अथर्वपरिशिष्टः/परिशिष्टः ६१-७०

विकिस्रोतः तः

(परिशिष्ट_६१. परिवेषलक्षणम्)
(६१,१.१) ओमथातः परिवेषाणां लक्षणं चैव वक्ष्यते । वृद्धगर्गो यथा पूर्वमुवाच मम सुव्रत ॥
(६१,१.२) स्वायंभुवनियोगेन विकारं कुरुतेऽमलः ॥
(६१,१.३) श्वेतः श्यामो हरिः कृष्ण इति वर्णा व्यवस्थिताः । प्रोक्ता मेघेषु चत्वारो व्यक्ताः स्निग्धाः सुपूजिताः ॥
(६१,१.४) स्निग्धेषु परिवेषेषु वतुर्ष्वेतेषु नारद । संध्यायामत्र वर्णेषु वृष्टिं तेष्वभिनिर्दिशेत् ॥
(६१,१.५) काचनीलाञ्जनारिष्टाशनिसर्पनिभेषु च । रौप्यद्रवसमाभेषु मेघस्त्रिष्वपि वर्षति ॥
(६१,१.६) निमग्ना तु यदा संध्या भवत्येतत्सुवृष्टये । एभ्यश्च विपरीता ये तेऽवृष्टिभयदा घनाः ॥
(६१,१.७) वराहैर्मकरैरुष्ट्रैर्वृकैः कङ्कैस्तथा खरैः । शशकाकृतयः कुर्युः संध्यायां जलदा भयम् ॥
(६१,१.८) हेमपावकवर्णाश्च विपुलं च जनक्षयम् । शब्दं श्वखरगोमायुगृध्रवायससंस्थिताः ॥
(६१,१.९) पूर्वापरासु संध्यासु संग्रामं प्राहुरुन्मुखाः । अश्वस्था वारणस्थाश्च येषु योधा नरा इव ॥
(६१,१.१०) मेघेषु संप्रदृश्यन्ते ये पाशाङ्कुशसंनिभाः । तथा सवारणाश्चैव विनिघ्नन्तः परस्परम् ॥
(६१,१.११) क्रव्याद्भिर्भक्ष्यमाणाश्च गृध्रगोमायुवायसैः । उद्युध्यन्ते यदा युक्ता राञ्जः संशयकारकाः ॥
(६१,१.१२) मयूराट्टालपद्मेन्दुकाशनीलनिभानि तु । संध्यास्वभ्राणि दृश्यन्ते तीव्रं वर्षमुपस्थितम् ॥
(६१,१.१३) सविद्युत्सधनुष्कश्च सघोषः शिखिसंनिभः । संध्यास्वभ्राणि दृश्यन्ते तीव्रं वर्षमुपस्थितम् ॥
(६१,१.१४) नीललोहितपर्यन्तं कृष्णग्रीवं सविद्युतम् । विवर्णं परिघं दृष्ट्वा विद्यादुदकवाहकम् ॥
(६१,१.१५) त्रिवर्णे परिघे वापि त्रिवर्णैर्वा बलाहकैः । उदयास्तमयमियाद्यदि सूर्यः कदा चन ॥
(६१,१.१६) पृथिव्यां राजवंश्यानां महद्भयमुपस्थितम् । लोकक्षयकरं विद्याद्यदि देवो न वर्षति ॥
(६१,१.१७) मत्स्यरूपी सादृश्येन यद्युत्तिष्ठेत भास्करः । स्फुटरश्मिस्तदादित्यः स निर्दहति मेदिनीम् ॥
(६१,१.१८) एतद्दृष्ट्वा महद्रूपमादित्ये समुपस्थिते । विस्पष्टं ज्योतिर्विस्पष्टं सद्योवर्षस्य लक्षणम् ॥
(६१,१.१९) ग्रहसंछादनं चापि गर्जनं प्रतिगर्जनम् । परस्परेण कुर्वन्ति मेघा वेगसमीरिताः ॥
(६१,१.२०) तस्मिंश्चतुर्विधे युद्धे मेघानां व्योमचारिनाम् । उत्पद्यन्ते त्रयो भावास्तन्मे निगदतः शृणु ॥
(६१,१.२१) गर्जमानेषु मेघेषु वारणः प्रतिगर्जति । तां दिशं योजयेत्स्नेनां गर्जनं यत्र मीयते ॥
(६१,१.२२) विद्युतोऽभ्रविकारेषु शक्रायुधनिभायुधाः । स्फोटिताशनिघण्टाश्च यां दिशं मेघवारणाः ॥
(६१,१.२३) संघट्टेषु समुद्भुताः परस्परजिघांसवः । तां दिशं योजयेत्सेनां राजा जयति तां दिशम् ॥
(६१,१.२४) ग्रहणाछादने चैव गर्जने प्रतिगर्जने । एवमेव विधिर्ज्ञेयः सर्वश्चैव विनिश्चयः ॥
(६१,१.२५) परिमाणं न शक्यं तत्समीरितुमशेषतः । अपराभ्रविकाराणां रत्नानामिव सागरे ॥
(६१,१.२६) संध्या योजनभाक्प्रोक्ता स्तनितं तु द्वियोजनम् । परिघः पञ्चयोजन्यः प्रत्यादित्यस्त्रियोजनः ॥
(६१,१.२७) निर्घातः षट्तथा विद्युत्परिवेषो द्विषड्यतः । दाहं योजनकं चापि उल्का त्वमितभागिनी ॥
(६१,१.२८) दशसंस्था समाप्तानि शायाङ्गानि प्रमाणतः । अङ्गानि त्वान्तरिक्षाणि विज्ञेयानि समासतः ॥

(परिशिष्ट_६२. भूमिकम्पलक्षणम्)
(६२,१.१) ओं चत्वारो भुमिकम्पास्तु गर्गः प्रोवाच बुद्धिमान् । अग्निर्वायुस्तथापश्च चतुर्थस्त्विन्द्र उच्यते ॥
(६२,१.२) तेषां रूपं विकारांश्च व्याख्यास्यामोऽनुपूर्वशः । यज्ज्ञात्वा बुद्धिमान् धीरो निर्दिशेद्विविधं फलम् ॥
(६२,१.३) प्रकम्पितायां भूमौ चेत्सप्ताहाभ्यन्तरेणा तु । [भवेयुरत्र संग्रामा राज्ञां मृत्युभयप्रदाः ॥
(६२,१.४) राज्ञां विरोधो भवति मरणानि भवन्ति च ।] ताम्रः सूर्यश्च चन्द्रश्च पीताश्च मृगपक्षिणः ॥
(६२,१.५) दिशः सर्वा भवेयुश्च सूर्योदयसमप्रभाः । यदेतल्लक्षणोपेतं विद्यादग्निप्रकम्पितम् ॥
(६२,१.६) तस्मिन् भवति निर्देशः शौनकस्य वचो यथा । हिरण्यं च सुवर्णं च यच्चान्यद्विद्यते गृहे ॥
(६२,१.७) सर्वमेतत्परित्यज्य कर्तव्यो धान्यसंग्रहः । राष्ट्राणि संदहेदग्निर्ग्रामांश्च नगराणि च
(६२,१.८) संग्रामाश्चात्र वर्तन्ते मांसशोणितकर्दमाः । राजानश्च विरुध्यन्ते देवश्चात्र न वर्षति ॥
(६२,१.९) एवमेतत्प्रकम्पानां गर्हितमग्निकम्पितम् ॥
(६२,२.१) प्रकम्पितायां भूमौ चेदिति ॥
(६२,२.२) अतिप्रचण्डो बहुलो वायुर्भवति दारुणः । शर्कराकर्षणश्चापि दिक्षु चैव विदिक्षु च ॥
(६२,२.३) तदेतल्लक्षणोपेतं विद्याद्वायुप्रकम्पितम् । शस्त्रैरावरणंकुर्यात्प्राकारं परिखां तथा ॥
(६२,२.४) न तदा प्रवसेद्ग्रामं ज्ञात्वात्मानं तु गोपयेत् । संग्रामाश्चात्र वर्धन्ते मांसशोणितकर्दमाः ॥
(६२,२.५) विरुध्यन्ते च राजानो मरणानि भवन्ति हि । राजपुत्रसहस्त्राणां भूमिः पिबति शोणितम् ॥
(६२,२.६) मासं विंशतिरात्रं वा देवस्तत्र न वर्षति । द्वाभ्यां गताभ्यां मासाभ्यां परं स्याद्बहुलं जलम् ॥
(६२,२.७) दष्टं दूषयते चात्र क्षतबद्धानि चाधिकम् । एषामेव तु कम्पानां गर्हितं वायुकम्पितम् ॥
(६२,३.१) प्रकम्पितायां भूमौ ॥
(६२,३.२) वर्षन्तस्तु समायान्ति महामेघाः समन्ततः । नक्राश्च शिशुमाराश्च कूर्मा मकरसंस्थिताः ॥
(६२,३.३) अभ्राकृतिषु दृश्यन्ते ग्रसन्तश्चन्द्रभास्करौ । तदेतल्लक्षणोपेतं विद्यादम्बुप्रकम्पितम् ॥
(६२,३.४) पर्वतेषु वपेद्बीजमूषरे जाङ्गले तथा । तत्रोप्तं नन्दते बीजमन्यत्र भुवि नश्यति ॥
(६२,३.५) उदजानि तु पुष्पाणि मूलानि च फलानि च । गच्छन्ति तत्र वृद्धिं च सत्त्वान्युदकजानि च ॥
(६२,३.६) [क्षेमं सुभिक्षमारोग्यं सुवृष्टिं चात्र निर्दिशेत्] ॥
(६२,४.१) प्रकम्पितायां भूमौ ॥
(६२,४.२) गम्भीरं गर्जमानस्तु मेघ आयाति पार्थिवः । स्निग्धो ह्यञ्जनसंकाशः सुमहत्पर्वतोपमः ॥
(६२,४.३) वित्रासयन् दिशः सर्वा द्रुतं चापि प्रवर्षति । इन्द्रायुधं भवेच्चात्र विद्युत्स्तनितमेव च ॥
(६२,४.४) सुवृष्टिं क्षेममारोग्यं सुभिक्षं परमा मुदः । यज्ञोद्भवैस्तु मोदन्ते आनन्दैर्मोदिताः प्रजाः ॥
(६२,४.५) एतेषां भूमिकम्पानां प्रशस्तं हीन्द्रकम्पनम् । जानीयाल्लक्षणैरेतैः सर्वमेव शुभाशुभम् ॥
(६२,४.६) एतेषु त्रिषु कम्पेषु अथर्वा शास्त्रकोविदः । माहेन्द्रीममृतां वापि कुर्याच्छान्तिं सदक्षिणाम् ॥
(६२,४.७) इन्द्रकम्पे तु विधिवदैन्द्रैर्मन्त्रैर्विधानवित् । ततोहलस्य प्रधानार्थं जुहुयाच्च जपेत्तथा ॥

(परिशिष्ट_६३. नक्षत्रग्रहोत्पातलक्षणम्)
(६३,१.१) ओमथ परं प्रवक्ष्यामि वक्षत्रेषु ग्रहेषु च । परिवेषान् बहुविधान्नानाविधफलोदयान् ॥
(६३,१.२) ऐन्द्रवारुणकौबेरान् रक्तपाण्डुरमेचकान् । पाण्डून् बभ्रूंश्च पीतांश्चानीलानलयमात्मनः ॥
(६३,१.३) प्राजापत्यांश्च रौद्रांश्च नैरृत्यांश्चापि भार्गव । हरिशबलकापोतान् परिवेषानुवाच ह ॥
(६३,१.४) नवैते परिवेषाणां वर्णा दैवतयोनयः । बहुत्वमेते गच्छन्ति अन्योन्यगुणसंश्रयात् ॥
(६३,१.५) गृहीत्वाभ्ररजः सूक्ष्मं वर्णयोग्संनिपत्य च । पितामहनियोगेन मातुरो मण्डलीकृतः ॥
(६३,१.६) शुभाशुभार्थं लोकानां ज्योतीम्ष्यवरुणद्धि सः । तस्य रूपं गुणं ज्ञात्वा गुणदोषः प्रचक्ष्यते ॥
(६३,१.७) नक्षत्रतारकाणां च परतो विषयस्य च निविष्टो भाव आगन्तुं परिवेष इति स्मृतः ॥
(६३,१.८) धृततीक्ष्णार्ककिरणे प्रसन्ना मृदुमण्डले । प्रस्निग्धे चैकवर्णे च मांसले व्यक्तलक्षणे ॥
(६३,१.९) लोहिताक्षौ क्षुरक्रान्ते सरश्मौ पीतमण्डले । आ प्रदोषाद्विमध्याह्नादा नक्षत्रान्तगामिनि ॥
(६३,१.१०) सहाभ्रभारस्तनिते परिवेषे प्रकाशिनि । अनृतावपि जानीयान्महद्भयमुपस्थितम् ॥
(६३,२.१) कृष्णनीहारतिमिरे प्रकृत्याक्रान्तमण्डले । विकारैर्नाभसैः कीर्णे स्फुलिङ्गोपचितेऽशुभे ॥
(६३,२.२) विषमे विगतस्नेहे विध्वस्तकलुषाभ्रके । त्रिषु संधिषु भूयिष्ठं दर्शनं चोपगच्छति ॥
(६३,२.३) द्वित्रिनक्षत्रगे वापि नक्षत्रार्धगतेऽपि वा । प्रदीप्तैर्वा रसद्भिश्च वीक्ष्यमाणे मृगद्विजैः ॥
(६३,२.४) परिवेषे विजानीयान्नृपाद्यानामुपस्थितम् । सप्तरात्राद्भयं घोरं चौरशस्त्राग्निमृत्युभिः ॥
(६३,२.५) धूमकर्बुरमाञ्जिष्ठरक्तपीतासिताकृतिः । भवत्येकतरे पार्श्वे रूपेणाविलमण्डलः ॥
(६३,२.६) तनुना चात्र जालेन समन्तात्परिवेष्टितः । मुहुर्मुहुश्च विलयं संस्थानं चापि गच्छति ॥
(६३,२.७) सोऽपि वाय्वात्मको ज्ञेयो मृदुमन्ददिवाकरः । परिवेषोऽल्पफलदो वातवृष्टिः प्रवृंहते ॥
(६३,२.८) अथ चेद्वातवृष्टिस्तु त्रिरात्रान्नापजायते । जलज्वलनचौराणां प्रादुर्भावः प्रजायते ॥
(६३,२.९) परिवेषगतोऽल्का स्याद्द्विमण्डलपरिग्रहे । द्वाभ्यां सेनापतिभयं युवराजभयं त्रिभिः ॥
(६३,३.१) मण्डलैः पुररोधः स्यात्त्रिभिरभ्यधिकैर्ध्र्य्वन् । त्राणि यत्रावरुध्यन्ते नक्षत्रग्रहचन्द्रमाः ॥
(६३,३.२) त्र्यहाद्वर्षं समाचष्टे स मासाद्विग्रहं वदेत् । सेनापतिकुमाराणां सेनायाश्चापि विद्रवः ॥
(६३,३.३) लोहिताङ्गपरिवेषे शस्त्राग्न्युत्पात एव च । स्थावराः कर्षकाश्चापि क्षुद्रधान्यं च पीड्यते ॥
(६३,३.४) वातवृष्टिं च जनयेत्परिविष्टः शनैश्चरः । राज्यमेव हि गर्भांश्च राहुः पीडयते ध्रुवम् ॥
(६३,३.५) व्याधींश्चैव प्रजनयेत्परिविष्टश्च चन्द्रमाः । क्षुच्श्वासाग्निभयं घोरं राजतो मृत्युतस्तथा ॥
(६३,३.६) परिविष्टोऽम्बरे केतुः शिखिनश्च हिनस्ति सह । द्वयोः संग्राममाचष्टे ग्रहयोः परिविष्टयोः ॥
(६३,३.७) क्षुद्भयं त्रिषु विज्ञेयं वर्षनिग्रह एव च । चतुर्भिर्म्रियते राजा सामात्यः सपुरोहितः ॥
(६३,३.८) युगान्त इव जानीयात्पत्रिविष्टेषु पञ्चसु । ब्रह्मक्षत्रियविट्शूद्रान् हन्यात्प्रतिपदादिषु ॥
(६३,३.९) ग्रामान् पुरं च कोशं च पञ्चम्यादिष्वतस्त्रिषु । अष्टम्यां युवराजानां चमूपालान् हिनस्ति सह ॥
(६३,३.१०) नवम्यां च दशम्यां च एकादश्यां च पार्थिवान् । त्रयोदश्यां बलक्षोभो द्वादश्यां रुध्यते पुरम् ॥
(६३,४.१) राजपत्नीं चतुर्दश्यां पज्चदश्यां नृपस्य च । पुरोहितामात्यनृपा हन्युरन्योन्यमेव तु ॥
(६३,४.२) पुररोधं विजानीयात्परिविष्टे बृहस्पतौ । मन्त्रिणो लेखकाश्चापि रुध्यन्ते स्थावराणि च ॥
(६३,४.३) वृष्टिं चापि विजानीयात्परिविष्टे बुधे ग्रहे । यायिनः क्षत्रियाश्चापि राजपक्षश्च पीड्यते ॥
(६३,४.४) धान्यार्घं च प्रियं कुर्यात्परिविष्टो भृगोः सुतः । ताराग्रहपरिवेषा नक्षत्राणां च केवलम् ॥
(६३,४.५) महाग्रहोदयं कुर्यान्मरणं वा महीपतेः । रक्ते पीतेऽसिते ताम्रे कृष्णे च हरितेऽरुणे ॥
(६३,४.६) क्षुच्शस्त्रव्याधिवर्षाग्निमृत्युसस्यानिलानयोः । वर्णानां च भयं ज्ञेयं यथा वर्णपरिग्रहः ॥
(६३,४.७) कापोतः शबलश्चापि तिर्यग्योनिभयावहौ । मयूरगलशङ्खेन्दुमुक्तागोक्षीरपाण्डुराः ॥
(६३,४.८) मधूकघृतमण्डाभा दूर्वाश्यामाश्च वृष्टये । विमुक्तारिष्टकाकारास्तैलामलकसंनिभाः ॥
(६३,४.९) स्निग्धामलजलप्रख्या दर्पणाभास्च पूजिताः । बभ्रवः परुषा रुक्षा हरिद्रारुणसंनिभाः । विछिन्ना लोहिता ह्रस्वा विवर्णाश्च शुभावहाः ॥
(६३,४.१०) यायिनां स्थावराणां च तथैवाक्रन्दसारिणाम् । परिवेषान् विजानीयाद्बाह्याभ्यन्तरमध्यतः ॥
(६३,५.१) संरक्तश्यामकलुषो येषां भागो हतप्रभः । तेषां पराजयं विद्यात्स्निग्धे श्वेते च वै जयः ॥
(६३,५.२) येनयेनाभ्रवर्णेन योयो भागोऽनुरज्यते । तत्तत्तेषां फलं विद्यात्तद्भूत्यादिषु कीर्तितम् ॥
(६३,५.३) छिद्राण्येतान्यतश्चाहुर्महान्ति विमलानि च । तैर्द्वारैः पार्थिवो यायात्पन्थानस्ते विकण्टकाः ॥
(६३,५.४) कालाम्बुदपरिस्रावैर्ग्रहोदयनिमित्तकम् । इत्यर्थं जन्म सर्वेषां शेषमुत्पातलक्षणम् ॥
(६३,५.५) रौद्री सदक्षिणा शान्तिरुत्पातेषु प्रकीर्तिता । समुच्चये तु विज्ञेया वैश्वदेव्यभया तथा ॥
(६३,५.६) अथर्वोत्पातहृदयं ज्ञात्वा स्वयमनातुरः । प्रयुञ्जीत महाशान्तिं सर्वकल्मषनाशिनीम् ॥

(परिशिष्ट_६४. उत्पातलक्षणम्)
(६४,१.१) ओं यान् प्रोवाचाङ्गिराः पूर्वं यांश्च वेदोऽशनाः कविः । तानहं संप्रवक्ष्यामि उत्पातांस्त्रिविधानपि ॥
(६४,१.२) प्रकृतेरन्यथाभवो यत्रयत्रोपजायते । तत्रतत्र विजानीयात्सर्वमुत्पातलक्षणम् ॥
