पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1xxx1 113 114 114 115 116 (घ) निर्वापार्थान्नयामखण (उपांशुत्वोच्चैस्त्व) पक्षभेदः > (पात्राभिमर्शने) पाणिव्यवस्था 11B , (आमन्त्रणे) उपांशुताहेतु 11B (भा) (सूत्रोक्तधूभिमर्शन) घूर्वैयविवक्षापक्षः (वृ) (धूद्भयाभिमर्शनपक्ष ध्रसीति) प्रतैकत्वसंगमनम् (4) (आच्छादनकंट) अपच्छाद्य कर्तव्ये (पुनस्तच्छादनं) तत्र 115 मा च. » (सूत्र व्याख्यायेत्युक्तिस्थले) व्याख्यानपदार्थः 115 (वृ) (छादनकटस्य पुनःपातने तमसीव वेत्याद्युक्तस्य) पुनःपातन- 115 लिङ्गत्वोपपात्तिः » (भाषयदशेत) व्याख्याशब्दार्थनिर्वाहः (भा) (मीहियवयोःपुनर्वचनफलम् 116 सप्तदशं खण्डिका ॐ अग्नीषोमादिपदफलम् (सूत्र) तत्कर्तुव्यवस्था च -117 (ख) (त्रीहिकाले यवा लभ्यन्त इति) उपदेशमताशय, पक्षान्तरं च 116 ॐ भाष्यदशैतानीषोमादिपदफलोपपादनम् (भा) (सूत्रोक्त) अन्वावापावृतिः, मानं, पक्षान्तरं च 11 (वृ) (सूत्र) चतुर्बहणलब्धः क्रमः 117 , (निर्वाप एवान्वावाप इति) उपदेशमताशयः 11 (भा) ( देवानामिति) बहुवचन (निरुप्तानेवेति) एवकारफलम् 118 , (यथा देवतोपसादने) देवतायां मातिभेद, निधाननियमश्च 119 (ङ्) (स्वमतस्यात्र) भारद्वाजमततौल्ये हेतुः, बोधायनाशयः 119 केचिदिति पक्षे भृत्यर्थश्च (भा) ( उक्त उपसादने) पक्षान्तरम्, जपादि, विशेषश्च 120 (यू) (भाष्यदर्शित) जपस्थानम् 12 > (सर्वशकटमन्त्रजपरूपा) जप्यमन्त्रव्यवस्था सर्वत्वेन ग्राह्यविशे- 120 षप्रदर्शनेन. , (न परीणाहप्रच्छादनमिति) निषेधनिबन्धनम् 120 अष्टादशी चण्डिका 116 SPROUTHA. VOLIT.