पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

220 श्रीरामामिचिह्नत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख १८, सू७. [पुरोऽनुवाक्यासंप्रर्षे सार्वत्रिकत्वलिङ्गम् , उपदेशपक्षः समझने कालःदर्विहोमेषु पक्षभेदश्च] (भा) प्रधानेष्वप्यवद्यन् अमुष्मा अनुब्रूहीतीन्द्राय पुरोडाशाना मवदीयमानानामनुब्रूहीति लिङ्गात् । 'उपदेशो वषट्कारवदनेषु प्रत्यभिघारण कृत्वाऽनुब्रूहीति । आप्यायन कृत्वा प्रस्तरबर्हिसमञ्जनम् । 2 न च दर्विहोमेषु ; आधुतप्रत्याश्रुतादिसंबन्धात् । उपदेशो दर्वि होमेष्वपीति ॥ (ख) उत्तरार्धपूर्वार्धेऽग्नये जुहोति ।। ६३ ॥ ४२४ ॥ (ख) दक्षिणार्धपूर्वार्धे सोमाय °समं पूर्वेण ।। ६ ॥ ॥ ६४ ॥ ४२५ ॥ (सू) उभे ‘ज्योतिष्मति ।। ७॥ ६५॥ ४२६ ॥ [प्रधानेषु पूर्वोक्तस्य विकल्पः] (हृ) प्रधानेष्वलिङ्गात् ;--प्रधानयागे सिद्धवदनुवादात् ; ऐन्द्रस्यावद्यन् ब्रूयादिन्द्रायानुब्रूहीति श्रुतेश्च वषट्कारप्रदानेषु 5 विकल्पते । [उपदेशपक्षे हेतुः ] उपदेशो–बृहीति ;-हविः प्रत्यभिघारणोत्तरकालविधानात् प्रत्यभिघारण कृत्वैव अनुब्रूहंति वैषः । [समञ्जने व्यवस्था आप्यायनं-ऊनम्--वषट्कारप्रदानेषु । [दर्विहोमे समञ्जनाभावासिद्धिः] न च दर्विहोमेषु–ऽवपीति –अवदायावदायेत्यविशेष- वचनात् ।

  • उपदेशादनेषु–ग 2 नदर्वि–क 8 यत्र हुत पूर्वेणाज्यभागेन दक्षिण

मिव चक्षु सव्येन समो भवति तत्र जुहोति-(रु) 4 न वक्ष्यमाणाहुतिवद्विगता- चिंषि (®). 5 विकल्प्यते (सु रा) 6 प्रत्यभिघारणोत्तर (मु रा)