(६४,१.३) पार्थिवं चान्तरिक्षं च दिव्यं चोत्पातलक्षणम् । नक्षत्रोपद्रवेषूक्तं यथाविधि तथैव तत् ॥
(६४,१.४) तेषूत्पातगणेषु आहू रसातलसमुद्भवान् । निर्घातान् भूमिकम्पांश्च कीर्त्यमानान्निबोधत ॥
(६४,१.५) वारुणाग्नेयवायव्याः कम्पयन्ति वसुंधराम् । शुभाशुभार्थं लोकानां रात्रौ अहनि चक्रवत् ॥
(६४,१.६) तेषां वक्ष्यामि कम्पानां लक्षणानि फलानि च । यत्रोवाचाउशनाः ख्यातान्नारदाय स्म पृच्छते ॥
(६४,१.७) सप्ताहाभ्यन्तरे कम्पे भवेद्वज्रधरात्मके । सस्वनैराप्तपर्यन्तं स्वस्तिकाभ्रघनैर्नभः ॥
(६४,१.८) सैन्द्रचापायुधा कम्पाद्विद्युद्गणगवाक्षकैः । पाशोर्मिनगराकारैर्नगनागनिभैर्घनैः ॥
(६४,१.९) नभसोऽन्तं च सेविन्यो विद्युतः स्वार्कसंनिभाः । प्रान्ते सुसंवृताश्चापि शीताशीताश्च मारुताः ॥
(६४,१.१०) धाराङ्कुरपरिस्रावैर्नीलोत्पलदलप्रभैः । स्वनद्भिश्छाद्यते व्योम कम्पयेद्वरुणः स्वयम् ॥
(६४,२.१) तारापातैर्दिशं दाहैरुल्कापातैश्च सस्वनैः । हाहाकृतमिवाभूति प्रदीपितपथं नभः ॥
(६४,२.२) सप्ताहाभ्यन्तरे वापि क्षितौ वह्निः प्रकुप्यते । स आग्नेयो भवेत्कम्पो राजराष्त्रभयावहः ॥
(६४,२.३) निःप्रकाशमिवाकाशे भास्करो नातिभास्करः । दिशस्तु न प्रकाशन्ते दुःखाऋता इव योषितः ॥
(६४,२.४) सघोषा मारुता रूक्षा वान्ति शर्करकर्षिणः । सप्ताहाभ्यन्तरे कम्पे मारुतेऽतिभयावहे ॥
(६४,२.५) सुभिक्षक्षेमदौ कम्पौ विज्ञेयावैन्द्रवारुणौ । वायव्याग्नेयजौ कम्पौ राजराष्त्रभयावहौ ॥
(६४,२.६) यस्यां यस्यां दिशि धरा विरौति विकृतस्वरा । तस्यां तस्यां दिशि भय्ं सार्धं स्यादधिकारिद्भिः ॥
(६४,२.७) निर्घाता भूमिकम्पाश्च ससमासमुदाहृताः । अतः परं प्रवक्ष्यामि शेषमुत्पातलक्षणम् ॥
(६४,२.८) प्राग्याम्यापरसौम्यानां गन्धर्वनगरं तथा । रक्तपीताशितैश्चैव वर्णैर्दिक्षु प्रदृश्यते ॥
(६४,२.९) राज्ञः सेनापतेश्चापि युवराजपुरोधसाम् । व्यसनं मरणं वापि विज्ञेयमनुपूर्वशः ॥
(६४,२.१०) वरुणामाण्च भयं ज्ञेयं यथावर्णपरिग्रहात् । विदिक्षु च विवर्णासु पीडा ज्ञेया विवर्णिनाम् ॥
(६४,३.१) सततं दृश्यमाने च राजराष्ट्रभयावहम् । आशाधिकारिकाणां च पीडा ज्ञेया यथाविधि ॥
(६४,३.२) विरुद्धयोनिगमनमन्यसत्त्वप्रसूतयः । हस्तपादाक्षिशिरसामधिकानां प्रदर्शनम् ॥
(६४,३.३) अभ्यङ्गता च संयोगे गतिहीनं च चेष्टितम् । विरुद्धानां च सत्त्वानामन्योन्यप्रतिसंगमम् ॥
(६४,३.४) चलत्वमचलानां च चलानामचलकृया । भाषितं चापि अभाषाणामशब्दानां च भाषणम् ॥
(६४,३.५) अनग्नौ दर्शनं चाग्नेः शीतोष्णस्य विपर्ययः । लोहादीनां प्लवश्चाप्सु नोदके चाम्भसां स्रवः ॥
(६४,३.६) अकालपुष्पप्रसवः सस्याः पञ्चचतुर्गुणाह । संयोगो लाङ्गलानां च प्रभानां चेष्टितानि च ॥
(६४,३.७) विचित्रैर्देवतासद्भिर्वृक्षप्रस्रवणानि च । दिशो धूमान्धकाराश्च दीप्ताश्च मृगपक्षिणः ॥
(६४,३.८) रजस्तमाश्रितं व्योम कलुषौ चन्द्रभास्करौ । वस्त्रमांसाम्भसां दीप्तिरागप्रज्वलितानि च ॥
(६४,३.९) अकस्माद्गोपुराट्टालशैलप्रसादवेश्मनाम् । दरणं ज्वलनं वापि कम्पो धूमप्रवर्तनम् ॥
(६४,३.१०) अभीक्ष्णा मारुताश्चण्डा वान्ति शर्करकर्षिणः । संहिता मण्डलानां च नीललोहितपीतकाः ॥
(६४,४.१) ध्वजस्तम्भेन्द्रकीलानां शुष्कचैत्यादिभिः सह । छिन्ने भिन्ने द्रुमाणां च स्कन्धशाखाङ्कुरोद्भवः ॥
(६४,४.२) गीतानां च मृदङ्गानां वादित्राणां निस्वनाः । भवेयुराकाशपथे सगन्धर्वपुरोगमाः ॥
(६४,४.३) छायादर्शनमद्रव्ये विरात्रे विरुतानि च । दिवारात्रिचराणां च विपरीतप्रचारता ॥
(६४,४.४) निरभ्रवृष्टयश्चैव निरभ्रस्तनितानि च । सस्वनानामधूमानामुल्कानां पतनं दिवा ॥
(६४,४.५) इन्दोरर्कस्य वा चापि पांस्वश्मादिषु दर्शनम् । अभीक्ष्णपरिवेषाश्च कलुशा रविसोमयोः ॥
(६४,४.६) मयूरकोकिलादीनां मदावाप्तिरनार्तवा । वनानां च नगानां च देवतानां च निर्गमाः ॥
(६४,४.७) आरण्यानां च सत्त्वानां पुरग्रामनिवेशनम् । अभूतानां प्रवृतिश्च प्रवृत्तानां च नाशनम् ॥
(६४,४.८) एतदुत्पातजं राज्ञो यस्या देशे अभ्युदीर्यते । तस्य देशो विनश्येत क्षीयते च सपार्थिवः ॥
(६४,४.९) त्यजन्ति वापि यं देशं पाषण्डा द्विजदेवताः । विद्वेषं वापि गच्छन्ति सोऽपि देशो विनश्यति ॥
(६४,४.१०) नर्तनं च कुशूलानां धान्यराशेश्च कम्पनम् । उलूखालानां संसर्पो मुसलानां प्रवेशनम् ॥
(६४,५.१) चेष्टितं राजदर्वीणां मृद्भाण्डानां तथैव च । दहनं चैव शीतानाम् [शब्दा ह्युत्तराणि च] ॥
(६४,५.२) पुरीषभक्षणंचैव दीनानां मृगपक्षिणाम् । ग्राम्याणां दीनवपुषां प्रधान्यस्तनितानि च ॥
(६४,५.३) वालुकाङ्गारधान्यानां भक्षणं वापि वृष्टयः । पुरद्वारे च बकवद्वायसानां च चेष्टितम् ॥
(६४,५.४) बिडालमत्स्यमज्जानां जन्तूनां क्षुद्रसंज्ञिनाम् । अन्योन्यभक्षणानि स्युरेकसंस्थाश्च रात्रयः ॥
(६४,५.५) मांससस्यान्नविद्वेषः क्रियाव्युपरमस्तथा । यस्मिन् देशे प्रदृश्यन्ते तस्मिन् क्षुद्भयमादिशेत् ॥
(६४,५.६) शस्त्रज्वलनसंसर्पः स्थूणीसरणपूरणम् । छत्त्रवस्त्रध्वजानां च वल्मीकेषु प्रदर्शनम् ॥
(६४,५.७) अर्के अभ्रपरिघादीनां परिवेषो अर्कचन्द्रयोः । लाक्षालोहितवर्णत्वं सर्वेषां च विचारणम् ॥
(६४,५.८) त्वच्मांसरुधिरास्थीनां मेदोमज्जास्थिवृष्टयः । निरभ्रवृष्टयश्चास्य रजतक्षतसप्रभम् ॥
(६४,५.९) प्रघाताकम्पनिर्घाताविद्युता चाभ्रपातनम् । भवेच्च देवतादीनां शिरोअभिष्ठानवर्जनम् ॥
(६४,५.१०) स्त्रीणां नृणां च प्रसवं तृणादीनां च मानुषम् । अमानुषाणां सत्त्वानां भाषितानि मनुष्यवत् ॥
(६४,६.१) वसाशोणितगन्धत्वं गजदैवतवाजिनाम् । यस्मिन् देशे भवेत्तस्मिन् शस्त्रकोपभयं महत् ॥
(६४,६.२) शोणिताश्रुपरिस्रावाः प्रहासोद्वीक्षणक्रिया । नृत्यवादित्रगीतानि साक्रोशाभाषितानि च ॥
(६४,६.३) प्रकम्पनं देवतानां तथैव ज्वलनानि च । अपां शोषविकाराश्च चेष्टितं च मनुष्यवत् ॥
(६४,६.४) दरणं रसनं राज्ञो वैकृत्योद्वर्तनानि च । क्षितेः कम्पप्रहासाश्च रोदनोत्क्रोशाअनि च ॥
(६४,६.५) पीठिकाव्यञ्जनं छत्त्र[म्]शसत्रकीलकमण्डलौ । नीलाङ्गलोहिततलौ उद्ये अर्कनिशाअकरौ ॥
(६४,६.६) चन्द्रार्कोल्काप्रभेदाश्च भास्करेन्दुद्वयं तथा । प्रतिस्रोतवहा नद्य इषवः प्रतिकोमगाः ॥
(६४,६.७) दन्तभङ्गाः सकूर्माश्च नरवर्णवाजिनाम् । छत्त्रभङ्गाः सकूर्माश्च नरवारणवाजिनाम् ॥
(६४,६.८) मांसतैलविपाकश्च चैत्यतैलपरिस्रवाः । शक्रध्वजपताकानां भङ्गक्रव्यदस्वनम् ॥
(६४,६.९) बिडलोलूक्योर्युद्धं नृपप्रासादसंनिधौ । पांसुना चावृतं व्योम रजसा तमसापि वा ॥
(६४,६.१०) लोहिताग्निप्रभाकाशं दीप्ता द्विजमृगस्तथा । वातावर्तास्तुसंध्यासु प्रस्फुरन्तो अपसव्यगाः ॥
(६४,७.१) मण्डलानि समाजाश्च सर्वतो मृगपक्षिणाम् । क्रव्यादैरारसद्भिश्च व्याकुलाः सर्वतो दिशः ॥
(६४,७.२) त्रिरात्रादपरं वृष्टिः प्रनष्टेन्दुदिवाकरौ । अनृतौ चापि दृश्येत घोरस्तनितदीर्घता ॥
(६४,७.३) वज्रादयो राहुपुत्रा वृक्षाः शकुनयस्तथा । मण्डलाभ्यन्तरस्थाश्च भवन्ति रविसोमयोः ॥
(६४,७.४) आकाशे वा प्रदृश्यन्ते प्रकम्पन्ति व पर्वताः । विष्येत रविसोमौ च आभीक्षं तारकास्तथा ॥
(६४,७.५) नरदनं च बिडालाणां क्षीरवृक्षनिषेवणम् । खरैर्दीप्तैरुलूकैश्च रसद्भिः सह विग्रहः ॥
(६४,७.६) सिंहासनानि छत्त्राणि भृङ्गाराः शयनास्तथा । कम्पन्ति अकस्माद्भज्यन्ते संसर्पन्ति आरसन्ति च ॥
(६४,७.७) राज्ञां भयकरं सर्वमेतदुत्पातलक्षणम् । देशस्य च विजानीयाद्गर्गस्य वचनं यथा ॥
(६४,७.८) संध्यादण्डपरिवेषा रजोअर्कपरिघादयः । मण्डलानां समूहाश्च दिक्षु पीतारुणप्रभाः ॥
(६४,७.९) क्रव्यादा वानरा द्वारि विस्फूर्जन्ति आरसन्ति च । तुण्डैश्च वायसा भूमिं कुट्टयन्तो रमन्ति च ॥
(६४,७.१०) म्लायते माल्यमत्यर्थं गन्धाः कुणपगन्धिनः । वस्त्रेषु भक्षभोज्येषु भवति उत्पातलक्षणम् ॥
(६४,८.१) क्षौद्रं घृतं च दधि च प्रस्रवेत्प्रथिता द्रुमाः । सारमेयाः श्मशानेषु रुदन्ति विरुवन्ति च ॥
(६४,८.२) एतदौत्पातिकं ग्रामे यस्मिंश्च दृश्यते पुरे । तस्मिन् ग्रामे पुरे वापि विद्यादतिभयं महत् ॥
(६४,८.३) अश्वत्थोदुम्बरप्लक्षन्यग्रोधे कुसुमोद्भवः । श्वेतलोहितपीतानि कृष्णानीन्द्रायुधानि च ॥
(६४,८.४) एवं वर्णदुणानां च पतनं देववेश्मनाम् । ब्रह्मक्षत्रियविट्शूद्रविनाशो राजसंवृताम् ॥
(६४,८.५) रूक्षस्रावा चितिवृक्षे तद्भयं सुमहद्भवेत् । घृतक्षीरफलाश्रावे घृतक्षीराम्भसां क्षयः ॥
(६४,८.६) सुराश्रावे मिथोभेदो रुधिरे राष्ट्रविद्रवः । रुधिरे गोविषाणाच्च स्रुते गोब्राह्मणक्षयः ॥
(६४,८.७) फले फलं यदा पश्येत्पुष्पे पुष्पं समावृतम् । गर्भाः स्रवन्ति नारीणां युद्धं राजवधो अपि वा ॥
(६४,८.८) फणाभृतो महत्सर्पान्मण्डूला अथ वृश्चिकाः । मण्डूका ग्रसते यत्र तत्र राजावहन्यते ॥
(६४,८.९) हिमपातानिलोत्पाता विकृताद्भुतदर्शनम् । कृष्णाञ्जनाभ्रमाकाशं तारोल्कापातपिङ्गलम् ॥
(६४,८.१०) चित्रा गर्भोद्भवाः स्त्रीषु गोअजाश्वमृगपक्षिषु । पत्त्राङ्कुरलतानां च विकाराः शिशिरे शुभाः ॥
(६४,९.१) वज्राशनिमहीकम्पाः संध्यानिर्घातनिस्वनाः । परिवेषरजोधूमा रक्तार्कास्तमनोदयाः ॥
(६४,९.२) द्रुमेभ्यो अन्नरसस्नेहमधुपुष्पफलोद्गमाः । गोपक्षिशब्दवृद्धिश्च शिवानि मधुमाधवे ॥
(६४,९.३) तारोल्कापातकलुषं कपिलार्केन्दुमण्डलम् । अनग्निज्वलनस्फोटधूमरेण्वनिलाहतम् ॥
(६४,९.४) रक्तपीतारुणां संध्यां नभः संक्षुभीतार्णवम् । सरितां चाम्बुसंशोषं दृष्ट्वा ग्रीष्मे शुभं वदेत् ॥
(६४,९.५) शक्रायुधपरीवेषविद्युत्शुष्कविरोहणम् । अकस्माद्वर्णवैकृत्यं रसनं दरणं क्षितेः ॥
(६४,९.६) सरोनद्युदपानानां वृद्धिर्वा उत्तरणप्लवाः । तरणं चार्द्रवेगानां वर्षासु न भयावहम् ॥
(६४,९.७) दिव्यस्त्रीगीतगन्धर्वविमानाद्भुतनिस्वनाः । ग्रहनक्षत्रताराणां दर्शनं च दिवाम्बरे ॥
(६४,९.८) गीतवादित्रनिर्घोषो वनपर्वतसानुषु । सस्यवृद्धी रसोत्पत्तिर्न पापाः शरदि स्मृताः ॥
(६४,९.९) शीतानिलतुषारत्वं नर्दनं मृगपक्षिणाम् । रक्षोयक्षादिसत्त्वानां दर्शनं वागमानुषी ॥
(६४,९.१०) दीप्तधूमरजस्ध्वस्ता दिङ्नागा वनपर्वताः । उच्चैस्तोयदसोमार्का हेमन्ते शोभनाः स्मृताः ॥
(६४,१०.१) ऋतुस्वभावा एते हि दृष्टाः स्वर्तौ शुभप्रदाः । ऋतौ अन्यत्र च उत्पाता दृष्टाः स्वर्तौ शुभप्रदाः ॥
(६४,१०.२) उन्मत्तानां च या गाथा बालानां चेष्टितं च यत् । स्त्रियश्च यत्प्रभाषन्ते तत्र नास्ति व्यतिक्रमः ॥
(६४,१०.३) पूर्वं वदति देवेषु पश्चाद्गच्छति मानुषे । नाचोदिता आग्वदति सत्या हि एषा सरस्वती ॥
(६४,१०.४) उत्पाताः सर्व एव एते कदाचिद्राजमृत्यवे । ज्ञेया देशविनाशाय राहोरागमनाया वा ॥
(६४,१०.५) कालाम्बुदपरिस्रावा ग्रहाणामुदयाय वा । स्वचक्रपरचक्रेभ्यो भये वा समुपस्थिते ॥
(६४,१०.६) राष्ट्रे सेनापतौ पुत्रे पुरे वाथ पुरोधसि । अमात्ये वाहने दारे नृपतौ वा पलन्ति च ॥
(६४,१०.७) एतान् समुत्थितां ज्ञात्वा राजा सबलवाहनः । प्रणिपत्य गुरुं ब्रूयाद्भगवन् शमयस्व मे ॥
(६४,१०.८) भयमुत्पातजं सर्वं ब्रूहि किं करवाणि ते । इति उक्तः श्रद्दधानेन राज्ञा स्वहितमिच्छता ॥
(६४,१०.९) निमित्तानि समालोक्य कृत्वा पावनमादितः । महाशान्तिं प्रयुञ्जीत सर्वोपद्रवनाशिनीम् ॥
(६४,१०.१०) सर्वरोगप्रशमनीमुत्पातफलनाशिनीम् । रौद्रीं कुर्यान्महाशान्तिं श्रद्धया बहुदक्षिणां श्रद्धया बहुदक्षिणाम् ॥

(परिशिष्ट_६५. सद्योवृष्टिलक्षणम्)
(६५,१.१) ओमथ अतो लक्षणोपाङ्गे सद्योवृष्टिलक्षणं व्याख्यास्यामः ॥
(६५,१.२) स्निग्धविमलतलदर्शनेऽर्चिष्मत्यतितेजसि स्थूलरश्मौ हरिज्वलनसंनिभे सवितरि सद्यो वर्षति पर्जन्यो विशुद्धासु च दिक्षु काकाण्डवर्णेषु गिरिष्वतिरजस्कन्धेषु ह्रदमग्नेषु विमलविपुलस्निग्धप्रसन्नहृष्टप्रदर्शनेषु नीचैरिव ज्योतिर्गणेष्वनुकूलेषु शिवे शिते नीचे मारुते भवति चात्र श्लोकः ॥
(६५,१.३) पूर्वोऽभ्रजनमो वायुरितरोऽभ्रविनाशनः । उदग्जनयते वृष्टिं वर्षत्येव च दक्षिणः ॥
(६५,१.४) अभ्रेषु तिमिरमकरनगनागनक्रग्राहशिंशुमारशङ्खद्रुमकूर्मोर्मिझषमहिषवराहदिग्द्विरदनवकुमुदखण्डाकृतिनलकलशकुड्मलापीडतोरणावर्तस्वस्तिकवर्धमानरवौह्वरजतमद्राणिपताकाश्वतात्यास्थानविविधजलचरपक्षिविरुतचतुष्पदाकारेषु नक्तनीलोत्पलकमलपलाशकोमलेषु ॥
