद्धत्वात्पुनर्वचनाद्रुहुयाजिनोऽपि पञ्चदश लभ्यन्त इत्युपदेशः ॥ (सू) त्रीस्तृचानित्युक्तम् ॥ ३ ॥ ३ ॥ ३६४ ॥ () नन्तरप्रयोगे सिद्धेऽपि सूत्रारम्भप्रयोजन पुरस्तात्सामिधेनीनां होतेत्यव स्थानान्तस्यास्मिन् काले प्राक्प्रैषात् प्रयोगार्थं सामिधेनीभ्यः प्रतिपद्यत इति सामिधेन्यारम्भोपदेशात् ९ प्रैषस्य'तदारम्भत्वा त वक्तुमित्यध्याहार ॥ [अत्रविवक्षितः स्वरः खरोक्तिभावश्च] तस्य तदङ्गत्वात्सामिधेनीस्वर इति-तदङ्गत्वात् तस्य प्रैषस्य अङ्गत्वात् । सामिधेनीस्वरः रा । आश्रावणादीनामपि तद्देशस्वर एवेति । दर्शितम् । तथाचोक्तम्— उच्चैर्वैश्वानरस्याश्रावयतीत्यत्र । इति धूर्तस्वामिभाष्यवृत्तौ द्वितीयेप्रश्ने तृतीय पटल ॥ पञ्चदश्यपुनरुक्तिफलववरणम्] पाञ्चदश्यस्य--इत्युपदेशः—-अस्यार्थ –पञ्चदशसामिधेन्ये दर्शपूर्णमासयोरिति सिद्धे पञ्चदशत्वे पञ्चदशसामिधेनीरिति पुनर्वचनात् बहुयाजिनोऽपि पञ्चदशसङ्कया लभ्यते विकल्पेनेत्युपदेशः । 1 जूहीत्यूकार प्लावयितव्य (रु) 2होतेति शेष । परिभाषायामय पञ्चदशकल्प सर्वेषामविशेषेक । स एवात्रानूदितो वक्ष्यमाणं कल्पैर्विकल्पार्थम् । तेन राजन्यवैश्यबहुलाजिकल्पैरपि स विकल्पते (रु) 8 समिध्यमानयेतिवा–क + I पञ्चदशस्य सिद्धत्वात् (मु रा ) II पाञ्चदश्य सिद्धताम्—क 5 त्रींस्तृचा- नित्यनुवाके नित्या काम्य नैमित्तिकाश्च सामिधेनीकल्पा उता. तेऽपि यथ ब्राह्मणमनुसंधेया इत्यर्थ (रु) ४ प्राणैषप्रयोगार्थ –क. म पंषस्य च-घ 8 म्भकत्व-क