पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

09 खं १५. सू, ६] आपस्तम्बश्रौतसूत्रे द्वितीयेप्रश्ने तुरीयः पटल (सू) आीधे सोमे ॥५॥३५॥३९६॥ सर्वत्रैवमाधुतप्रत्याश्रुते भवतः ।६।३६।। ।। ३९७ ॥ [आश्रवणादेस्सर्वत्रैकरूपता] (भा) आसीधे सोमे दर्शपूर्णमासाविकाराणामपि ॥ ।। पञ्चदशी खण्डिका ।। (भा) यथेह प्रयुक् तथा सर्वत्र । ॥ इति आपस्तम्बश्रौतसूत्रबूर्तस्वामिभाष्ये चतुर्थ पटल । (हृ) स्पर्शनाञ्जनायेदङ्मुखयोरवस्थानं प्राप्तम् । अत इहापि प्रत्याश्रवणे । दक्षिणामुखत्व प्रतिपाद्यते । अपरेणोत्करं दक्षिणामुखस्तिष्ठन्नित्यविशेषे- णोदितत्वात् तथावास्थितयोरेव होतुरसस्पशों यथा भवति तथा कुर्यात् । [आश्रावणावेकरूपताविवरणम्] यथेह-सर्वत्रेति ,-आश्रावयेत्यादिषु वैकल्पिकपक्षेषु इहानु- ष्ठितपक्ष एव । स सर्वत्र तथा । प्रत्याश्रावणप्रयोगोऽप्यत्रोक्त एव सर्वत्र । इति धूर्तस्वामिभाष्यवृत्तौ द्वितीये प्रश्ने चतुर्थ पटल ॥ 1 आश्रुतमाश्रावणम् (रु) 2 सोमे त्व।नीध्रागारे तिष्ठन् (रु). SOUTEA VOL I.