(६५,१.५) [मुक्ता]स्फटिकरजतवैडुर्याञ्जनभ्रमरसर्पसंनिकाशेषु । क्षौद्रक्षीरपलाशधूम[दूर्वा]रजतकनकविद्रुमप्रभेष् ॥
(६५,१.६) द्विगुणत्रिगुणदर्शनेषु मूलवत्सु विशिखरेषु महावर्तेषु तरलरथनेमिघोषेषु उदधिजलनिर्घोषसंह्रादेषु क्षुब्धदुन्दुभिनिनादेषु किञ्जल्कारविन्दसंनिभेषु वा कुमुदमयूरगलकालकेषु चाभ्रजालावनादेषु छिन्नाभ्रेषु वा छिन्नमूलेषु कालेषु काञ्चनमनह्शिलोउपमेषु सुवर्णपूर्णेषु जलेष्वस्मिन्न चाभ्यन्तरतो देशशोभितेषु दक्षिणमारुतेरितपरितते ग्रहान्तर्गतस्तनितगम्भीरनिस्वनेषु अर्धान्तरेषु सद्योवर्षमादिशेत् ॥ अत्र श्लोकौ ॥
(६५,१.७) उदयास्तमये मेघा गर्भभूता दिवाकरे । प्रदीप्ता इव चित्रासु विषमासु खकोटिषु ॥
(६५,१.८) पञ्च मारुतपर्यङ्का मणयः काञ्चना इव । यत्रयत्रोपलक्ष्यन्ते तत्रतत्र प्रवर्षति ॥
(६५,१.९) घननिचयं विरोहणे वाधिरोहणास्तगमने वा सवितुर्दृष्ट्वा च वर्षदुदधिजीवराद्ररिष्टकवैडूर्योत्पलकमलपलाशधूमशेवालवध्रजबकसंनिकाशस्निग्धघोषगम्भीरगभस्तिविद्वन्भैः प्रवृद्धैः समारुतान् वञ्चिभिः प्रवृद्धस्कन्धशाखान्वितपावनितलरुहान् सद्योवर्षमादिशेत् ॥ अत्र श्लोकौ ॥
(६५,१.१०) अन्तराजितदीप्ताग्निकाञ्चनामलसंनिभैः । अभ्रैश्चोत्पलवैदूर्यप्रभावाञ्जनसंनिभैः ॥
(६५,१.११) नीलर्श्मिप्ररोहन्तः शाखावन्त इव द्रुमाः । यत्रयत्र प्रदृश्यन्ते ध्रुवं तर प्रवर्षति ॥
(६५,२.१) संध्या च ज्वलनरवीन्दीवरकरण्दतपनीयार्कोदयहरितालनीलोत्पलघृतमधुबन्धुजीवकजपापुष्पकिंशुकराशिसंनिकाशा तथा द्रुतकनकविद्रुमस्फटिकवैडूर्यवर्णमुद्द्योतयन्ति दिशः शान्तमृगशकुनिविशेषाः ॥
(६५,२.२) किंतना स्निग्धा घना गभस्तिमालिनि संप्रति संध्यां दृष्ट्वा नीचैर्निर्मलस्निग्धपरिधिपरिवेषाभ्रवृक्षप्रतिसूर्यका लोहिताक्षपक्षिप्ता सार्धं पञ्चकावलिप्तैश्च महिषवृषवराहादिद्विरदजलगणैरिवाचरितविषया अत्र श्लोकः ॥
(६५,२.३) सांध्यैश्च परिवेषैश्च प्रतिघैः प्रतिसूर्यकैः । जलजैश्चावृतानिन्द्यैः सद्यः संध्या प्रवर्षति ॥
(६५,२.४) यथालक्षणं शस्त्रकांस्यताम्रायसानां क्लेदवतां खद्योतानि ॥ तत्र स्वेदन्ति कामहुर्धुनिनाश्च उत्तटप्राकारगोपुरगृहागाधिरोहणपांसुस्नानमण्डजानाम्
(६५,२.५) प्रचरणे तडागकूपान् सेतुबन्धाक्रीताश्च शिशूनां दृष्ट्वा प्रसंख्यायाश्च चित्राविशाखास्वातिबहुलाषाढाहिर्बुध्न्ययाम्यस्य संग्रहसंपातेषु महद्वर्षसंवृते च त्र्यहादूर्ध्वं चात्र श्लोकौ ॥
(६५,२.६) आक्रीडाश्चैव मत्स्यानां गवां दृष्ट्वागमो गृहम् । प्राचुर्यदंशमशकैर्धिष्ण्यानां चाथ मोक्षेणे ॥
(६५,२.७) जलाजलजसंतानानेकत्र बिलवासिनाम् । पिपीलिकाण्डसंक्रान्तिरथोष्णं चाम्बु वृष्टये ॥
(६५,२.८) सत्कृत्य च दैवज्ञं पल्वलकूपतडागनदीतीरे ॥ साद्दालगृहेषु देशेष्वार्द्रवासार्द्रपाणिः प्रृच्छेत् ॥ सद्योवर्षमदिशेत् ॥
(६५,२.९) दिश्यैशान्यां वा मधुरस्वररिष्टव्याहरणं जलगोत्रसाभूतं तल्लिङ्गानामन्तरालं बालानां श्रुत्वा दृष्ट्वा वर्षतीति ब्रूयात् ॥
(६५,२.१०) रात्रिस्तनितो दिवा विद्युद्भिर्वाद्यमाक्षेत्रे वर्णः स्निग्धो द्विगुणेन्द्रचाप दर्शने व्योम्नि निरभ्रे पशुविरावाभ्रदण्डाभस्वल्पाञ्चाभ्रराजिप्रादुर्भावैः सद्योवृष्टिरत्र श्लोकाः ॥
(६५,२.११) प्रतिसूर्यको भवेद्यस्तु रवेरुत्तरतो यदा । तोयं निवारयेन्नित्यं दक्षिणे सलिलाद्भयम् ॥
(६५,२.१२) त्रिधा निमित्तसंपन्ना वृष्टिर्भवति पार्थिवी । निमित्ते तावदेकस्मिन् पञ्चयोजनिकं भवेत् ॥
(६५,२.१३) येषुयेषु निमित्तेषु नक्षत्रेषु च वर्त्मनि । प्रशस्तमिति तेष्वेव प्रादुर्भूतेषु वर्षति ॥
(६५,३.१) विपर्ययनिमित्तानि प्रतिबन्धकराणि तु । तेषु शान्तिं प्रकुर्वीत अथर्वा शमनाय वै ॥
(६५,३.२) समुत्पतन्तु सूक्तेन प्र नभस्वेति चापरे । वैतस्यः समिधोऽन्ये तु शमीमय्योऽपरे विदुः ॥
(६५,३.३) [समिधां वैतसीनां तु अग्नावर्केन्धनाहुते । अहोरात्रिकहोमः स्यात्पर्जन्यो बहुवर्षदः ॥
(६५,३.४) समुत्पतन्तु सूक्तेन मरुतो यजते पाकयज्ञविधानेन यथा वरुणं वृष्टिकामः ॥ प्र नभस्वेत्यृचौ द्वे मरुतो यजते वृष्टिकामो यथा वरुणं जुहोति ॥]
(६५,३.५) आदध्यात्समिधः प्लाक्षीः सक्षीरा घृतसंयुताः । ततस्तच्छममायाति कृत्स्नमुत्पातलक्षणम् ॥
(६५,३.६) ऐन्द्रीं वा वारुणीं वापि महाशान्तिं विधानतः । वर्षादौ तु प्रयुञ्जीत अवृष्टेस्तु विनाशनीम् ॥
(६५,३.७) वृष्टेर्यानि निमित्तानि तान्यप्रतिहतानि तु । भवन्ति वृष्टिदायीनि सस्यवृद्धिकराणि तु ॥
(६५,३.८) वैतसानां तु पत्त्राणां लक्षं क्षीरसमायुतम् । व्रतान्ते भार्गवो जुह्वदवर्षास्वपि वर्षयेदिति ॥

(परिशिष्ट_६६. गोशान्तिः)
(६६,१.१) ओं भगवन् देवदेवेश सुरासुरनमस्कृत । गवां सर्वेषु रोगेषु प्रतिज्ञातेषु वै प्रभो ॥
(६६,१.२) कथं शान्तिं द्विजः कुर्यात्केन मन्त्रेण प्रोक्षणम् । होममन्त्राश्च के प्रोक्ताः कस्मिंस्तन्त्रे प्रयोजयेत् ॥
(६६,१.३) उवाच परिपृष्टः सन् ब्रह्मा सर्वजगत्पतिः । शृण्वन्तु ऋषयः सर्वे गोशान्तिं महदुत्तमाम् ॥
(६६,१.४) अथर्वविहितां सम्यक्सर्वरोगविनाशनीम् । यां श्रुत्वा सवरोगास्तु विद्रवन्ति सहस्रशः ॥
(६६,१.५) गोष्ठमध्ये गृहे वापि गोवाटे गोकुलान्तिले । आचार्यस्तु शुचिर्भूत्वा कारयेन्मण्डलं शुभम् ॥
(६६,२.१) स्नातश्चाहतवासाश्च अहोरात्रोषितः शुचिः । चतुरश्रं चतुर्द्वारमालिखेत्तत्र मण्डलम् ॥
(६६,२.२) तस्य मध्ये तु देवेशं गोमयेन निधापयेत् । ततः क्षीरं घृतं चैव गुग्गुलुं चन्दनागुरुम् ॥
(६६,२.३) पुष्पाणि च सुगन्धीनि तथा वै सर्षपांस्तिलान् । लाजाश्च समिधश्चैव समाहृत्य विचक्षणः ॥
(६६,२.४) प्राणांस्तु तर्पयेत्तत्र दधिक्षीरघृतादिभिः । ततः शान्तिं प्रयुञ्जित नमस्कृत्वा स्वयंभुवम् ॥
(६६,२.५) आज्यभागान्ताज्यतन्त्रमभ्यातानानि चैव हि ॥
(६६,२.६) नमोज्ञाय सुरेशाय नमस्ते विश्वतोमुख । नमः कालाय तीक्ष्णाय [जटिलाय] सर्वभूतहिताय च ॥
(६६,३.१) ततः सर्षपतिललाजा ऊर्ध्वाः समिधश्च दधिमधुघृताक्ता जुहुयात् ॥
(६६,३.२) यजामि ॥ कालाय स्वाहा ॥ पिङ्गलाय तीक्ष्णाय जटिलाय बभ्रवे ओं भूरों भुव ओं स्वरों भूर्भुवः स्वर्जयविजयाय जयाधिपतये कपर्दिने करालाय विकटाय कटिरमाटरायाङ्गिरसबार्हस्पत्यककपिलमण्डलमुण्डजटिलकपालेश्वराधिपतये कपर्दिने स्वाहेति ॥
(६६,३.३) एष कर्मसु तु गोशान्तेः संसृष्ट ऋषिभिः पुरा । प्रोक्ता स्वयंभुवा चैषा गोशान्तिस्तु हिताय वै ॥
(६६,३.४) यो विप्रः पठतीमां हि गोकुले चापि हिताय वै । गावस्तस्य प्रवर्धन्ते महतीं चाश्नुते श्रियम् ॥

(परिशिष्ट_६७. अद्भुतशान्तिः)
(६७,१.१) ओं पुरुषस्पुत्रदारं वा धनधान्यमथ अपि वा । निमित्तैर्यैर्विनश्येत शान्तिं तत्र निबोधत ॥
(६७,१.२) इन्द्रायुधं भवेत्रात्रौ दृश्यते यस्य कस्य चित् । दर्वी करे वा भिद्येत मणिस्कुम्भस्तथा एव च ॥
(६७,१.३) छत्त्रं शय्या आसनं च एव अन्यत्वा अपि स्वयं क्व चित् । स्त्री हन्यात्च स्त्रियं वा अपि गौरवघ्रेतुलूखलम् ॥
(६७,१.४) श्वा पिदेत्गामनड्वाहं कलिस्संपद्यते कुले । गजवाजिनो म्रियन्ते विवादो राजकीयकस्॥
(६७,१.५) कुटुम्बमशुभं सर्वमैन्द्राणि एतानि निर्दिशेत् । शाम्यन्ति येन सर्वाणि निर्वपेत्पायसं चरुम् ॥
(६७,१.६) समावओय घृतं तत्र आहुतिं जिहुयातिमाम् । इन्द्रमिद्देवतातये स्थालीपाकस्य होमयेत् ॥
(६७,१.७) इन्द्रस्शचीपतिस्शक्रो वज्रपाणिस्सुरेआश्वरस्। सर्वाद्भुतानां शमनो महाव्याहृतयस्तथा ॥
(६७,१.८) हुत्वा स्विष्टकृतं च एव चरुतन्त्रं समापयेत् । विमुक्तोत्पातदोषस्तु जीवेत्तु शरदस्शतम् ॥
(६७,२.१) उद्दीपिका गृहे यस्य वल्मीका मधुजालकम् । अब्जानां मणिके शब्दे तैलं स्थीयत एव वा ॥
(६७,२.२) अशुभा विकृतिर्दध्नां दुग्धानां वा यदा भवेत् । अकस्मात्च प्ररोहेयुर्बीजानि कृमयस्तथा ॥
(६७,२.३) कार्यो वरुणयागस्तु वारुणीविधिपूर्वकस्। उदुत्तमं प्रधानं स्यात्पञ्चाज्याहुतयस्तथा ॥
(६७,२.४) वरुणस्पाशपाणिस्च यदासां पतिरेव च । शे.अं तु पूर्ववत्च एव चरुतन्त्रं समापयेत् ॥
(६७,२.५) विमुक्तोत्पातदोषस्तु जीवेत्तु शरदस्शतम् ॥
(६७,३.१) गृहे यस्य पतेत्गृध्र उलूको वा कथं चन । कपोतस्प्रविशेत्च एव जीवा वा अरण्यसंभवास्॥
(६७,३.२) धुर्यौ च पततो युक्तौ गोस्त्रीजन्म च वैकृतम् । जायन्ते यमलानि एव घोरस्स्वप्नस्च दृश्यते ॥
(६७,३.३) अभिद्रवन्ति रक्षांसि यत्र च एव कुमारकान् । उन्निद्रको अतुनिद्रो वा अत्यल्पमतिभोजनम् ॥
(६७,३.४) आलस्य च एवमेतेषां देवता यम उच्यते । नाके सुपर्णमिति एतत्स्थालीपाकस्य होमयेत् ॥
(६७,३.५) यमस्प्रेतपतिस्च एव दण्डपाणिस्तथा ईश्वरस्। शमनः सर्वाद्भुतानाम्... ॥
(६७,४.१) अनग्निरुत्थितो यस्य धूमो वा अपि गृहे क्व चित् । आमं वा ज्वलते मांसं भवेयुर्विस्फुलिङ्गकास्॥
(६७,४.२) छत्त्रध्वजपताकास्च ज्वलन्ते तोरणानि च ॥ आसनं च एव ॑य्या च वस्त्राणि कुसुमानि च ॥
(६७,४.३) हस्त्यश्वानां च पुच्छानि वर्षत्यङ्गारवर्षणम् । अकाले च दिशां दाह ओषधीनां च पाचनम् ॥
(६७,४.४) हस्तिन्यस्च एव मद्यन्ते अग्निरूपं तदद्भुतम् । अग्निं दूतं वृणीमहे स्थालीपाकस्य होमयेत् ॥
(६७,४.५) अग्निर्हिरण्यपतिस्च अर्चिष्पाणिस्तथा ईश्वरस्। शमनस्सर्वाद्भुतानाम्... ॥
(६७,५.१) सुवर्णं रजतं वज्रं वैडूर्यं मौक्तिकानि च । प्रवालवस्त्रनाशस्च मित्राणां च विपर्ययस्॥
(६७,५.२) आरम्भास्च विपद्यन्ते न सोद्धिस्कर्मणामपि । चरुर्वैश्रवणस्तत्र अभि त्यं देवमृक्स्मृता ॥
(६७,५.३) वैश्रवणो यक्षपतिसर्थपाणिस्तथा ईश्वरस्। शमनस्सर्वाद्भुतानाम्... ॥
(६७,६.१) अथ यस्य स्वनक्षत्रे उल्का निर्घात एव वा । राहुर्ग्रसति चन्द्रार्कौ कबन्धं दर्पणे भवेत् ॥
(६७,६.२) पतेत्स्वयं वा मुसलं देवता वा कथं चन । उन्मीलते च एव यदा तथा च अपि निमीलते ॥
(६७,६.३) प्रछिद्यते च यदि वा तथा वा अपि प्रकम्पते । प्रयातो वा अपि दृश्येत प्रतिस्रोतो नदी वहेत् ॥
(६७,६.४) विमले न एव अर्कछाया प्रतीपा वा अपि तु सायकास्। परिवेषस्तु अनभ्रेषु दृश्यते चन्द्रसूर्ययोस्॥
(६७,६.५) कोशात्खड्गा निर्गिरन्ते तूणात्च एव तु सायकास्। अनाहतानि वाद्यन्ते नदन्ते शब्दमातुरम् ॥
(६७,६.६) चरुणा वैष्णवेन एषां यागस्कर्तव्यसेव तु । इदं विष्णुस्प्रधानं स्यात्पञ्चाज्याहुतयस्तथा ॥
(६७,६.७) सर्वभूतपतिस्विष्नुस्चक्रपाणिस्तथा ईश्वरस्। शमनस्सर्वाद्भुतानाम्... ॥
(६७,७.१) अतिवातो यत्र भवेत्रूपं वा यत्र वैकृतम् । खरकरभमहिषा वराहा व्याघ्रसिंहकास्॥
(६७,७.२) गृध्रास्च तथा गोमायुस्कृकलासा वदन्ति च । मांसपेशं च रुधिरं पांसुवृष्टिस्तथा एव च ॥
(६७,७.३) वायुरूपमिदं सर्वमद्भुतं परिकीर्तितम् । वात आ वातु भेषजं वायौ आ याहि दर्शत इति स्थालीपाकस्य होमयेत् ॥
(६७,७.४) वायुर्महान्नभपतिर्वज्रपाणिस्तथा ईश्वरस्। शमनस्सर्वाद्भुतानां महाव्याहृतयस्तथा ॥
(६७,७.५) हुत्वा स्विष्टकृतं च एव चरुतन्त्रं समापयेत् । विमुक्तोत्पातदोषस्तु जीवेत्तु शरदस्शतम् ॥
(६७,८.१) अथ चेदन्यशाखसु कर्ता भवति वेदवित् । जप्त्वा स ऋग्यजुःसाम्नं शतमात्रं समाहितस्॥
(६७,८.२) गायत्र्यष्टशतं जप्त्वा ययजमानस्समाहितस्। वाचयेत्तमुपाध्यायं वस्त्रेण कनकेन वा ॥
(६७,८.३) दृष्टां च एव अद्भुतं यस्मिन्स्तत्च अपि प्रतिपादयेत् । एतास्तु दक्षिणास्सर्वास्शक्तियुक्तो न हापयेत् ॥
(६७,८.४) यजमानस्तत्सुतो वा यस्स्वयं कर्तुमर्हति । ब्राह्मणाय विशेषेण दद्यात्तां दक्षिणां शुभाम् ॥
(६७,८.५) जप्त्वा अथर्वशिरस्च एव कुर्यात्विप्रेषु पूजनम् । शक्त्या अथ भोजनं च एव कुर्यात्विप्रेषु पूजनम् ॥
(६७,८.६) एतदेवं समाख्यातमद्भुतानां विशोधनम् । चतुर्णामपि वर्णानां यस्कुर्यात्श्रद्धया अन्वितस्॥
(६७,८.७) मरणं न भवेत्तस्य न दुःखं न दरिद्रता । सिध्यन्ति सर्वकार्याणि धर्मे च अस्य मतिर्भवेत् ॥
(६७,८.८) एतत्पुण्यं परित्रं च देवतायागपूजनम् । सर्वशान्तिकं च एव प्रतिपुरुषं निबोधत ॥ प्रतिपुरुषं निबोधत इति ॥

(परिशिष्ट_६८. स्वप्नाध्यायः)
(६८,१.१) ओमथातः संप्रवक्ष्यामि यदुक्तं पद्मयोनिना । उपाङ्गं शुक्रचारस्त शुभाशुभनिवेदकम् ॥
