पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ|स्वयम् ॥ ७६ ॥ राधाप्राणो राधिकेशो राधिकारमणः स्वयम् ॥ राधिकासहचारी च राधामानसपूरणः ॥ ७७ ॥ राधाधनो राधि /छ छ|कांगो राधिकासक्तमानसः ॥ राधिकाचित्तचोरश्च राधाप्राणाधिकः प्रभुः ॥ ७८ ॥ परिपूर्णतमं ब्रह्म गोविंदो गरुडध्दजः । नामाङ्क छु|न्येतानि कृष्णस्य श्रुतानि मन्मुखाद्धदि ॥ ७९ ॥ जन्ममृत्युदराण्येव रक्ष नंद शुभेक्षण ॥ कृतं निरूपणं नाम्नां कनिष्ठस्य यथा – ॐ|श्रुतम् ॥ ८० ॥ ज्येष्ठस्य इलिनो नात्रः संकेतं शृणु मन्मुखात् । गर्भसंकर्षणादेव नाम्ना संकर्षणः स्मृतः ॥ ८१ ॥ नास्त्यतोस्येवॐ |वेदेषु तेनानं इति स्तृतः । बलदेवो बलोद्रेकादली च इलधारणात् ॥८२॥ शितिवासा नील्वासान्मुसली मुसलायुधात् ॥ रेखयाउ सह संभोगाद्देवतीरमणः स्वयम् ॥ ८३ ॥ रोहिणीगर्भवासातु रोहिणेयो महामतिः ॥ इत्येवं ज्येष्ठपुत्रस्य धृतं नाम निवेदितम् ॥८३॥ ४ छ|यास्याम्यहं गृहं नंद सुखं तिष्ठ स्वमंदिरे । ब्राह्मणस्य वचः श्रुत्वा नंदःस्तव्यो बभूवू द ॥ ८५॥ निश्चेष्टा नंपत्नी च जहास बाल्कः क्रु स्वयम् । प्रणम्योवाच नंदस्तं वाक्यं विनयपूर्वकम् ॥८६पुटांजलियुतो भूत्वा भक्तिनम्रात्मकंधरः ॥ ॥ नंद उवाच ॥ ॥ गतत्त्वं |४ छ|तदा कर्म करिष्यत्येव को महान् ॥ ८७ ॥ स्वयं शुभेक्षणं " कृत्वा कुरु नानान्नप्राशनम् । यन्नामौघश्च कथितो राधाप्राणादिको दश ॥४| ४८ तस्यापि का वं राधेति कन्यका कस्य च ध्रुवम् ॥ नंदस्य वचनं श्रुत्वा जहास सुनिपुंगवः॥ निगूढं परमं तत्त्वं रहस्ये कथङ्क ४|यामि ते ॥ ८९ ॥ ! श्रीगर्ग उवाच। ॥ शृणु नंद प्रवक्ष्यामि इतिहासं पुरातनम् ॥ ९० ॥ पुरा गोलोकवृत्तांतं श्रुतं शंकरवक्रतः ॥ — ॐ|श्रीदामो राधया सादं वभूव कलहो मुहूद ॥ ९१ ॥ श्रीदामशापाद्देवेन गोपी राधा च गोकुले ॥ वृषभानुसुता सा च माताओं छ|तस्याः कलावती ॥ ९२ ॥ कृष्णस्याद्भगसंभूता नाथस्य सदृशी सती । गोलोकवासिनी सेयमत्र कृष्णाज्ञयाधुना ॥ ९३ ॥ ४ झ|अयोनिसंभवा देवी मूलप्रकृतिरीश्वरी । मार्गर्स वायुपूर्णं कृत्वा च मायया सती॥ ९e ॥ व्युनिसरणे काले धृत्वा च शिडू |विग्रहम् ॥ आविर्बभूव मायेयं पृथ्व्यां कृष्णोपदेशतः ॥ ९९॥ वर्धते सा व्रजे राधा शुक्ले चंद्रकला यथा ॥ श्रीकृष्णतेजो|छु १ सांप्रतं व्रज-३०पा०॥