पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छंकराचार्टीकृतं तैत्तिरीयोपनिषद्भाष्यम् श्रीमदानन्दगिरि-शंकरानन्द्-विद्यारण्यकृत टिप्पण-दीपिका-तैत्तिरीयकविद्याप्रकाशसहितम् दिनकर विष्णु गोखले, बी. ए, इत्यनेन परिष्कृतं संशोधितं च मुंबय्यां कोट सासुनबिडिंग नं० ८ मणिलाल इच्छाराम देशाई’ इत्यनेन स्वीये ‘गुजराती' मुद्रणयन्त्रालये मुद्रयित्वा तत्रैव प्रकाशितम् । संवत् १९७ ताब्दाः १९१४