(६८,१.२) स्वप्नाध्यायं प्रवक्ष्यामि क्रोष्टुकेर्वचनं यथा । शशंसिरे पुरा यं हि शौनकाय महात्मने ॥
(६८,१.३) निमित्तज्ञानकुशलाः सर्वं तस्य तु पृच्छतः । ग्रहा भार्गवभौमार्काः पैत्तिका दीप्तितेजसः ॥
(६८,१.४) कफप्रकृतयो मध्या बृहस्पतिबुधेन्दवः । वातप्रकृतयः क्रूरा राहुकेतुशनैश्चराः ॥
(६८,१.५) तेषां तथा फलं विद्यात्संनिपाते यथाक्रमम् । एते नव ग्रहा ज्ञेया वातपित्तकफात्मकाः ॥
(६८,१.६) एषां प्रकृतितुल्यानां निषिक्तानां तु तेषु वै । संयोगेषु च जातानां तुल्य प्रकृतिता भवेत् ॥
(६८,१.७) अर्केन्दुप्रभवा देहमुपतिष्ठन्ति देहिनः । तस्मान्निषिच्यमानेषु वातपित्तकफेषु यः ॥
(६८,१.८) एषामन्यतमो देहो यातिरिक्तः प्रकाशते । प्रचक्षते सा प्रकृतिः प्रकृतिज्ञानकोविदाः ॥
(६८,१.९) तत्र ये मानिस्वाङ्गानि ऋजवः कलहप्रियाः । उष्णाः कपिलरोमाणाअः स्वेदना अनवेक्षणाः ॥
(६८,१.१०) बह्वाशिदुर्भगाश्चैव मृद्वङ्गाः शिशिरप्रियाः । लालनाः शिथिलाङ्गाश्च प्रियाश्च प्रियाश्च लवणास्तथा ॥
(६८,१.११) तनुत्वङ्नखरोमाणस्त्वाचार्यास्तीक्ष्ण एव च । वलीपलितभूयिष्ठास्तथा खलतिनो नराः ॥
(६८,१.१२) ग्लयते शुष्यते चैषामाशु माल्यानुलेपनम् । दाहात्मिकाः शशाङ्केऽपि पित्तप्रकृतयस्तु ते ॥
(६८,१.१३) स्वप्ने चैव प्रपश्यन्ति दिशः कनकपिङ्गलाः । मण्डलानि समूहांश्च दिक्षु पीतारुणप्रभान् ॥
(६८,१.१४) शृङ्गारिमदिरान् देशाञ्शुष्कां मलजलां महीम् । शुष्कगुल्मद्रुमलता दह्यमानं महद्वनम् ॥
(६८,१.१५) विशुष्काणि च वस्त्राणि रुधिराङ्गांस्तथैव च । दहनादींश्च देवांश्च रक्तमिन्दुं सुगन्धिकान् ॥
(६८,१.१६) पलाशानि च पुष्पाणि कर्णिकारवनानि च । दिग्दाहविद्युच्छुल्काश्च दीप्यमानं च पावकम् ॥
(६८,१.१७) भूयिष्ठं भूषिताश्चापि पिबन्ति सुबहूदकम् । सरित्सरवनान्तेषु कूपप्रस्रवणेषु च ॥
(६८,१.१८) उष्णार्ताः शीतकामास्तु निमज्जन्ति पिबन्ति च । कलहं चैव कुर्वन्ति दुःखान्यनुभवन्ति च ॥
(६८,१.१९) स्त्रीभिश्चैव विमान्यन्ते क्षयन्ते क्लामयन्ति च । इत्येवं पैत्तिका ज्ञेयाः प्रकृतिस्वप्नलक्षणे ॥
(६८,१.२०) प्रकृतिस्वप्नभावैश्च श्लेष्मिकाण्यपि मे शृणु । स्निग्धकेशनखश्मश्रुततत्वग्रोम[भाषिणः] ॥
(६८,१.२१) महोदरभोजोरस्कदीर्घकेशनख[द्विजाञ्] । वैडूर्योपलबद्धे तु संनिभैर्नियमैः शुभैः ॥
(६८,१.२२) स्थिरोपचितसर्वाङ्गा भवन्ति सुखभागिनः । शिरोदरकटिस्कन्धपक्षयोर्विमलेक्षणाः ॥
(६८,१.२३) प्रियाः प्रियम्वदाः शूराः कृतज्ञा दृढभक्तयः । चिराद्गृह्णन्ति सुचिरं गृहीतं धारयन्ति च ॥
(६८,१.२४) न क्रुध्यन्ति चिरात्क्रुद्धाः संभवन्त्यन्तकोपमाः । पूजाभिर्विपुलां भूमिमावहन्ति कुलस्य च ॥
(६८,१.२५) ख्यापयन्ति च सर्वत्र गुणैश्च विपुलैर्यशः । मांशोष्णतातिमधुरपयोहाराथ सुप्रजाः ॥
(६८,१.२६) न चिराच्छुष्यते चैषां तोयमाल्यानुलेपनम् । निमीलितास्यनयना निःशब्दा निःप्रकम्पिनः ॥
(६८,१.२७) स्वपन्त्येकेन पार्श्वेन चिरं सुखनिबोधनाः । नातिदुःखेन जीवन्ति वोत्पद्यन्ते सुखेन तु ॥
(६८,१.२८) श्यामाः श्यामावदाताश्च श्रीमन्तोऽदृढरोगिणः । अल्पाशिदीर्घकामास्तु भवन्त्यर्थसहिष्णवः ॥
(६८,१.२९) क्षुत्पिपासासहाश्चापि कफप्रकृतयो नराः । स्वप्नेषु चैव पश्यन्ति रम्यं चन्दनकाननम् ॥
(६८,१.३०) विकुड्मलपलाशानि पौण्डरीकवनानि च । शुभाश्च शिशिरप्राया नद्यः शुभजलावहाः ॥
(६८,१.३१) तुषारेणावृताश्चापि हिमवाघपटलानि च । मुक्तामणिसुवाशृङ्गा मृणालफलकानि च ॥
(६८,१.३२) वराहखड्गमहिषा मृगाश्च रथकुञ्जराः । स्पष्टतारं तु हंसाश्च व्योपोढन्ति नभस्तलम् ॥
(६८,१.३३) कुन्दगोक्षीरगौराभिरिन्दोः कीर्णगभस्तिषु । प्रोत्फुल्लकुमुदाकारा व्योम्नि सुधाम्बुसप्रभैः ॥
(६८,१.३४) राजहंसप्रतीकाशं शशाङ्कं चामलद्युतिम् । शुभ्राणि च विमानानि फलानि मधुराणि च ॥
(६८,१.३५) कृतपुष्पोपहाराणि महान्ति भवनानि च । ब्राह्मणान् यज्ञवादांश्च दधिक्षीरामृतानि च ॥
(६८,१.३६) स्त्रियश्च परमोदाक्ताः सुवेषाः स्वभ्यलंकृताः । मधुरश्वेतपीतानि प्रायशश्चिरमेव तु ॥
(६८,१.३७) स्वप्नेषु चैवं पश्यन्ति कफप्रकृतयो नराः । प्रकृतिस्वप्नभावेषु वातिकान्यपि लक्षयेत् ॥
(६८,१.३८) चलाश्च चलविक्रान्ताः क्षिप्रम्क्षिप्रं प्रलापिनः । सुप्ताः प्रलापिनस्त्वन्ये कषायकटुकप्रियाः ॥
(६८,१.३९) त्वग्रोमनखदन्तोष्ठपाणिपादतलादिषु । रूक्षस्फुटितदुर्दर्शा दुर्बला दुःखभागिनः ॥
(६८,१.४०) कठिनोपचिताङ्गाश्च भ्रान्तचित्ताफुतेक्षणाः । लापिनो मृदवः क्रूरा विद्यादस्थिरबुद्धयः ॥
(६८,१.४१) नृत्यगीतकथाशील जम्भिनो दुःखभागिनः । ह्रस्वलोमाः सुवपुषो दुर्बला धमनास्तथा ॥
(६८,१.४२) क्षामा भिन्नाः सदोषाश्च सततं वानवस्थिताः । हस्तनखत्वगोष्ठानां पादानां च विकारिणः ॥
(६८,१.४३) अकस्मात्कोपनाश्चापि रोदना धमानास्तथा । परप्रकृतिशीलाश्च वल्गनास्फोटनप्रियाः ॥
(६८,१.४४) दुर्बलाः शिशिराश्चापि वातप्रकृतयो नरः । स्वप्नेषु चैव पश्यन्ति वाताभ्रविमला दिशः ॥
(६८,१.४५) मारुतवेगतुङ्गानि भुवनानि वानानि च । श्यामताराग्रहगणं विध्वस्तार्केन्दुमण्डलम् ॥
(६८,१.४६) धाराचरद्भिर्विश्वाभैः संकुलं गगनं घनैः । भ्रमन्तः पक्षिसंघाश्च मृगाश्चोद्भ्रान्तयूथपाः ॥
(६८,१.४७) अन्याश्चापु शम्बराश्च गिरिगह्वरकाननाः । भ्रमन्ति घ्नन्ति धावन्ति ऊर्ध्वेभ्यः प्रपतन्ति च ॥
(६८,१.४८) स्वप्नेष्वेतानि पश्यन्ति वातप्रकृतयो नराः । मिश्रस्वप्नस्वभावेषु संनिपातात्मकाः विदुः ॥
(६८,१.४९) एतास्तिस्रः प्रकृतयः संसृष्टाश्च सर्वशः ॥
(६८,१.५०) सम्यक्करणविज्ञानं तथा स्वप्नाद्भवेत्फलम् । शुभं वापि अशुभं वापि निर्देष्टव्यमशेषतः ॥
(६८,१.५१) येनयेनेन्द्रियार्थेन विद्धः स्वपिति मानवः । तस्यतस्येन्द्रियार्थस्य सुप्तः कर्माणि पश्यति ॥
(६८,१.५२) प्रकृत्याकृतसंकल्पसंभवा देवतास्वपि । स्वप्नमालां तु यः पश्येद्यां तु दृष्ट्वा न तु स्मरेत् ॥
(६८,१.५३) नैते फलं प्रयच्छन्ति गर्गस्य वचनं यथा । प्रकृत्यानूकजानाहुरेके शुभफलोदयान् ॥
(६८,१.५४) सारस्वतं यथानूकं संघातसंश्रयं शृणु । दृष्ट्वा भोगमसुप्तव्यं ततः प्राप्य शुभं फलम् ॥
(६८,१.५५) स्वप्नप्रकृतिभावं तु ज्ञात्वा तत्त्वं समादिशेत् ॥
(६८,२.१) गृह्णीत समुद्गेन्द्विन्द्रवाय्वग्न्यर्कनदीं क्षितिम् । समुद्रं वाहिनीं द्वीपं लङ्घयेद्वा वसुंधराम् ॥
(६८,२.२) वाहिनीं चतुरङ्गां च जीवछत्त्रपताकिनीम् । दोर्भ्यां च प्रतिगृह्णीयात्तथाकेतुवसुंधराम् ॥
(६८,२.३) एकपुष्करिणीपर्णे सौवर्णे भाहनेऽपि वा । सर्पिषा पायसं भुङ्क्ते गां दुहन् यश्च बुध्यति ॥
(६८,२.४) परिवेषः स्वयं चन्द्रे योऽनवस्त्रवसुंधराम् । पर्वताग्रं समारुह्य क्षितिं यश्चावलोकयेत् ॥
(६८,२.५) आ कण्ठं मज्जते यो हि मानवः शोणितार्णवे । रथेन सिंहयुक्तेन पर्वतं चाधिरोहति ॥
(६८,२.६) महीं वा कम्पयेद्यस्तु चालयेद्वा पुनर्गिरीम् । श्वेतमश्वमथारुह्य पाण्डुरं वापु यो गजम् ॥
(६८,२.७) भुङ्क्ते पुष्करिणीपर्णे पायसं वापि सर्पिषा । अङ्गवृद्धिं शिरोवृद्धिं प्राप्नुयाद्यस्तु मानवः ॥
(६८,२.८) ब्राह्मणो वापि राजा वा स्वप्ने यदभिषेचयेत् । राजा तु पार्थिवो ज्ञेयः क्रोष्टुकेर्वचनं यथा ॥
(६८,२.९) शिरो वा छिद्यते यस्य विमानं शोणितं तथा । सेनापत्यं महच्चायुरर्थलाभं तथैव च ॥
(६८,२.१०) विभूषणं च विद्यां च कर्णछेदमवाप्नुयात् । हस्तछेदे लभेत्पुत्रं बाहुछेदे धनागमम् ॥
(६८,२.११) उरः सहस्रलाभः स्यात्पादछेदे तथैव च । उरःप्रजननछेदे अत्यन्तं सुखं देधते ॥
(६८,२.१२) छत्रादर्शफलोष्णीषशुक्लमाल्यागमे तथा । मत्स्यमांसदधिक्षीररुधिरागम एव च ॥
(६८,२.१३) शक्त्यङ्कुशपताकानां छत्त्रासिधनुषां तथा । विमलानां जलानां च पूर्वोक्तं तु निदर्शनम् ॥
(६८,२.१४) सूकरखरवाह्यानां वधश्चैकपशोरपि । नरयुक्तस्य यानस्य निक्षिप्तस्य गवस्य च ॥
(६८,२.१५) दर्शनं चाप्यदृष्टानामगम्यागमनं तथा । क्षीरिणां फलम्वृक्षाणां दर्शनारोहणानि च ॥
(६८,२.१६) विषदर्शनदंस्पर्शो धान्येनोत्सङ्गपूरणम् । दस्युभिर्हन्यमानस्य रुदतः प्रतिबोधनम् ॥
(६८,२.१७) द्विजेभ्यो दधिमांसस्य लाभः पिशितभक्षने । अभक्ष्यभक्षणे चापु श्वेतमाल्यानुलेपनम् ॥
(६८,२.१८) घातनं श्वापदानां च पाणौ च रुधिरागमः । अर्थलाभाय बोद्धव्यः सुहृन्मित्रसमागमः ॥
(६८,२.१९) लभते नात्र संदेहो भार्गवस्य वचो तथा । शुक्लाः सुमनसः कन्या दधि गोब्राह्मणं वृषम् ॥
(६८,२.२०) दैवतानि नृपाध्यक्षाः पाण्डुराणि गृहाणि च । सुहृदः सफला वृक्षा नक्षत्राण्यमलं जलम् ॥
(६८,२.२१) इष्टकल्याणशब्दाश्च शुक्लाम्बरधराः स्त्रियः । नभो विमलनक्षत्रं पावकं विषमार्चिषम् ॥
(६८,२.२२) दृष्ट्वा यस्तत्क्षणं बुध्येत्तस्य कल्याणमादिशेत् । वृक्षान् गुल्मांश्च वल्लीश्च स्वगृहे पुष्पिता नरः ॥
(६८,२.२३) शुक्लवासाः स्त्रियश्चापि यः पश्येच्छ्रीस्तु तं भजेत् । विषशोणितदिग्धाङ्गः प्रीतीमाप्नोति मानवः ॥
(६८,२.२४) दीप्ताङ्गो लभते भूमिं वर्धमानाङ्ग एव च । परिवार्याभिरुदितो बान्धवैः करुणं नरः ॥
(६८,२.२५) शोकार्तो लभते तुष्टिं मृतश्चायुरवाप्नुयात् । शुक्लमाल्याम्बरधरो दह्यमानः प्रलीयते ॥
(६८,२.२६) यः स्वप्ने संभयेदुग्रं पारक्यं सोऽर्थमाप्नुयात् । नागदन्तकमुद्रां च वीणां मालाञ्जनं तथा ॥
(६८,२.२७) काञ्चनं पश्यते यस्तु तथा स्त्रीं लभते नरः । उड्डीयमानान् विहगान् तथा पुष्करिणीगतान् ॥
(६८,२.२८) मत्तं करेणुमारुह्य परस्त्रीं लभते नरः । कुमारीं लभते नारीमायसैर्निगडैर्नरः ॥
(६८,२.२९) बद्ध्वा नवां तु यो मालामुत्पालानां विबुध्यते । कवाटले च संयुक्ते तथैवोत्पलहस्तके ॥
(६८,२.३०) भृङ्गारो दर्पणो वापि लब्ध्वा पुत्रागमं वदेत् । तडागारामकूपानां पुरारञ्जनयोरपि ॥
(६८,२.३१) पूर्णकुम्भस्य चादेश्यं वर्षमुत्तरणाद्भ्रुवम् । चिपिटः कालको नग्नः श्रवणो मेहते यदि ॥
(६८,२.३२) विदिक्थः स्रवते चार्मिः स्वप्ने वर्षं समादिशेत् । सूकरीं महिषीं वापि हस्तिनीं शकुनीं तथा ॥
(६८,२.३३) स्वप्ने यदा प्रसूयेत सुभिक्षं निर्दिशेत्तदा । शयनासनयानानि गृहग्रामपुराणि च ॥
(६८,२.३४) येषां स्वप्ने प्रलीयन्ते तेषां वृद्धिमथादिशेत् । गोवृषं पुरुषं वृक्षं हस्तिनं पर्वतं गृहम् ॥
(६८,२.३५) नरस्यारोहणाद्वृद्धिः पाण्डुराणि विशेषतः । दैवतानि द्विजा गावः पितरो लिङ्गिनो ग्रहाः ॥
(६८,२.३६) यद्वदन्ति नरं स्वप्ने तत्तथैव विनिर्दिशेत् । सरित्सरसमुद्राणां तरणे शोकतारणम् ॥
(६८,२.३७) नरस्य शोणितं पीत्वा प्रकृताण्ल्लभते नरः । चन्द्रेन्द्रध्वजसूर्याणां पतने नृपतेर्भयम् ॥
(६८,२.३८) महार्णवमहेन्द्राणां क्षोभे क्षोभं विनिर्दिशेत् । केशश्मश्रुनखानां च पतने शोकसंभवः ॥
(६८,२.३९) कृमिणत्वं भवेद्धन्यं क्रोष्टुकेर्वचनं यथा । क्रव्यादैर्दम्ष्ट्रिभिश्चापि विनाशो भूतविग्रहे ॥
(६८,२.४०) शस्त्रमुष्टिप्रहारेषु विजानीयाज्ज्वरागमम् । यद्यदुज्ज्वलवद्द्रव्यं तत्तत्सुखकरं भवेत् ॥
(६८,२.४१) यद्यद्विरुध्यते वापि स्वप्ने तत्तस्य निर्दिशेत् । [नोपानेन] प्रजातानां दर्शने स्थानमादिशेत् ॥
(६८,२.४२) उपानहबलछत्त्रदर्शने च ग्र्हे तथा । हसद्भिर्वा परिवृतो नृत्यद्भिः स्वजनैरपि ॥
(६८,२.४३) संयुक्तं सूकरखरैरुष्ट्रैः कृष्णचतुष्पदैः । रथमारुह्य यो यायादक्षतस्तु युगंधरः ॥
(६८,२.४४) प्रकीर्णकेशो ह्रियते दक्षिणेनापरेण वा । दक्षिणेनागता कन्या कालिकाकुलवासिनी ॥
(६८,२.४५) नीयते पुरुषैर्यश्च पाशहस्तैर्विशेषतः । निरस्तानां विषमाणां प्रेतेनाकुशलं भवेत् ॥
(६८,२.४६) पिण्याकस्य तिलानां च कर्षासु लवणस्य च । रूढश्मश्रुनखानां च दुश्चेलानां च वाससाम् ॥
(६८,२.४७) विरागवाससां वापि विकृतानां तथैव च । सरीसृपाणां व्यालानां शत्रूणां चापि दर्शनम् ॥
(६८,२.४८) कृष्णानां वापि सर्वेषां राजद्विजवृषादृते । दर्शनं गमनं वापि शोकमायासवेदनम् ॥
(६८,२.४९) पद्मैर्वा जलभाण्डैर्वा क्रीडितायासदर्शनम् । पद्मानि वाहरेत्स्वप्ने हस्तछेदमवाप्नुयात् ॥
(६८,२.५०) प्रसन्ने तु ध्रुवं शोको रज्जुछेदे म्रियेत सः । रूढस्य स्रोतसा शोको मृत्युः स्रिओतसि नश्यतः ॥
(६८,२.५१) दन्ता बाहुं तथा शीर्ष्णो छिन्नांशद्रव्यदर्शनम् । भ्रातरं पितरं वापि पुत्रं वा नाशयन्ति ते ॥
(६८,२.५२) द्वारे वा सार्गले वापि शय्यां शखां तथैव च । स्वप्ने यस्य प्रनश्यन्ति भार्या तस्य विनश्यति ॥
(६८,२.५३) कृकलासो वृको वापि पुरुषो वापि पिङ्गलः । शय्यां यस्याधिरोहन्ति भार्या तस्यापि दुष्यति ॥
(६८,२.५४) स्वप्ने यो मारयेत्सर्पं श्वेतपीतकलोहितम् । कृष्णस्य वा शिरश्छिन्द्यात्पुत्रस्तस्य विनश्यति ॥
(६८,२.५५) राजपुत्रश्च चोरश्च राजभृट्यश्च यो भवेत् । तस्य स्वप्नाः फलं दद्युरेतेषु यदुदाहृतम् ॥
(६८,२.५६) येषां लाभे भवेद्वृद्धिस्तेषां नाशे गुणो भवेत् । येषां लाभे भवेद्धानिस्तेषां लाभे गुणो भवेत् ॥
(६८,२.५७) शुभं दृष्ट्वा तु यः स्वप्ने पुनः पश्यत्यपूजितम् । शुभं वाप्यशुभं वापि यत्पश्चात्तत्फलं लभेत् ॥
(६८,२.५८) स्वप्नास्तु प्रथमे यामे संवत्सरविपाकिनः । द्वितीयेऽष्टसु मासेषु तृतीये तु तदर्धभाक् ॥
(६८,२.५९) मासिको गोविसर्गे तु सद्यःपाकः प्रभातिके. कालः पञ्चस्ववस्थासु शर्वर्याः कीर्तितः पृथक् ॥
(६८,२.६०) विप्रेभ्यः शक्तितो दानं शान्तिः स्वष्ट्ययनादयः । विनाशयन्ति दुःस्वप्नं प्रातश्चाश्वत्थसेवनम् ॥
(६८,२.६१) अश्वत्थसेवा तिलपात्रदानं गोस्पर्शनं ब्राह्मणतर्पणं च । शान्तिक्रिया स्वस्त्ययनक्रिया च दुःस्वप्नमेतानि विनाशयन्ति ॥
(६८,२.६२) वस्नकनकदानदेवपूजागुरुगोष्ठनिषेवितानि कुर्युः । द्विजवृषब्ःगवाश्वपार्थिवानां दर्शनमितिहासमङ्गलाः स्युः ॥
(६८,३.१) इमान् दृष्ट्वाशुभान् स्वप्नान् प्रातरुत्थाय सत्वरः । नदीसंगमतोयेन मुखं संमार्ज्य तत्त्वतः ॥
(६८,३.२) हिरण्यवर्णाभिरुदकं शंतातीयमयोभुवा । अभिमन्त्र्य प्रयत्नेन मुखं संमार्ज्य तत्त्वतः ॥
(६८,३.३) यो न जीवः परोऽपेहि विद्म ते स्वप्न वेदनम् । रोचना सर्षपा मृदा समित्सकुसुमं दधि ॥
(६८,३.४) गामजं कनकं सत्त्वं कुमारीं ब्राह्मणं शुभम् । अभिवन्द्य नृपो यायात्सुहृदांश्च मनोहरान् ॥
(६८,३.५) यदा तु यात्रां नृपतिः कर्तुमिच्छेद्विधानवित् । अथ स्वस्त्ययनैः [सौम्यैः सौम्यैस्तमभिमन्त्रयेत् ॥
(६८,३.६) ततः शुक्लाम्बरधरो वाग्यतः संयतेन्द्रियः । तां निशं संविशेद्राजा भूमौ चैवाभिमन्त्रयेत् ॥
(६८,३.७) [अन्यथैव हि न स्वप्नदर्शनार्थनिदर्शनम्] । एवमुक्त्वा नरपतिः प्रयतात्मा ततः स्वपेत् ॥
(६८,३.८) प्रशस्तस्वप्नतां दृष्ट्वा ततो यायान्नराधिपः । स्वप्नेषु वाप्रशस्त्रेषु ततः शान्तिं समारभेत् ॥
(६८,३.९) माहेन्द्रीममृतां रौद्रीं कुर्याद्वाप्यपराजिताम् । कौबेरीं वा प्रयुञ्जीत आदित्यां वा सदक्षिणाम् ॥
(६८,३.१०) रजनिकरदिवाकरौ कराभ्यां स्पृशति यदा ग्रसतेऽथ वा नरेन्द्रः । लवणजलनिधिं नदीं च दोर्भ्यां तरति ह्रदापदकर्दमं तमो वा ॥
(६८,३.११) नरतुरगमहीरुहान्नगान् वा भवनचरान्न विरोहयेद्गजान् वा । ज्वलनमरणकालवृद्धयोगान् यदि नृप आत्मगतांश्च पश्यतीह ॥
(६८,३.१२) यदि च नृपतिरात्मनोऽभ्रचारैर्भ्रमति महीं सपुरां परिक्षिपेत् । यदि च स चिरमग्नगात्रमात्रो भ्रमति नृपो ग्रसतेऽथ मेदिनीं वा ॥
(६८,३.१३) यदि च जयति दम्ष्ट्रिणो नरान् वा यदि च भवेत्सितमाल्यदानधारी । यदि च रुदिति चैवमादि दृष्ट्वा परविषयं हृषितस्ततस्तु यायात् ॥
(६८,४.१) स कलुषसलिलावपांसुमग्नो मधुघ्}ऋततैलवसाप्रदिग्धगात्रः । मलिनवसनजीर्णरक्तवासा यदि सुमनोभिरलंकृतः स्वयं वा ॥
(६८,४.२) स्वपिति जयति खादति प्रहृष्टो विलपति नर्तति गायनप्रहासैः । भवति च मुदितो लभेत कन्यां यदि नृपतिर्नयशो भवेज्जयार्थी ॥
(६८,४.३) मयखरसूकरवानराधिरूढो हृतमुकुटाङ्गदवस्त्रचिह्ननग्नः । विनिहततुरगद्विपो नरेन्द्रो यदि पतितध्वजवांस्ततो न यायात् ॥
(६८,४.४) नरपतिरपराजितः परैर्यो यदि च परैः परिहस्यते मदद्भिः । यदि च भवति दुर्दृशोग्ररूपो <अथ> न स ईदृशकः परान् प्रयायात् ॥
(६८,४.५) स्वप्नान् दृष्ट्वा शुभान् राजा जपद्भिरभिमन्त्रितः । युक्तः स शकुनैर्भूप उत्पातगणवर्जितः ॥
(६८,४.६) सहायवान् सुसंनद्धो निमित्तज्ञैः समन्वितः । सुमुहूर्ते सुनक्षत्रे प्रयायाद्वसुधाधिपः ॥
(६८,५.१) तैलाभ्यक्तश्च कृसरां भुङ्क्ते तैलपरिप्लुताम् । मातरं प्रविशेद्यश्च ज्वलितं च हुताशनम् ॥
(६८,५.२) प्रासदात्पर्वताग्राद्वा पतेद्यश्चापि मानवः । मग्नः कर्दमकूपेषु जले यश्चापि नश्यति ॥
(६८,५.३) द्रुममुन्मूलयेद्यस्तु पश्येद्राज्ञोपसेवकम् । कुमारीवदने यश्च वानरीं वाधिगच्छति ॥
(६८,५.४) रक्तकण्ठगते वापि यस्य कण्ठे विसर्जति । विवर्णो वापि पाशैर्यो बध्यते म्रियते तु सः ॥
(६८,५.५) कांस्यं वा कांस्यपात्रीं वा यस्य तेजोऽधिरोहति । अचिरेणैव कालेन सोऽसिना वध्यते नरः ॥
(६८,५.६) यूपाग्रमधिरुह्याथ नावाग्रमधिरोहति । अचिरेणैव कालेन शूलाग्रं सोऽधिरोहति ॥
(६८,५.७) मुण्डः काषायवासो वा श्वेतरक्तपटोऽपि वा । स्वप्ने यस्याधिरोहन्ति व्याधिस्तस्याधिरोहति ॥
(६८,५.८) श्वा वा अजगरो गोधा तरक्षु शल्यकोऽपि वा । कृकलासो रुरुर्व्याघ्रो द्वीपी यस्याधिरोहति ॥
(६८,५.९) अहिश्च रौद्रजटिलः श्वेतरक्तपटोऽपि वा । स्वप्ने यमुपतिष्ठन्ति व्याधिस्तमुपतिष्ठति ॥
(६८,५.१०) महीभस्मप्रदिग्धाङ्गो निरावरण एव च । समस्यानां सजातानामुत्सवानां च दर्शनम् ॥
(६८,५.११) दुर्गमध्वानगमनमनूपानां च सेवनम् । अभ्यङ्गश्चैव गात्राणां तिलगोमयकर्दमैः ॥
(६८,५.१२) सुवर्णमणिमुक्तानि भूषणं रजतानि च । दर्शनं वाप्यथैतेषां व्याधीनां संप्रवेशनम् ॥
(६८,५.१३) गायनं नर्तनं हास्यं विवाहकरणं तथा । आनन्दश्च प्रमोदश्च व्यसनस्य च दर्शनम् ॥
(६८,५.१४) पुराणघृतदिग्धाङ्गो नरो मरणमाप्नुयात् । एवमुक्ता महोत्पाता विविधाः पूर्वचोदितः ॥
(६८,५.१५) उल्काभेदास्तथा पञ्च परिवेषा नव स्मृताः । दिग्दाहोऽष्टविधः प्रोक्तो विद्युदष्टविधा तथा ॥
(६८,५.१६) चत्वारो भूमिकम्पाश्च निर्घातोऽष्टविधस्तथा । विंशती द्वे च विज्ञेया भेदा ह्युल्कादिषु स्मृताः ॥
(६८,५.१७) महोत्पाताश्च बहवः शान्तियोगेषु कीर्तिताः । तेषु सर्वेषु विधिवच्छान्तिकामो नराधिपः ॥
(६८,५.१८) अथर्वाणं च वृणुयात्सर्वशास्त्रविदं नृपः । स वृतो भयभीतेन शमनार्थं महात्मना ॥
(६८,५.१९) प्रजानामभयं सम्यग्दापयेत्पृथिवीपतिः । अनन्तरं गवां पूजा ब्राह्मणानां विशेषतः ॥
(६८,५.२०) देवतायतने सद्यो दोहान् भूमौ प्रकारयेत् । सततं चानुलिप्यस्तु पुष्पैर्धूपैर्यथोदितैः ॥
(६८,५.२१) प्रदीपैर्विविधैः शुभ्रैः सर्वदिक्षुप्रकल्पितैः । तथा बल्युपहारैश्च पायसापूपसंयुतैः ॥
(६८,५.२२) हृद्यैर्बहुविधैर्भक्षैः सर्वदिक्षुप्रकल्पितैः । तस्मिन्नेवान्तरे शान्ते गोष्ठे वा जलसंनिधौ ॥
(६८,५.२३) निर्गत्य नगराद्वापि शुचौ देशे समाहितः । वृणुयाच्छान्तितत्त्वज्ञानुत्पातविहिताञ्शुभान् ॥
(६८,५.२४) षोडशाष्टौ वृतास्ते च पुरश्चरणशोधिताः । अङ्गानि कुर्युरन्ये च शतसंख्या द्विजोत्तमाः ॥
(६८,५.२५) उदयास्ते सुखासीना जपं कुर्युरतन्द्रिताः । ते सदस्या इति प्रोक्ता वाचने यज्ञकर्मणि ॥
(६८,५.२६) तेषां वरिष्ठः शान्तिज्ञ उपद्रष्टा मनोहरः । सर्वकर्मसु वेत्ता य आनयेत्सोऽप्यथादरात् ॥
(६८,५.२७) भूमिं संशोध्य विधिवत्कृत्वा तत्र च मण्डपम् । विधिवत्कल्पयेद्वेदिं यज्ञपात्राणि च स्वयम् ॥
(६८,५.२८) एवं यथोक्तविधिना अग्निमन्थनपूर्वकाम् । महाशान्तिं प्रयुञ्जीत सर्वोपद्रवनाशिनीम् ॥
(६८,५.२९) अन्नैर्वस्त्रैश्च विविधैः संयुक्तां बहुदक्षिणाम् । कारयित्वा महाशान्तिं वरं गां च निवेदयेत् ॥
(६८,५.३०) गृहमाभरणं छत्त्रमनडुद्वाजिनं तथा । कुञ्जरं वा तथा दत्त्वा घण्ताभरणभूषितम् ॥
(६८,५.३१) महत्सुखमवाप्नोति कार्यसिद्धिं च विन्दति । कार्यसिद्धिं च विन्दति ॥

(परिशिष्ट_६९. अथर्वहृदयम्)
(६९,१.१) ओमुपसंगम्य मुनयः सर्वज्ञं शान्तमानसम् । अपृच्छन् गतमात्स्यर्यं भृगुं ब्रह्मविदां वरम् ॥
(६९,१.२) कामा हि बहवो लोके संस्थिता भिन्नसाधनाः । एकमेव परं तेषां सम्यक्त्वं ब्रूह्यसंशयम् ॥
(६९,१.३) समासेन प्रवक्ष्यामि येन सर्वं प्रदद्यते । अतिप्रश्नोऽयमुद्गीर्णस्तथापि कथयाम्यहम् ॥
(६९,१.४) सर्वार्थसाधनार्थाय श्रुतिराङ्गिरसी हिता । स्वतेजसा प्रज्वलन्ती हृदयं तदथार्वणाम् ॥
(६९,१.५) प्रभावं तस्य वक्ष्यामि उपरिष्टाद्यथाविधि । दुःसाध्यानि निमित्तानि तानि वेद्मि हि कानि चित् ॥
(६९,२.१) अकाले यस्य जायन्ते दन्ताः केशैर्विवर्जितः । प्रभूतलम्बकेशो वा तथा हीनाधिकाङ्गुलिः ॥
(६९,२.२) द्विदन्तश्चापि जायेत तस्य कर्म स्वशाखिकम् । स्वशाखायां तु यत्प्रोक्तं कुर्याद्वाथर्वणं विधिम् ॥
(६९,२.३) द्विमूर्धा वा त्रिनेत्रो वा तथैकाक्षिर्द्विनासिकः । हीनहस्तोऽपरो ह्यर्थे न त्वथर्वशिराः स च ॥
(६९,२.४) कृतोपचारः पञ्च सप्त शुद्धात्मा साध्यसत्कृतः । स शान्त्युदकमाचम्य शान्तवृक्षसमीपतः ॥
(६९,२.५) शान्तवृक्षसमिद्भिस्तु तिलैस्त्रिमधुरैस्तथा । होमं कुर्यादथर्वा तु तेन नन्दति सत्कुलम् ॥
(६९,३.१) न लभेद्यद्यथर्वाणं कुर्याद्दशगुणं स्वयम् । महाव्याहृतिहोमं च सावित्रं जपमेव च ॥
(६९,३.२) विकृताङ्गोऽधिकाङ्गो वा जातो हीनाङ्गो एव वा । कुलस्याद्भुतमत्यर्थं तदथर्वा शमं नयेत् ॥
(६९,३.३) कप्युष्ट्रेभगवादीनां जायन्तेऽङ्गमुखैः समाः । यस्मिन् राष्ट्रे नृपस्तत्र षण्मासाद्धि विनश्यति ॥
(६९,३.४) कप्यादयो व जायन्ते अन्यस्य तुल्यगात्रकाः । वृक्षेऽन्यवृक्षजं पुष्पं जायते फलमेव वा ॥
(६९,३.५) द्विजोत्तममथर्वाणं तत्रेच्छेच्छान्तिमात्मनः । कारयेत महाशान्तिं राष्ट्रस्य च पुरस्य च ॥
(६९,४.१) उपस्थिते राज्यनाशे महारौरव एव वा । दुर्भिक्षे मरके वापि अनावृष्टिभयेऽपि वा ॥
(६९,४.२) सर्वं राष्ट्रे विनश्येत सस्यं शलभमूषकैः । अकस्मान्निर्जला वा स्यादशोषा वा महासरित् ॥
(६९,४.३) तथान्येष्वपु अनुक्तेषु घोरेषूपस्थितेषु च । कुर्युः शान्तिमथर्वाणो द्विजा ह्येतेषु भेषजम् ॥
(६९,४.४) लभते राज्ययोग्योऽपि न राज्यं रजनन्दनः । पठन्न लभते विद्यां द्विजः शृण्वन्नपि श्रुतम् ॥
(६९,४.५) आधित्सुरपि नाधानं कुर्यादावासमेव च । कन्या परिणिनीषुर्वा काम्येष्विष्टपतिं न च ॥
(६९,५.१) वन्ध्या वा मृतवत्सा या दुर्भगा स्त्रीप्रसू च या । सकृत्प्रसूता या नारी गर्भं गृह्णाति नैव च ॥
(६९,५.२) सूतिकालेऽप्यतिक्रान्ते गर्भे स्फुरणवत्यपि । न सूतिं लभते या तु बहुपुत्रीयते च या ॥
(६९,५.३) कृषीवलः कृषीवलं जयत्यायुधजीव्यपि । जयाप्सुर्व्यवहारे वा सौभाग्यं सार्वभौतिकम् ॥
(६९,५.४) अथापहन्तुं भयमेवमादिकं यदाभिलष्येत्फलमुक्तमेव वा । तदाङ्गिरस्यं वरमन्त्रसंपदा स्फुरन्तमुच्चैः शरणं व्रजेद्द्विजम् ॥
(६९,५.५) रात्रौ द्विछायवृक्षं वा कुस्वप्नं वापि रिष्टदम् । दिवा ग्रहान्निरीक्षेत भूमिकम्पैवमादिकम् ॥
(६९,६.१) ज्वालाद्भुतान्यथ प्रोक्तानि यानि उल्कादिभेदा गदितास्तथा ये । स्वप्नाद्भुतान्यपि वान्याद्भुतानि गृहेषु यान्यर्थविदो वदन्ति ॥
(६९,६.२) एतेषु शान्तिं कुर्वीत अमृतां वा सदक्षिणाम् । रौद्रीं वा वैश्वदेवीं वा अभयां वापराजिताम् ॥
(६९,६.३) गोभूहिरण्यवस्त्रान्नैस्तिलैर्वा सफलैः शुभैः । उपानच्छत्त्रसंयुक्तां गुर्वाभरणसंयुताम् ॥
(६९,६.४) प्रतिपतीयथोक्तं वा यः कुर्वीत विधान्वित् । एतदुत्पातजं सर्वं महाशान्त्या प्रलीयते ॥
(६९,६.५) यस्य राज्ञो जनपदे अथर्वा शान्तिपारगः । निवसत्यपि तद्राष्ट्रं वर्धते निरुपद्रवम् ॥
(६९,७.१) यस्य राज्ञो जनपदे स नास्ति विविधैर्भयैः । पीड्यते तस्य तद्राष्ट्रं पङ्ले गौरिव मज्जति ॥
(६९,७.२) तस्माद्राजा विशेषेण अथर्वाणं जितेन्द्रियम् । दानसंमानसत्कारैर्नित्यं समभिपूजयेत् ॥
(६९,७.३) नित्यं च कारयेच्छान्तिं ग्रहऋक्षाणि पूजयेत् । भूमिदोहान् प्रकुर्वीत देवतायतनेषु च ॥
(६९,७.४) चतुष्पथेषु गोष्ठेषु तीर्थेष्वप्सु च कारयेत् । गोतर्पणं च विधिवत्सर्वदोषविनाशनम् ॥
(६९,७.५) एवं तु ख्यापयन् राजा सर्वकालं जितेन्द्रियः । अनन्तं सुखमाप्नोति कृत्स्नां भुङ्क्ते वसुंधराम् ॥
(६९,८.१) उपस्थितं मृत्युमपि द्विजोत्तमः शमं नयेत् । अधीत्याथर्वाङ्गिरसस्तादृशमाधृतव्रतः ॥
(६९,८.२) द्युतिं प्रभां सदा स्फुरन्मन्त्रपवित्रवान्नरः । नृपे धनिनि चान्यत्र शान्त्याप्त्वा दक्षिणां बुधः ॥
(६९,८.३) सीदन् कुटुम्बकः पोषं गृहीत्वान्यत्समुत्सृजेत् । त्रिः संहितां हविष्याद्यं जपेत्कृच्छ्रं च शुद्धये ॥
(६९,८.४) सावित्रीलक्षमयुतं सहसरमथ चोत्तरम् । जप्त्वा दशांशको होमः कार्यो दोषानुसारतः ॥
(६९,८.५) शतीरनिर्मलो यस्तु नार्चितोऽपि द्विजोत्तरम् । अमत्सरी नितान्तं यः सोऽत्र शान्तिं समारभेत् ॥
(६९,८.६) एवंविधोऽङ्गिरा यत्र यानि साध्यानि साधयेत् । न न्यूनं तत्र किंचित्स्यादिति तद्भृगुभाषितम् ॥
(६९,८.७) लघुशान्त्युदकविधिना गायत्र्या वापु अथर्वकः । कुर्यात्सर्वमिदं जानन्नथर्वहृदयं बुधः ॥
(६९,९.१) ये न जानन्त्यधीता अपि श्रुतिमाङ्गिरसीं द्विजाः । अथर्वहृदयं चापि न ते वेदविदः स्मृताः ॥
(६९,९.२) अथर्वहृदयं वेत्ता अथर्वा परमः स्मृतः । नाथर्वणेऽप्यिदं देयं गुरोर्विद्वेषयायिनि ॥
(६९,९.३) अन्यशाख्यं द्विजो मोहात्पाठयन् प्रविलीयते । अथर्वहृदयं बुद्ध्वा यः पठेद्भक्तिपूर्वकम् ॥
(६९,९.४) अथर्वा नाद्भुतं तस्य शान्तिरेव सदा भवेत् । शान्तिरेव सदा भवेत् ॥

(परिशिष्ट_७०. भार्गवीयाणि)
(७०,१.१) ओं संपूज्य विधिवत्प्राज्ञं विद्वांसो मुनयः पुरा । अपृच्छन् भृगुमव्यग्रं सर्वसत्त्वहिते रतम् ॥
(७०,१.२) लोकत्रयनिविष्टानामुत्पातानामनेकधा । भिन्नानां शमनं नोक्तं वद त्वसंशयं मुने ॥
(७०,१.३) प्रत्युवाच भृगुर्विप्रान् शृणुताहितमानसः । उत्पातशमनत्रित्वं कथ्यमानमसंशयम् ॥
(७०,१.४) तत्र विप्रान् प्रवक्ष्यामि दुरिष्टशमनक्षमान् । अथर्वाङ्गिरसो वेदे विधिज्ञान् सर्वकर्मणाम् ॥
(७०,१.५) अहिंसासत्यदाक्षिण्यशौचश्रद्धासमन्विताः । श्रुतिस्मृतिसदाचाराः कुलशीलवयोऽन्विताः ॥
(७०,१.६) तेषामेकः प्रधानत्वे यः शान्तो द्विजसत्तमः । भृग्वङ्गिरोविदत्यर्थं शुचिः स्यात्साधुसंमतः ॥
(७०,१.७) ब्रह्माणं तं नृपः कुर्याद्धोतारं सर्ववेदिनम् । एवमुक्ते भृगुं विप्राः प्रोचुर्विगतकल्मषम् ॥
(७०,१.८) होतारो भूमिभर्तॄणां महाशान्तेः प्रकीर्तिताः । ननु क्षीणे विद्वन् स्वधर्मप्रच्युतेऽपि वा ॥
(७०,१.९) तत्र शान्तौ प्रयुक्तायां कस्य शान्तिफलं भवेत् । नृपोऽप्यधार्मिकः कुर्याद्ब्रह्मणस्तर्पणं पुरा ॥
(७०,१.१०) ततः कृता महाशान्ती राजानं पाति सर्वतः । स वृतः पावनं गच्छेद्द्विजानां पावनाय वै ॥
(७०,१.११) द्वादशाहं व्रतं तत्र पयोमूलफलाशनैः ॥
(७०,२.१) त्रीणि त्र्यहाणि कुर्वीत पयोमूलफलैः शुभैः । अनश्नंश्च त्र्यहं धीरः स पुरश्चरणो भवेत् ॥
(७०,२.२) तथैकोनं शतं नॄणां शुश्रूषूणामकल्मषम् । अनुक्तवच्च त्र्यहं तत्कर्मणः करणे क्षमम् ॥
(७०,२.३) कृच्छ्रं चापि हितं कृत्वा कुर्युः कर्म समाहिताः । शुद्धात्मानो जपैर्होमैर्वैदिकैर्वीतमत्सराः ॥
(७०,२.४) ततः परं पुरोधःसु दिव्यं तत्रमवाप्नुयात् । ग्रहातिथ्यं च संरभ्य दिशां यागं च सर्वतः ॥
(७०,२.५) नक्षत्रेषु च सर्वेषु यागं कृत्वा विधानतः । ततोऽमृतमहाशान्त्या स्थापयेत्पद्मसंभवम् ॥
(७०,३.१) सावित्र्या लक्षहोमं तु भौमे तिष्ठेद्विशारदाः । कुर्युर्देयं च दानानां विप्रेभ्यो यस्य यत्प्रियम् ॥
(७०,३.२) गोभूमिकाञ्चनाश्वानां रत्नानां धान्यवाससाम् । रथानां वारणानां च दानं काममतः परम् ॥
(७०,३.३) तुष्येयुर्येन वा विप्राः संभवो यस्य यस्य हि । तत्तत्सर्वमुपादेयमेष दानविधिः स्मृतः ॥
(७०,३.४) दद्याच्च गुरवे ग्रामं धेनुं वासोयुगं तथा । अलंकारैश्च संपूज्य प्रीणयेत्प्रीतमानसः ॥
(७०,३.५) अनेन विधिना भौममद्भुतं शमयेद्गुरुः । एष एव विधिर्ज्ञेयो वियत्येऽप्यद्भुताश्रये ॥
(७०,४.१) विशेषोऽयं तु सावित्र्या दशलक्षांस्तु होमयेत् । होमसमाहितमनाः कुर्याच्च घृतकम्बलम् ॥
(७०,४.२) धेनूनां द्वादशं देयं शतनिष्कसमन्वितम् । गुरवे दीयमानं तच्छमयत्यम्बराद्भुतम् ॥
(७०,४.३) दिव्याद्भुतेषु कर्तव्यः कोटिहोमसमन्वितैः । गोसहस्रं च दातव्यं गुरवे दक्षिणाविधिः ॥
(७०,४.४) एष प्रोक्तो विधिः सम्यग्दिव्यानिष्टविपत्करे । सुभिक्षक्षेमसंपत्त्या प्रजानां पुष्टिवर्धनः ॥
(७०,४.५) कोटिहोमेषु सर्वेषु द्रव्यभेदाश्रयं फलम् । शान्तिपुष्ट्यभिचारार्थं तन्मे निगदतः शृणु ॥
(७०,४.६) सौम्यवृक्षाश्रयाः कार्याः समिधः शान्तिमिच्छता । अर्ककाश्मर्यनिम्बानां समिद्भिः शत्रुशातनम् ॥
(७०,४.७) दुर्नामकण्टकम्बूनां समिद्भिश्च विशेषतः । भग्नस्फुटितवृक्षाणां फलं शत्रुनिबर्हणम् ॥
(७०,४.८) बिल्वपद्मोत्पलानां तु शुचिदेशप्ररोहिणाम् । सर्वदा सर्वकामांस्तु होमैः प्राप्नोति मानवः ॥
(७०,४.९) तिलव्रीहियवादीनां दध्नो मधुघृतस्य च । पयोगोधूमशालीनां होता शान्तिं समारभेत् ॥
(७०,४.१०) सर्वेषां हविषां चैव घृतं शान्तिकरं स्मृतम् । सर्वद्रव्ये घृतं तस्माद्धोमे प्रक्षेपमर्हति ॥
(७०,५.१) यज्ञोपवीतिना कार्यं शान्तिकर्म विपश्चिता । उपवीतं तु पित्र्येषु सर्वेष्वेव समारभेत् ॥
(७०,५.२) मध्वाज्यदधिदुग्धेषु भक्ष्यमाणे विलेपने । यन्त्रवाहनशस्त्रेषु भवनेष्वायुधेषु च ॥
(७०,५.३) दर्पणे भक्तपात्रे च मणिमुक्ताफलेषु च । भूषणेषु तथान्येषु शय्यायामासनेषु च ॥
(७०,५.४) काकोलूककपोतानां मधोर्वा दर्शनं भवेत् । अन्येषां चाप्रशस्तानामागमो मृगपक्षिणाम् ॥
(७०,५.५) अश्वेतानां च पुष्पाणां सरीसृपगणस्य च । वसालोहितमांसानामस्थिमज्जाशिरोरुहाम् ॥५ ॥
(७०,६.१) अकस्माच्चैव संघाते दर्शने नखभस्मनाम् । रसान्यत्वे रसानां च दुर्गन्धे वानिमित्तजे ॥
(७०,६.२) पद्मपुष्पाकृतिर्यत्र दृश्यते मधुसर्पिषि । कृसरापायसे चैव क्षयस्तस्य धनायुषोः ॥
(७०,६.३) घृते वा मधुदध्नि वा यदा पद्माकृतिर्भवेत् । स्वस्तिको वापि दृश्येत तदा मरणमादिशेत् ॥
(७०,६.४) विकारो यत्र दृश्येत क्षीरोदनहविह्षु वा । श्रोत्रियाय तु तद्दद्याद्भावैव शमयेन्नरः ॥
(७०,६.५) यत्रस्थं चाद्भुतं पश्येत्तत्रापि प्रतिपादयेत् । कुर्याद्वा वारुणीं शान्तिं परमेण समाधिना ॥
(७०,७.१) अन्याकृतिषु वाप्येतद्ये स्थाने शान्तिकारकाः । तेषामथाक्षयं विद्यादायुषार्थधनेन वा ॥
(७०,७.२) चलिते ज्वलिते पाते स्फुरित उत्पतिते तथा । महाजनगजाश्वानां स्थाने विद्यान्महद्भयम् ॥
(७०,७.३) तत्र युध्यन्ति जातीनां भयं तत्स्यादसंशयम् । तत्रापि चार्थनिचयैः पशुभिर्विद्ययापि वा ॥
(७०,७.४) उत्पातशमनार्थं तु ये क्रिया न प्रयुञ्जते । नराः क्षिप्रं विनश्यन्ते सान्वयाः सपरिच्छदाः ॥
(७०,७.५) विप्राणां भोजनं कार्यं सहस्रस्यायुतस्य वा । बलिपुष्पोपहारैश्च देवतानां प्रसादनम् ॥
(७०,७.६) कर्तव्यं च यथान्यायं शान्तिकर्म विपश्चिता । एवं कृते भयं सर्वं तत्क्षणादेव नश्यति ॥
(७०,८.१) शुभाशुभस्थितं चैव मुनयो भृगुमब्रुवन् । स प्रत्युवाच पुरुषु संवत्सरसमाश्रये ॥
(७०,८.२) शीतोष्णवृष्टिकालेषु वीतदोषेषु सर्वदा । संवत्सराख्यः पुरुषो निरुपद्रव उच्यते ॥
(७०,८.३) यदि निर्घातभूकम्पदिग्दाहादिविवर्जितः । केतुभिश्चैव युज्येत यदि वादित्यकीलकैः ॥
(७०,८.४) अन्यैर्वा लोकनाशार्थैरद्भुतैर्नाशनाकुलैः । तत एष विशुद्धात्मा पुरुषः सुखमेधते ॥
(७०,८.५) अथ चेत्स बहुविधैरद्भुतैः परिसंयुतः । संवत्सरं भवेच्छीघ्रं कुर्युस्तच्छमनं बुधाः ॥
(७०,९.१) तत्र शान्तिं प्रवक्ष्यामि सर्वपापप्रणाशिनीम् । दिव्यतन्त्रविदाचार्यो यया फलमवाप्नुयात् ॥
(७०,९.२) पूर्वं तावद्विशुद्धात्मा स पुरश्चरणो भवेत् । देवतानां ततो यागं यथाश्रुति समाचरेत् ॥
(७०,९.३) यागं कृत्वा ग्रहाणां तु नक्षत्राणां ततः परम् । ऋतूनथार्तवांश्चैव महादेवगणाधिपान् ॥
(७०,९.४) दिशश्च विदिशश्चैव यमेन्द्रवरुणांस्तथा । विश्वेश्वरं च विष्णुं च यजेताद्भुतकर्म च ॥
(७०,९.५) सूर्याचन्द्रमसावग्निं सर्वान् ग्रहगणांस्तथा । वायुं तथाश्विनौ चैव महाशान्तिं विधानतः ॥
(७०,९.६) कुर्याद्देवादृतो धीमानेवं दोषः प्रशाम्यति ॥
(७०,१०.१) श्वेतं वा भवति पयो विलोहितं वा पीतं वा भवति हि कृष्णपिङ्गलं वा । उत्पातः फलति यथा चतुःप्रकारस्तत्सर्वं शृणुत समासतो मयोक्तम् ॥
(७०,१०.२) विप्राणां भवति हि शुक्लमम्बुदोषे राजानं सपदि निहन्ति लोहितं च । पीतं चेद्भवति निहन्ति वैश्यवर्गं शूद्राणां भवति हि कृष्णपिङ्गदोषे ॥
(७०,१०.३) बीजं यत्र प्ररोहेत फलमथ प्रमादतः । एतदत्यद्भुतं नाम दम्पत्योस्तु विनाशनम् ॥
(७०,१०.४) अपूजनात्तु पूज्यस्य तथापूज्यस्य पूजनात् । अन्तःकरणदोषाच्च हेतोः शान्तिर्न जायते ॥
(७०,१०.५) तस्माद्वेदार्थशास्त्रज्ञान् वीतरागानमत्सरान् । परिचारकमुख्यांश्च कारयेत्कुशलान् द्विजान् ॥
(७०,११.१) विचारितं च विद्वद्भिर्निश्चितं सुधिया पुनः । देशकालसमायुक्तं कर्म कुर्याद्विचक्षणः ॥
(७०,११.२) चोदिते कर्मण्यन्यस्मिन्नान्यत्कुर्याद्विधानवित् । न च प्रारभ्य कर्माणि स्थातव्यं क्व चिदन्तरे ॥
(७०,११.३) नापि कुर्वीत मतिमान् कदा चित्कर्मसंकरम् । कुर्वंस्तु न तथा कर्म दोषमुत्पादयेद्भृशम् ॥
(७०,११.४) अन्यथाकरणे दोषान् समीक्ष्य तु बहूनिह । संकल्पवान्न समाप्तिः [सावीर्याकृतिकर्मणी] ॥
(७०,११.५) दृष्ट्वाद्भुतं तु कार्त्स्न्येन ततः शान्तिं समारभेत् । असमीक्ष्य तु कुर्वाणो न शान्तिं लभते नरः ॥
(७०,१२.१) वातिकस्य यथा वैद्यः पैत्तिकस्य च निश्चये । रोगस्य भैषजे दत्ते कर्मसिद्धिमवाप्नुयात् ॥
(७०,१२.२) तस्मात्तावत्परीक्षेत यावन्निष्पन्नमद्भुतम् । असदस्यसदस्यानां कर्तुः कारयितुस्तथा ॥
(७०,१२.३) विगुणं क्रियमाणं तु कर्म कुर्यादुपद्रवम् । विशेषतो निहन्येत कर्तारं सपरिच्छदम् ॥
(७०,१२.४) हेतुश्रुतं च दृष्टं च तस्मात्सागुण्यमाचरेत् । सगुणे च कृते तस्मिन् सर्वसंपद्भवेद्ध्रुवम् ॥
(७०,१२.५) अशोकपुष्पैर्होमे तु मधुक्षीरसमन्वितैः । प्राप्नोति सुकृतैर्विप्रो गन्धर्वपदमुत्तमम् ॥
(७०,१२.६) ब्रह्मादिस्तम्बपर्यन्तं यं यं कामं समीहते । तत्तत्प्राप्नोत्ययत्नेन सत्यमेतद्द्विजोत्तमाः ॥

(परिशिष्ट_७० . गार्ग्याणि)
(७० ,१.१) ओं प्रणम्य विष्टरासीनां ब्रह्माणं कविसत्तमम् । प्रणम्य शिरसा देवं गौतमः पर्यपृच्छत ॥
(७० ,१.२) अद्भुतानि सुरश्रेष्ठ प्रजानामहिताय वै । शमनं च तथा तेषां प्रब्रूहि विनयेन मे ॥
(७० ,१.३) तस्य तद्वचनं श्रुत्वा ब्रह्मा लोकपितामहः । अब्रवीत्परमः प्रीतः सर्वोत्पातप्रतिक्रियाम् ॥
(७० ,१.४) शृणु वत्स यथान्यायं द्वादशाध्यायसंग्रहम् । प्रच्यमानमशेषं तं वातवैकृतनोदितम् ॥
(७० ,१.५) यस्माच्च वायुर्वलवाञ्श्रेष्ठः सर्वाद्भुतोद्भवः । तस्मात्तमेव प्रथमं प्रवक्ष्यामि यथाविधि ॥
(७० ,२.१) यान्ति यानान्ययुक्तानि विना नृभिस्तथा । युक्तानि वा न गच्छन्ति नरेन्द्राणां महद्भयम् ॥
(७० ,२.२) भेर्यो मृदङ्गाः पटहा वाद्यन्ते वाप्यनाहताः । आहताश्च न वाद्यन्ते अचलानि चलन्ति वा ॥
(७० ,२.३) अरण्ये तूर्यनिर्घोषो यदि श्रूयेत नाभसः । शरीरं व्यथते तत्र यदि वा वेश्मनि श्रुतः ॥
(७० ,२.४) श्रूयन्ते च महाशब्दा गीतगान्धर्वनिस्वनाः । शरीरं बाध्यते तत्र व्याधिर्वा सुमहान् भवेत् ॥
(७० ,२.५) कोष्ठे वा पतते यत्र हस्ताद्दर्वी कदा चन । पतते मुसलं चापि शूर्पं वा धूयते यदि ॥
(७० ,३.१) गोलाङ्गलानां संसर्गो विकारश्चन्द्रसूर्ययोः । नारीं वा धयते नारी जायते तुमुलं भयम् ॥
(७० ,३.२) प्रत्याहरन्ति सर्पन्ति स्तम्भप्रासादपादपाः । शयनासनयानानि नियतं नृपतेर्वधः ॥
(७० ,३.३) वाति चाकालिलो वायुर्घोरः शर्करकर्षणः । पातयन् वृक्षवेश्मानि कल्पान्त इव भीषणः ॥
(७० ,३.४) सप्ताहमथ वा पक्षं निबध्नात्यतिदारुणम् । त्र्यहाद्यदि न वर्षेत घोरं शस्त्रभयं भवेत् ॥
(७० ,३.५) वायव्येष्वेव नृपतिर्वायुं सप्तभिरर्चयेत् । द्वाविमाविति तिस्रो हि जप्तव्याः प्रयतैर्द्विजैः ॥
(७० ,४.१) बह्वन्नदक्षिणो होमः कर्तव्योऽतिप्रयत्नतः । वायव्यामेव शान्तौ च वायोः सवितुरावपेत् ॥
(७० ,४.२) आदावन्ते च मध्ये च तथैवमनुयोजयेत् । गुरवे दक्षिणां दद्याद्वायवीशान्तिसिद्धये ॥
(७० ,४.३) यमकं जायते पुष्पं फलं वा यमकं यदि । कुमुदोत्पलपद्मानि एकनाले बहून्यपि ॥
(७० ,४.४) बहुशीर्षा द्विशीर्षा वा तथान्यप्रसवा अपि । यवा वा व्रीहयो वापि स्वामिनो मरणाय ते ॥
(७० ,४.५) एकवृक्षे च संपश्येन्नानात्वं फलपुष्पयोः । व्यत्यासमन्यथात्वं वा परचक्रागमो भवेत् ॥
(७० ,५) [ठे मनुस्च्रिप्त्स्चोन्तैन्नो खण्डिका fइवे.]
(७० ,६.१) अनृतु फलपुष्पं वा न यथर्तु फलन्ति वा । ओषधीवीरुधो वापि जनमारभयं भवेत् ॥
(७० ,६.२) अथ धान्यविपर्यासे अभद्रं चापि शंसति । तिला वा समतैलाः स्युः सुरातैला भवन्ति वा ॥
(७० ,६.३) अग्राम्यं कारयेत्पुष्पं फलं वा विकृतं नृपः । धान्यानां वैकृते क्षेत्रं सह सस्येन दापयेत् ॥
(७० ,६.४) सौर्यं चरुं पुष्पफले विकृते पशुमेव च । क्षैत्रपत्यं च भौमं च निर्वपेत्सस्यवैकृते ॥
(७० ,६.५) सौर्यी शान्तिः प्रयोक्तव्या सौर्यैर्मन्त्रैर्यथाविधि । उच्चा पतन्तमित्यृग्भ्यां गर्भं तु परिकीर्तितम् ॥
(७० ,७.१) भौमेन चानुवाकेन गर्भयेत्सस्यवैकृते । सदक्षिणैर्द्विजैर्भुक्तैः कर्तारं चार्चयेत्ततः ॥
(७० ,७.२) पुरेषु येषु दृश्यन्ते पादपा देवचोदिताः । रुदन्तो वा हसन्तो वा स्रवन्तो वा बहून् रसान् ॥
(७० ,७.३) अरोगा वा निवाते च शाखा मुञ्चन्त्यसंभ्रमे । फलं पुष्पं तथा बाला दर्शयन्तीति हासनम् ॥
(७० ,७.४) सर्वावस्थां दर्शयन्तः फलपुष्पमनार्तवम् । [क्षिप्रं तत्र भयं घोरं घोरं प्रवर्य्तेत चतुर्विधम् ॥
(७० ,७.५) सर्पान्मत्स्यान् पक्षिणो वा यत्र देवः प्रवर्षति । तत्र सस्योपघातः स्याद्भयं वातिप्रवर्तते ॥
(७० ,७.६) सुरासवं तथा क्षौद्रं सर्पिस्तैलं तथा दधि । यत्र वर्षति पर्जन्यः क्षुद्रगस्तत्र जायते ॥
(७० ,७.७) उल्काताराश्च धिष्ण्येषु यदाङ्गारांश्च वर्षति । तदा व्याधिभयं घोरं तेषु देशेषु निर्दिशेत् ॥
(७० ,७.८) नाराचाः शक्तयः खड्गाः प्रदीप्यन्ते यदा मुहुः । तदा शस्त्रभयं घोरं तेषु देशेषु निर्दिशेत् ॥
(७० ,७.९) पुमानश्वो गजो वापि यदा यत्र प्रदीप्यते । नश्यन्ति सेवकास्तत्र प्रधानश्च विनङ्क्ष्यति ॥
(७० ,७.१०) यत्र स्रवेच्चैत्यवृक्षः सहसा विविधान् रसान् । पृथक्पृथक्समस्तान् वा तत्प्रवक्ष्यामि लक्षणम् ॥
(७० ,७.११) घृते मधुनि दुग्धे च घृते दुग्धे तथाम्भसि । क्षौद्रे मधुनि पानीये घृते चैवापरं पयः ॥
(७० ,७.१२) यत्रैतच्च महोत्पातं वृक्षेषु स्यात्सुदारुणम् । सुरासवे मिथोभेदः शोणिते शस्त्रपातनम् ॥
(७० ,७.१३) तैले प्रधाना वध्यन्ते भक्ते क्षुद्भयमादिशेत् । अनृतौ चेत्फलं यत्र पुष्पं वा दृश्यते द्रुमे ॥
(७० ,७.१४) ध्रुवं स्याद्दशमे मासि राज्ञस्तत्र विपर्ययः । पुष्पे पुष्पं भवेद्यत्र फले चैव तथा फलम् ॥
(७० ,७.१५) पर्णे पर्णं विजानीयात्तत्र नानाविधं भयम् । शुक्लेन वाससा यत्र चैत्यवृक्षः समावृतः ॥
(७० ,७.१६) ब्राह्मणानां भयं घोरं तदा तीव्रं विनिर्दिशेत् । रक्तवस्त्रावृतैश्चान्यैः क्षत्रैयाणां महाभयम् ॥
(७० ,७.१७) पीतवस्त्रैश्तु वैश्यानां शूद्राणां कृष्णवाससैः । नीलैः सस्योपघाताय मिश्रैस्तु मृगपक्षिणाम् ॥
(७० ,७.१८) विवर्णैर्वायवस्तीव्राः परं स्युर्दशमासतः । दैवतानि प्रलपन्ति यस्य राष्ट्रे हसन्ति वा ॥
(७० ,७.१९) उदीक्षन्ते पुरो वापि तत्र विद्यान्महद्भयम् । विहसन्ति निमीलन्ति लिङ्गानि विकृतानि च ॥
(७० ,७.२०) मासान्तरेण जानीयात्तत्र तत्र महद्भयम् । यत्र चित्रमुदीक्षेत गायते चेष्टते मुहुः ॥
(७० ,७.२१) एतेष्वष्टसु मासेषु राज्ञो मरणमादिशेत् । चित्राणि यत्र लिङ्गानि तथैवायतनानि च ॥
(७० ,७.२२) विकारं कुर्युरत्यर्थं तत्र विद्यान्महाभयम् । उत्पाटनं तदागानां सरसो वा fइरेस्तथा ॥
(७० ,७.२३) समुद्देशे प्रदीप्यन्ते विद्यात्तत्र भयं महत् । यत्र वृक्षा अकालीनं दर्शनं फलपुष्पयोः] ॥
(७० ,७.२४) क्षीरं स्नेहं सुरां रक्तं मधु तोयं स्रवन्ति वा । शूष्यन्त्यरोगाः सहसा शुष्का रुहन्ति वा पुनः ॥
(७० ,७.२५) उत्तिष्ठन्ति निषीदन्ति तत्प्रवक्ष्यान्यतः परम् ॥
(७० ,८.१) हसने देहनाशः स्याद्योधा नश्यन्ति शखया । संभ्रमो देशनाशाय फली शिल्पिक्षयाय च ॥
(७० ,८.२) बालानां मरणं कुर्याद्बालानां फलपुष्पता । स्वराष्ट्रभेदं कुरुते फलपुष्पमनार्तवम् ॥
(७० ,८.३) क्षयः क्षीरस्रवे ज्ञेयः स्नेहे दुर्भिक्षलक्षणम् । वाहनापचयं मद्ये रक्ते संग्राममादिशेत् ॥
(७० ,८.४) मधुस्रावे भवेद्व्याधिर्जलस्रावे न वर्षति । अरोगा यदि शुष्यन्ते विद्याद्दुर्भिक्षलक्षणम् ॥
(७० ,८.५) भेदः स्वपतितोत्थाने रुदत्स्वन्नक्षयो भवेत् । जल्पने धननाशः स्याद्गुल्मवल्लीलतासु च ॥
(७० ,९.१) पूजितानां जलस्रुतौ राज्ञो मृत्युं समादिशेत् । आच्छादयित्वा तं वृक्षां गन्धमाल्यैर्विभूषयेत् ॥
(७० ,९.२) भोजनं चात्र विप्राणां मधुसर्पिःसमन्वितम् । छत्त्रध्वजं च दातव्यं पर्णहोमस्तथा परम् ॥
(७० ,९.३) मन्त्रैरौषधसंयुक्तैर्भ्वोरदाबनतः परम् । बलिं चैवोपहारांश्च गीतनृत्यं समन्ततः ॥
(७० ,९.४) गन्धमाल्यं च धूपं च दीपं दद्यात्तथैव च । भक्षभोज्यान्नपानं च रुद्रस्योपहरेन्निशि ॥
(७० ,९.५) पाकश्च दशमे मासि शुक्रस्य वचनं यथा । बृहस्पतिस्तथादित्ये ब्रुवेते यत्तथैव तत् ॥
(७० ,१०.१) रौद्री चैवात्र कर्तव्या वृक्षाद्भुतविनाशिनी । दुरवे दक्षिणां दद्यान्निष्कं भूमिं च तत्र वै ॥
(७० ,१०.२) अकालप्रसुवो नार्यः कालातीताः प्रजास्तथा । संबद्धयुग्मप्रसवा द्वियुग्मप्रसवा अपि ॥
(७० ,१०.३) अमानुषाणि रुण्डानि संजायन्ते यदा स्त्रियाम् । अत्यङ्गानि अनङ्गानि हीनाङ्गान्यथ वा पुनः ॥
(७० ,१०.४) चतुष्पत्पक्षिसदृशान्यर्धमानुषवन्ति च । विनाशस्तत्स्य देशस्य कुलस्य च विनिर्दिशेत् ॥
(७० ,१०.५) अप्राप्तवयसो गर्भो द्विचतुष्पत्स्त्रियोऽपि वा । विध्वस्तं विकृतं चापि प्रजायेत भयाय तत् ॥
(७० ,११.१) तान्याशु परभूमिषु त्यक्तव्यानि शुभार्थिभिः । शान्तिश्चात्र प्रकर्तव्या ब्राह्मणैर्ब्रह्मवादिभिः ॥
(७० ,११.२) वडवा हस्तिनी गौर्वा यदि युग्मं प्रसूयते । विजातं विकृतं वापि षण्मासैर्म्रियते नृपः ॥
(७० ,११.३) अपत्यानि च यूथेभ्यस्त्याज्यानि परभूमिषु । स्वामिनो नगरं यूथमन्यथा तु विनाशयेत् ॥
(७० ,११.४) वियोनिषु यदा यान्ति ंश्रीभावः प्रजास्वपि । खरोष्ट्रहयमातङ्गाः पक्षिणो वा न साधु तत् ॥
(७० ,११.५) अकाले वापि माद्यन्ते काले वापु अमदा यदि । शिवोष्ट्रहयमातङ्गाः पक्षिणो वा न साधु तत् ॥
(७० ,१२.१) अथानड्वाननड्वाहं धेनुर्धेनुं पिबेद्यदि । शुनी वा धयते धेनुं शुनीं धेनुरथापि वा ॥
(७० ,१२.२) [तिर्यग्योनौ मानुषी वा परचक्रागमो भवेत् । अमानुषा मानुषाणि जलपन्ते प्राणिनो यदि ॥
(७० ,१२.३) विचेष्टां वा विरावं वा मासेन म्रियते नृपः] । चतुष्पत्पक्षिभुजगान्मानुषी जनयेद्यदि ॥
(७० ,१२.४) तिर्यग्योनौ मानुषं वा परचक्रागमो भवेत् । जङ्गमे स्थावरं जातं स्थावरे वाथ जङ्गमम् ॥
(७० ,१२.५) तस्मिन् योनिविपर्यासे परचक्रागमो भवेत् । त्यागो विवासो दानं वा दत्त्वाप्याशु शुभं भवेत् ॥
(७० ,१३.१) स्थालीपाकेन यष्टव्यं पशुना वा पुरोहितः । प्राजापत्येन मन्त्रेण यजेद्बह्वन्नदक्षिणाम् ॥
(७० ,१३.२) याम्याकर्मप्रयोगस्तु प्रथमं तत्र दृश्यते । प्राजापत्यां ततः शान्तिं प्राजार्थी कारयेन्नृपः ॥
(७० ,१३.३) आदावन्ते च मध्ये च शान्तावुक्तस्तु तद्गणः । आरोग्यं च शिवं चैव देशे तस्मिन्नृपे भवेत् ॥
(७० ,१३.४) यत्राद्भुतानि दृश्यन्ते विचित्राणि समन्ततः । सुसमृद्धोऽपि देशः स क्षिप्रमेव विनश्यति ॥
(७० ,१३.५) राजवेश्मसु वैकृत्ये प्रासादध्वजतोरणे । औत्पातिकानि दृश्यन्ते राज्ञस्तत्र महद्भयम् ॥
(७० ,१४.१) प्रासादतोरणाट्टालद्वारप्रासादवेश्मनाम् । अकस्मात्पतनं तेषां राजमृत्युकरं स्मृतम् ॥
(७० ,१४.२) देवराजध्वजानां च पतनं भङ्ग एव वा । निषेवणं वा क्रव्यादैः..........प्रभ्रष्टैर्वीतरश्मिकैः ॥
(७० ,१५.१) प्रभ्रष्टग्रहनक्षत्रैर्दिशः सर्वाः समाकुलाः । संध्या चोभयथा दीप्ता तत्र विद्यान्महद्भयम् ॥
(७० ,१५.२) यदि वा दीर्यतेऽकस्माद्भूमिश्छिद्रीभवेद्यदि । प्रकम्पतेऽतिमात्रं वा सर्वेषु च भयाय तत् ॥
(७० ,१५.३) रक्षःपतंगैः पन्थानो न वहन्ति भयान्विताः । रक्षोरूपाणि दृश्यन्ते न च रक्षा गृहेष्वपि ॥
(७० ,१५.४) संप्रविष्टैः पिशाचैर्वा रक्षोभिर्वापि तन्निभैः । अचिरान्नगरं तत्र जनमारेण मार्यते ॥
(७० ,१५.५) ऋतवस्तु विपर्यस्ता ब्राह्मणाश्च विधर्मिणः । नक्षत्राणि वियोगीनि भयमीदृक्प्रदर्शनम् ॥
(७० ,१६.१) अपूज्या यत्र पूज्यन्ते न पूज्यन्ते च पूजिताः । पूज्येष्वदाननिष्ठा च भयमीदृक्प्रदर्शनम् ॥
(७० ,१६.२) नादीयन्ते न पूज्यन्ते ब्राह्मणा बलिभिः सुराः । न चैवात्मीयधर्मेषु रतिं कुर्वन्त्यधर्मतः ॥
(७० ,१६.३) भिन्नाः कौटिल्यबहुला गजाः पुरुषवाजिनः । कलहे स्युर्निरुत्साहाः ससत्याः सत्यवर्जिताः ॥
(७० ,१६.४) शीलाचारविहीनाश्च मद्यमांसानृतप्रियाः । नग्नपाषण्डभूयिष्ठा विनाशे पर्युपस्थिते ॥
(७० ,१६.५) महाबलिं महाशान्तिं भोज्यानि सुमहान्ति च । प्राजापत्यं महेन्द्रं च महादेवमथापि वा ॥
(७० ,१७.१) ऐन्द्रस्थाने तु माहेन्द्रीं रौद्रे रौद्रीं प्रयोजयेत् । गवामष्टशतं दद्याद्विप्रेभ्यो मनुजाधिपः ॥
(७० ,१७.२) गुरवे तु शतं निष्कं प्रजास्वेवं शिवं भवेत् । अनावृष्ट्यातिवृष्ट्या वा दुर्भिक्षेण भयं भवेत् ॥
(७० ,१७.३) अकालवर्षो रोगाय अतिवृष्टिर्भयाय च । अनभ्रं वर्षतेऽकस्माद्वैद्युतं गर्जितं तथा ॥
(७० ,१७.४) अनभ्रे वापि निर्घातः पतितो राजमृत्यवे । तीक्ष्णं च वर्षत्यनृतौ ऋतुष्वेव न वर्षति ॥
(७० ,१७.५) यदा चोष्णे भवेच्छीतं शीते चोष्णं तथैव च । दृष्टो भावस्तु विकृतो न यथर्तु स्वरूपकः ॥
(७० ,१७.६) अनारोग्यं भवेच्चैव प्रजानामिति निर्दिशेत् ॥
(७० ,१८.१) सप्तरात्रं यदा वर्षेत्प्रबद्धं पाकशासनः । अनृतौ तस्य देशस्य प्रधानस्य वधो ध्रुवम् ॥
(७० ,१८.२) शोणितं वर्षते यत्र तत्र शस्त्रभयं भवेत् । मज्जास्थिस्नेहमांसं वा जनमारीभयं भवेत् ॥
(७० ,१८.३) अङ्गारपांसुवृष्टेस्तु नगरं तद्विनश्यति । फलं पुष्पं शमीधान्यं हिरण्यं वा भयाय तत् ॥
(७० ,१८.४) जन्तवो दीनविकृताः पलालोऽपि विनाशनः । छिद्रावर्ताः प्लवङ्गश्च सस्यानामतिवर्धनम् ॥
(७० ,१८.५) अनभ्रे वा दिवा रात्रौ श्वेतमिन्द्रायुधं भवेत् । पूर्वपश्चादुत्तरे वा दक्षिणे वापि दृश्यते ॥
(७० ,१८.६) सुसमृद्धमपि स्थानं दुर्भिक्षेण विनश्यति ॥
(७० ,१९.१) यद्यनभ्रेऽपि विमले सूर्यछाया न दृश्यते । न निरभ्रे प्रतीपा वा तत्र देशभयं भवेत् ॥
(७० ,१९.२) सूर्येन्द्रवायुपर्जन्या यष्टव्या वर्षवैकृते । अन्नानि सहिरण्यानि धान्यं गावश्च दक्षिणाः ॥
(७० ,१९.३) वैश्वदेवी च कर्तव्या सर्वाद्भुतविनाशिनी । गुरवे च हयः श्वेतः सर्वलक्षणलक्षितः ॥
(७० ,१९.४) शतं निष्कं सुवर्णस्य दातव्यं वा गवां शतम् ॥
(७० ,१९.५) अथातोऽग्निवैकृतमध्यायं व्याख्यास्यामो यथोवाच भगवाञ्शुक्रः ॥
(७० ,१९.६) अनिन्धनोऽग्निर्दीप्येत यत्र तूर्णमघस्वनः । न दीप्यते सेन्धनो वा सराष्ट्रं पीडयेन्नृपम् ॥
(७० ,१९.७) प्रज्वलेद्दधि मांसं वा तथा दूर्वापि किं चन । अग्निं विना यदाशुष्कं नियतं नृपतेर्वधः ॥
(७० ,२०.१) प्रासादं तोरणं द्वारं प्राकारं काश्यपं गृहम् । शयनासनयानं च ध्वजं छत्त्रं सचामरम् ॥
(७० ,२०.२) अनग्निना यदि दहेद्विद्युता वापि निर्दहेत् । सप्ताहाभ्यन्तरे तत्र नियतं नृपतेर्वधः ॥
(७० ,२०.३) अनिशायां तमांसि स्युर्यदि वा पांसवो रजः । धूमाश्चानग्निजा यत्र तत्र विद्यान्महद्भयम् ॥
(७० ,२०.४) रात्रौ दिवा चानभ्रे वा यदि ज्वाला प्रदृश्यते । गर्हितं ज्योतिषां चैव दर्शनं वा भवेन्निशि ॥
(७० ,२०.५) पुराणां चैव पतनं ज्वलतां च मुहुर्मुहुर् । दृश्यतेऽन्यच्च सहसा तत्राप्यग्निभयं वदेत् ॥
(७० ,२१.१) प्रासादादिषु चैत्येषु यदि धूमो विनाग्निना । भवत्यग्निरधूमो वा तथैवातिभयावहः ॥
(७० ,२१.२) ज्वलन्ति यदि शस्त्राणि विनमन्त्युन्नमन्ति वा । कोशेभ्यो वापि निर्यान्ति संग्रामस्तुमुलो भवेत् ॥
(७० ,२१.३) प्रदीप्यन्ते च सहसा चतुष्पत्पक्षिमानुषाः । वृक्षा वा पर्वता वापि तत्र विद्यान्महद्भयम् ॥
(७० ,२१.४) शयनासनयानेषु केशप्रावरणेषु च । दृश्यतेऽतीव सहसा तत्राप्यग्निभयं भवेत् ॥
(७० ,२१.५) गर्जन्त्यायुधशस्त्राणि विनमन्त्युन्नमन्ति वा । धनुना सह वा बाणाः संग्रामस्तुमुलो भवेत् ॥
(७० ,२२.१) समिद्भिः क्षीरऋक्षाणां सर्षपैस्तु घृतेन च । होतव्योऽग्निः स्वकैर्मन्त्रैः मन्त्रैः सुवर्णं चात्र दक्षिणा ॥
(७० ,२२.२) पायसं सर्पिषा मिश्रं द्विजातीन् भोजयेत्ततः । तेभ्य एव यथाशक्त्या दक्षिणां दापयेन्नृपः ॥
(७० ,२२.३) अग्निर्भूम्यामिति त्रिभिराग्नेयं तत्र कारयेत् । गुरवे दक्षिणां दद्यान्निष्कमश्वं च सुन्दरम् ॥
(७० ,२३.१) गार्ग्येणोक्तं प्रवक्ष्यामि कृत्स्नमुत्पातलक्षणम् । भूमिकम्पो भवेद्यत्र देवताप्रतिमा हसेत् ॥
(७० ,२३.२) देवता भ्रमते यत्र मृत्युस्तत्र विनिर्दिशेत् । गर्जनं वापि कूपानामुपसर्गस्तु जायते ॥
(७० ,२३.३) प्रतिस्रोतवहा नद्यो भवन्ति च कथं चन । षड्भिर्मासैर्विजानीयात्परचक्राभिमर्शनम् ॥
(७० ,२३.४) अकालजं फलं पुष्पं शीतोष्णत्वमकालजम् । अन्यं स्वामिनमिच्छन्ति नद्यश्चाकालसंभवाः ॥
(७० ,२३.५) अचलं च चलं यत्र चलं वा<प्य्> अचलं भवेत् । राजा विनश्यते तर देशो वापि विनश्यति ॥
(७० ,२३.६) दिवा तारा यत्र पश्येच्छ्वेतः पक्ष्यथ वा भवेत् । रात्रौ चेन्द्रायुधं पश्येद्देशभङ्गं विनिर्दिशेत् ॥
(७० ,२३.७) शशकं जम्बुकं वापि सूकरं हरिणं तथा । स्थानमध्ये यदा पश्येच्छून्यं भवति निश्चयम् ॥
(७० ,२३.८) अरण्यमृगजातीयाः स्वयं यान्ति नृपालयम् । तत्स्थानं तु भवेच्छून्यं भग्नप्राकारतोरणम् ॥
(७० ,२३.९) प्राकारवेश्मभिट्टीषु तोरणे गोकुलेऽपि वा । मधूनि यत्र दृश्यन्ते तत्र वै कस्य किं फलम् ॥........................
(७० ,२३.१०) कालनष्टपथं सीमां तृणवल्लीसमाकुलाम् । स देशो मानुषैर्मुक्तो मृगाणां गोचरो भवेत् ॥
(७० ,२३.११) प्रत्यादित्यं यदा पश्येत्पुरे देवकुलेऽपि वा । अपि शक्रसमो राजा अब्दमध्ये विनश्यति ॥
(७० ,२३.१२) वापीकूपतडागेषु नद्यां वा तरते शिला । राजभङ्गं भवेच्चैव चौरव्याधिभयं तथा ॥
(७० ,२३.१३) राजगामिषु पुष्पेषु वस्त्रेष्वाभरणेषु च । अनग्निना यदि दहेत्परिघं तत्र वै ध्रुवम् ॥
(७० ,२३.१४) तत्पातपरित्यक्त कदा चिदपि बुधस्यादयं भवति । दहनं पवनजलमरणरोगरक्षक्षयाय बुद्धिवाक्करोति बुधः ॥
(७० ,२३.१५) तत्र कुर्यान्महाशान्तिममृतां विश्वभेषजीम् ॥

(परिशिष्ट_७० . बार्हस्पत्यानि)
(७० ,२२.१) ओमासीनं तु हिमवति बृहस्पतिं सुखावहम् । गौतमः परिपृच्छति विनयात्संशितव्रतः ॥
(७० ,२२.२) कथमग्निः परीक्ष्योऽयं मन्त्रकर्मणि शोभनः । स्वरूपं ज्ञापय त्वं हि शुभाशुभनिबोधने ॥
(७० ,२३.१) बृहस्पतिः प्रत्याह तं गौतम् ॥ श्वेतः सुगन्धिः पद्माभो निर्भूमो दुन्दुभिस्वनः । असक्तोऽमुटितशिखः स्निग्धोत्थायी प्रदक्षिणः ॥
(७० ,२३.२) हूयमानः प्रदीप्तः स्याद्दीप्ततेजाः सुखप्रदः । शान्तिकर्मणि यत्राग्निर्नियतं सिद्धिलक्षणम् ॥
(७० ,२३.३) स्वस्तिका वर्धमाना च श्रीवत्सा च प्रदक्षिणा । ज्वालारूपेण दृश्येत सा वै श्रीः सर्वतोमुखी ॥
(७० ,२३.४) यदा होत्र प्रसन्नेन हूयमानो यथा शिखी । घोषमुत्पादयन् स्निग्धं कल्याणं तद्विनिर्दिशेत् ॥
(७० ,२३.५) दीप्तश्च रत्नसंकाशः क्षेमो दुन्दुभिवद्घनः । धूमः प्रशस्तो भवति स्वार्थसिद्धिकरो नृणम् ॥
(७० ,२४.१) स्निग्धघोषोऽल्पधूमश्च गौरवर्णो महान् भवेत् । पिण्डितार्चिर्वपुष्मान् वा पावकः सिद्धिकारकः ॥
(७० ,२४.२) यदा त्वग्निः सर्वदिक्था ज्वालाग्रैः स्पृशते हविः । तदास्य नृपतिः शीघ्रं परराष्ट्रं च मर्दति ॥
(७० ,२४.३) तिष्ठन्तं स्थावरं स्निग्धं श्रूयते यत्र गीतकम् । वाचः प्रसन्ना होमेषु मङ्गल्याश्चैव सिद्धये ॥
(७० ,२४.४) कोकिलस्य मायुरस्य भासस्य कुरलस्य च । होमेषु श्रवणं चैव प्रादक्षिण्यं च शस्यते ॥
(७० ,२४.५) शतपत्त्रा रुदन्ती च चाषस्य नन्दनं तथा । रम्भणं चैव धेनूनां हवनेषु प्रशस्यते ॥
(७० ,२५.१) पद्मवैडूर्यनिकाशा वादित्राणां च निस्वनाः । गावः सवर्णवत्सा च दृष्टा होमे प्रशस्यते ॥
(७० ,२५.२) विकासिपद्मसदृशः प्रसन्नार्चिर्हुताशनः । सुसमानाभिरर्चाभिः स्निग्धाभिरनुपूर्वशः ॥
(७० ,२५.३) गम्भीरं नर्दते यत्र तदग्र्यं सिद्धिलक्षणम् । अक्षतान् फलपुष्पाणि वर्धमानमपां घटम् ॥
(७० ,२५.४) दृष्ट्वा वा यदि वा श्रुत्वा कर्मसिद्धिं समादिशेत् । पीठछत्त्रध्वजनिभा ज्वाला वारणसंनिभाः ॥
(७० ,२५.५) प्रशस्ता उज्ज्वलाश्चैव वज्रकुण्डलसंनिभाः । प्रदक्षिणगतिः श्रीमानग्निः कर्तुर्मनोहरः । यस्य स्याद्विजयं कुर्यात्क्षिप्रं नरपतेर्ध्रुवम् ॥
(७० ,२६.१) भूम्यां मेघाभिवृष्टानां मधुपायससर्पिषाम् । कृष्णवर्त्मा सुगन्धिः स्याज्जयं क्षितिपतेर्वदेत् ॥
(७० ,२६.२) शङ्खस्वस्तिकरूपाणि चक्ररूपं तथा गदा । शिरोमाला च दृश्येत तद्वै विजयलक्षणम् ॥
(७० ,२६.३) घृतवर्णनिभस्त्वग्निः स्निग्धघोषो महास्वनः । चित्रभानुः प्रसन्नो वा नियतं सिद्धिलक्षणम् ॥
(७० ,२६.४) मृगपक्षिण आरण्याः प्रविशन्ति यदा पुरम् । ग्राम्या वा त्यक्त्वा नगरमरण्यं यान्ति निर्भयाः ॥
(७० ,२६.५) दिवा रात्रिचरा वापि रात्रौ वापि दिवाचराः । दिवा वा पुरमध्यस्था घोरं वाश्यन्ति निर्भयाः ॥
(७० ,२७.१) राजद्वारे पुरद्वारे शिवा वाप्यशुभं वदेत् । [त्यक्त्वारण्यं च तिष्ठन्ति नगरं मृगपक्षिणः] ॥
(७० ,२७.२) आषाढे श्रावणे वापि शून्यं भवति तत्पुरम् । [त्यक्त्वा सिंहाः सहरिणा मूषिकं सूकरं रुरुम् ॥
(७० ,२७.३) दृष्ट्वा प्रविष्टान्नगरे शून्यं भवति तत्पुरम्] । अभिवाचं वदन्ते च पशव्या मृगपक्षिणः ॥
(७० ,२७.४) श्येना गृध्रा बकाः काकाः सर्वे मण्डलचारिणः । वाशन्ते भैरवं यत्र तदप्याशु विनश्यति ॥
(७० ,२७.५) निशायां बहवः श्वानो रोरुवन्ति यदा तु ते । हन्यमाना न गच्छन्ति तत्र वासो न रोचते ॥
(७० ,२७.६) प्रासादध्वजशालासु प्राकारद्वारतोरणैः । गर्दभऋश्यभासानां पिण्डान् दृष्ट्वा पुरं त्यजेत् ॥
(७० ,२७.७) पूर्वमुखश्च संध्यायामप्रशान्तस्वरो मृगः । ग्रामीणघातं शंसेत्स ग्रामण्यप्रतिचारतः ॥
(७० ,२७.८) ग्रामद्वारे च वाश्येत वनादागत्य जम्बुकः । तीक्ष्णस्वरेण महता दिष्टो ग्रामवधो हि सः ॥
(७० ,२७.९) यद्याति वेश्म कपोतः प्रविशेत विशेषतः । राजवेश्मन्युलूको वा तत्त्याज्यमचिराद्गृहम् ॥
(७० ,२७.१०) अकस्माद्वेश्मप्राकारे प्रासादे तोरणे ध्वजे । पतन्ति बहवो गृध्राः काकोलूका बकैः सह ॥
(७० ,२८.१) अथाप्येतेषु स्थानेषु मधु संजायते यदा । नलिनी चैव वल्मीकः षण्मासैर्म्रियते नृपः ॥
(७० ,२८.२) मृगः पशुर्वा पक्षी वा सूकरो वापि वाश्यते । यदि चोत्थाय शृणुते स मनुष्यो विनश्यति ॥
(७० ,२८.३) काकमूषिकमार्जाराञ्श्वपतंगान् भयावहान् । अतीव बहुशो दृष्ट्वा दुर्भिक्षेण क्षयं वदेत् ॥
(७० ,२८.४) श्वानः शिवाभिर्वाश्यन्तो भ्रमन्तः पुरमध्यतः । अस्थीनि वा मृतादीनां जनमारभयंकराः ॥
(७० ,२८.५) काष्ठं वा यदि वा शृङ्गं गृहीत्वा शुनकः स्वयम् । ग्राममध्येन धावन् स्यात्तथैवाहुर्महद्भयम् ॥
(७० ,२९.१) पुरोहितस्तु कुर्वीत कापोतीं शान्तिमुत्तमाम् । देवाः कपोत इति च सूक्तं तत्र समादिशेत् ॥
(७० ,२९.२) आवापे व्यतिषङ्गे च उपरिष्टाच्च हूयते । कामिकां दक्षिणां दद्याद्गुरुर्वा येन तुष्यति ॥
(७० ,२९.३) देवतार्चाः प्रनृत्यन्ति दीप्यन्ति प्रज्वलन्ति वा । उद्विजन्ति रुदन्ते वा प्रस्विद्यन्ते हसन्ति वा ॥
(७० ,२९.४) उत्तिष्ठन्ति निषीदन्ति प्रधावन्ति पिबन्ति वा । एजन्ति विक्षिपन्ते वा गात्रप्रहरणध्वजान् ॥
(७० ,२९.५) अवाङ्मुखा वदन्ते वा स्थानात्स्थानं व्रजन्ति वा । वपन्ते वाग्निमुदकं स्नेहं रक्तं पयो वसाम् ॥
(७० ,३०.१) जल्पन्ति वा निश्वसन्ति विचेष्टन्ते रुदन्ति वा । चित्रं संवीक्ष्यते यत्र गात्रैर्वापि विचेष्टितैः ॥
(७० ,३०.२) यत्रैते संप्रदृश्यन्ते विकाराः सहसोत्थिताः । लिङ्गायतनचैत्येषु तत्र वासो न रोचते ॥
(७० ,३०.३) राज्ञो वा व्यसनं तत्र स वा देषः प्रलीयते । क्षुच्शस्त्रमरणैर्वापि किं चित्तत्राभिशस्यते ॥
(७० ,३०.४) देवतायतनैर्वापि प्रयाताः सुमहोत्सवैः । जपहोमश्च कल्पन्ता सीदतां च समे पथि ॥
(७० ,३०.५) समे पातमकस्माच्च उदासीनां तथैव च । दृश्यते तद्विनाशाय राज्ञो जनपदस्य वा ॥
(७० ,३१.१) यत्र प्रस्थानि भूतानि लिङ्गस्यायतनानि च । तत्र शाम्यन्ति घोराणि जपहोमश्च कल्पते ॥
(७० ,३१.२) प्रसादः पुण्डरीकं वा विशीर्येत पतेत वा । वातवज्रहतो वापि पुरमुख्ये भयं भवेत् ॥
(७० ,३१.३) पितामहस्य धर्मेषु यन्निमित्तं द्विजेषु तत् । अश्वक्रान्ताग्नियानेषु यानि तानि पुरोहिते ॥
(७० ,३१.४) पशूनां रुद्रजं ज्ञेयं नृपाणां लोकपालजम् । ज्ञेयं माण्डलिकानां च यत्तत्स्कन्दविशाखयोः ॥
(७० ,३१.५) लौकिकं वैष्णवं ज्ञेयं वैश्वदेवं च सर्वदा । सेनापतौ गणेशानां गान्धर्वं सचिवेषु च ॥
(७० ,३१.६) देवप्रेष्यं नृपप्रेष्ये देवस्त्रीणां नृपस्त्रियाम् । काश्यपं यन्त्रप्रासादे वास्तोष्पत्यं पुरे स्थितम् ॥
(७० ,३१.७) कुमारीषु कुमारीजं कुमारेषु कुमारजम् । यक्षराक्षसनागैश्च यथोक्तैः पानकर्म च ॥
(७० ,३२.१) अथातः सर्वसर्वसमुच्छयः एकमध्यायं व्याख्यास्यामो यथोवाच भगवान् बृहस्पतिः ॥
(७० ,३२.२) यद्द्वादशभिरध्यायैर्व्याख्यानं परिकीर्तितम् । तत्समासेन भूयोऽपि शृणु पर्यायमागतम् ॥
(७० ,३२.३) पराजितो राहुनिपीडितमण्डलो विवर्णः संध्याविकृतो निःप्रभो यदा । अस्तमनं याति दिवाकरः तदाशु विद्यात्सुब्रह्मजनक्षयम् ॥
(७० ,३२.४) गृहीतो राहुणा सार्धमुत्तिष्ठति दिवाकरः । तदा धर्मफलं क्षीणं कलिमाविशते प्रजा ॥
(७० ,३२.५) अमुक्तो राहुणा सार्धमुत्तिष्ठति यदा शशी । तदा धर्मफलं क्षीणं कलिमाविशते प्रजा ॥
(७० ,३२.६) अमुक्तो राहुणा सार्धमस्तं गच्छति चन्द्रमाः । तदा ततो भयं विद्यान्मृत्युमाविशते प्रजा ॥
(७० ,३२.७) अवाद्यमानाः पटहाः प्रवदन्ति मुहुर्मुहुः । शस्त्राणि वाहनानि च ज्वलन्त्यशुभदारुणम् ॥
(७० ,३२.८) वातप्रकोपो रजसानुविद्धा दिशश्च संध्या च घनानुयाता । द्रक्षन्ति संध्या यदि पञ्चवर्णा भयानि राज्ञः प्रतिवेदयन्ति ॥
(७० ,३२.९) अनभ्रे स्तनते यत्र नभोगुल्म गुल्मायते । क्षिप्रं विद्रवते राष्ट्रं दशवर्षाणि पञ्च च ॥
(७० ,३२.१०) अनभ्रे पतते विद्युद्दर्शयेद्वाघनोत्थिताम् । अनभ्रे वापि निर्घातः पतितो राजमृत्यवे ॥
(७० ,३२.११) यद्यह्नि वातेषु महेन्द्ररेखा महेन्द्रचापः समुदेति रात्रौ । तदा भयं पार्थिवमण्डलानां वदन्ति शास्त्रार्थविदो द्विजेन्द्राः ॥
(७० ,३२.१२) निकल्कयुक्तो निशि सेन्द्रचापो विवर्धमानः समुदेति रात्रौ । विशीर्यमाणा पतते तथोल्का तदा भयं पार्थिवमण्डलानाम् ॥
(७० ,३२.१३) मुञ्चन्ति नागा रुधिरं करैश्च लोमानि दीप्यन्ति तुरंगमाणाम् । दीप्यन्ति खड्गानि च खेचराणि चिह्नानि राज्ञः प्रतिवेदयन्ति ॥
(७० ,३२.१४) गिरिवरपतनं स्वभूमिचालः प्रतिभयता च तथैव मानुषाणाम् । विकृतजननमुक्तिमुग्रवाचा महति भये मृगपक्षिणो वदन्ति ॥
(७० ,३२.१५) छत्त्रे गृहे वासरथे ध्वजे च धूमः समुत्तिष्ठति यस्य चाग्निः । स पार्थिवः क्षीनमनुष्यकोशः प्राप्नोति नाशं च जनक्षयं च ॥
(७० ,३२.१६) महोर्मिभिः स्वैर्विततैर्जलोघैर्नद्यः स्वकूलाच्च हरन्ति वृक्षान् । यदि प्रतिस्रोतवहास्तदा स्युर्विनाशना देशपरा नृपस्य ॥
(७० ,३२.१७) यदा तु घाते च दिवाकरप्रभाः स्वरेणुभिर्वापि विधूमसंभ्रमाः । न तस्य वासं विषये वदन्ति आहुर्गणानां च विवृद्धिनाशः ॥
(७० ,३२.१८) हुताशनस्य्ज्वलनं निरेधं तथा न चैव ज्वलते च सेध्मा । .......... भयानि राज्ञः प्रतिवेदयन्ति ॥
(७० ,३२.१९) शिलोच्चयानां च शिलानिपातः पुरद्रुमाणां च विषाणपातः । चैत्यद्रुमाणां च तथैव पातो भयानि राज्ञः प्रतिवेदयन्ति ॥
(७० ,३२.२०) अचाल्यवत्साः पुरगोपुरेषु भ्रमन्ति गावः कृतरौद्रशब्दाः । मृणालबाद्धाश्च गजा भवन्ति भयानि राज्ञः प्रतिवेदयन्ति ॥
(७० ,३२.२१) प्रासादगोपुरमुखाश्च पतन्ति यत्र इन्द्रध्वजोत्थितवनस्पतिवाजिनां च । तेषां वदन्ति पचनानि सुखावहानि सौम्यादि संप्रभयता च तथादिशन्ति ॥
(७० ,३२.२२) ऊर्ध्वं विलोक्य नगरं प्रतिसंनिविष्टाः सूर्योदये खलु रुदन्ति शिवातिरौद्रम् । गृध्राश्च मण्डलसमुत्पतिता भ्रमन्ति प्राप्तं भयं जनपदस्य समादिशन्ति ॥
(७० ,३२.२३) दण्डाशनिः पतति यत्र सविस्फुलिङ्गा भूः कम्पते दिनकरस्य भवेत्प्रशान्तिः । चन्ध्रे च यत्र विकृतं च भवेदशान्तं मासात्समुद्भवति तत्र भयोऽतिघोरः ॥
(७० ,३२.२४) चैत्यद्रुमाणां रुधिरप्रकोपाः कबन्धयानानि भवन्ति यत्र । संध्यासु रक्षोऽधिपतेर्जनानां प्रभूति राज्ञोऽतिभये भवन्ति ॥
(७० ,३२.२५) वृष्टिर्यदा वर्षति रेणुवर्षैस्ततोपरिष्टाद्धरितालवर्षम् । ततः परं वर्षति शैलवर्षं तदा बलं नश्यति पार्थिवस्य ॥
(७० ,३२.२६) आरण्यो ग्रामवासी मृगशकुनिगणो ग्रामवासी वनान्ते गृध्राणां संनिपातो नरपतिभवने गोपुरे वा पुरे वा । यत्र स्यान्मानुषीणां खरकरभमुखानेकरूपा प्रसूतिस्तत्स्थाने जीवितार्थी स्थितिमति कुरुते नैव पातैः प्रदुष्टे ॥
(७० ,३२.२७) प्रयान्ति देवाः सहसायतस्था वनानि वा यत्र पतन्ति भूमौ । स्थानानि मुच्यन्ति नदन्ति के चित्तथा परं शोणितजग्धगात्राः ॥
(७० ,३२.२८) उत्पातसंघैरत्युग्रैः क्षात्रहानिः प्रजायते । लोकानां पीडनं चैव रोगचौराग्निसंभवम् ॥
(७० ,३२.२९) अग्नीनां संप्रदोषाः प्रतिभयजनना दीप्यमाना दिशश्च मध्याह्ने चान्तरिक्षे ग्रहगणखचिता गृध्रसंघैः प्रकीर्णाः । निर्घातैः पांसुवर्षैः सततमलिनता भूप्रचालश्च घोरो देवानां चाश्रुपातो नृपतिभयकरा राष्ट्रनाशाय चैते ॥
(७० ,३२.३०) शिवादये यत्र दिवाकरस्य ज्वालाविमुच्यूर्ध्वमुखी प्ररोदिति । समावृता वायसगृध्रसंघैस्तदा भयं वेदविदो वदन्ति ॥
(७० ,३२.३१) रुदन्ति नागास्तु विमुक्तहस्ता विमुक्तदन्तास्तुरगा रुदन्ति । रुदन्ति नार्यश्च समागमे च तदा भयं स्याच्छ्रुतिलिङ्गमूलम् ॥
(७० ,३२.३२) यदा तु वस्त्राणि वरद्रुमाणां प्रकाशवृष्ट्या निपतन्ति मूर्ध्नि । समीक्ष्य पातं च यथार्थदृष्टं भयाय राष्ट्रस्य नृपस्य विद्यात् ॥
(७० ,३२.३३) शकटाद्यानि यानानि यदायुक्तानि संचलेत् । तदा जनपदे विद्यान्महाभयमुपस्थितम् ॥
(७० ,३२.३४) यथैव नित्यं दृश्यन्ते तथैव समुदाहरेत् । न तस्यातिक्रमः कश्चिदकृते शान्तिकर्मणि ॥
(७० ,३२.३५) क्षयो जनपदस्त्रीणां विद्याद्गजपुरोहिते । जपं होमं च शान्तिं च उत्पातेषु प्रयोजयेत् ॥
(७० ,३२.३६) विशेषेणामृतां कुर्याद्बृहस्पतिवचो यथा । होमं लक्षमितं कुर्याज्जपेद्वा वेदसंहिताम् । दानानि तु हिरण्यानि शान्तिकर्मणि योजयेत् ॥