ऋग्वेदः सूक्तं ९.३५

विकिस्रोतः तः
← सूक्तं ९.३४ ऋग्वेदः - मण्डल ९
सूक्तं ९.३५
प्रभूवसुराङ्गिरसः।
सूक्तं ९.३६ →
दे. पवमानः सोमः। गायत्री।


आ नः पवस्व धारया पवमान रयिं पृथुम् ।
यया ज्योतिर्विदासि नः ॥१॥
इन्दो समुद्रमीङ्खय पवस्व विश्वमेजय ।
रायो धर्ता न ओजसा ॥२॥
त्वया वीरेण वीरवोऽभि ष्याम पृतन्यतः ।
क्षरा णो अभि वार्यम् ॥३॥
प्र वाजमिन्दुरिष्यति सिषासन्वाजसा ऋषिः ।
व्रता विदान आयुधा ॥४॥
तं गीर्भिर्वाचमीङ्खयं पुनानं वासयामसि ।
सोमं जनस्य गोपतिम् ॥५॥
विश्वो यस्य व्रते जनो दाधार धर्मणस्पतेः ।
पुनानस्य प्रभूवसोः ॥६॥


सायणभाष्यम्

‘आ नः' इति षडृचमेकादशं सूक्तमाङ्गिरसस्य प्रभूवसोरार्षं गायत्रं पवमानसोमदेवताकम् । अनुक्रान्तं च-’ आ नः पवस्व प्रभूवसुः' इति । गतो विनियोगः ॥


आ नः॑ पवस्व॒ धार॑या॒ पव॑मान र॒यिं पृ॒थुं ।

यया॒ ज्योति॑र्वि॒दासि॑ नः ॥१

आ । नः॒ । प॒व॒स्व॒ । धार॑या । पव॑मान । र॒यिम् । पृ॒थुम् ।

यया॑ । ज्योतिः॑ । वि॒दासि॑ । नः॒ ॥१

आ । नः । पवस्व । धारया । पवमान । रयिम् । पृथुम् ।

यया । ज्योतिः । विदासि । नः ॥१

हे “पवमान सोम त्वं “धारया “नः अस्माकम् “आ “पवस्व सर्वतः क्षर। किम् । “रयिं धनं “पृथु विस्तीर्णम् । “यया धारया “ज्योतिः द्योतमानं यज्ञं स्वर्गं वा “विदासि लम्भयसि “नः अस्माकम् ॥


इंदो॑ समुद्रमींखय॒ पव॑स्व विश्वमेजय ।

रा॒यो ध॒र्ता न॒ ओज॑सा ॥२

इन्दो॒ इति॑ । स॒मु॒द्र॒म्ऽई॒ङ्ख॒य॒ । पव॑स्व । वि॒श्व॒म्ऽए॒ज॒य॒ ।

रा॒यः । ध॒र्ता । नः॒ । ओज॑सा ॥२

इन्दो इति । समुद्रम्ऽईङ्खय । पवस्व । विश्वम्ऽएजय ।

रायः । धर्ता । नः । ओजसा ॥२

हे “इन्दो सोम हे “समुद्रमीङ्खय । समुद्रमित्युदकनाम । ईङ्खयतिर्गतिकर्मा । उदकप्रेरक तथा हे “विश्वमेजय विश्वस्य सर्वस्यास्मच्छत्रोः कम्पयितः सोम त्वम् “ओजसा त्वदीयेन बलेन “नः अस्मभ्यं “रायः धनस्य “धर्ता धारकः “पवस्व । भवेत्यर्थः । अत्र यद्यप्युदकप्रेरणसर्वशत्रुकम्पने संबोधनान्तर्गतत्वादुद्देश्यगते तथापि यजमानस्यापेक्षिते इति रायो धर्तृत्ववदाशास्ये अधिगन्तव्ये ॥


त्वया॑ वी॒रेण॑ वीरवो॒ऽभि ष्या॑म पृतन्य॒तः ।

क्षरा॑ णो अ॒भि वार्यं॑ ॥३

त्वया॑ । वी॒रेण॑ । वी॒र॒ऽवः॒ । अ॒भि । स्या॒म॒ । पृ॒त॒न्य॒तः ।

क्षर॑ । नः॒ । अ॒भि । वार्य॑म् ॥३

त्वया । वीरेण । वीरऽवः । अभि । स्याम । पृतन्यतः ।

क्षर । नः । अभि । वार्यम् ॥३

हे “वीरवः वीरवन् सोम “वीरेण “त्वया साधनेन “पृतन्यतः संग्राममिच्छतः शत्रून् “अभि “ष्याम अभिभवेम । अतः “नः अस्माकं “वार्यं वरणीयं धनम् “अभि “क्षर । अभिगमयेत्यर्थः । अथवा वरणीयं सोमाख्यं धनं क्षर पवस्व ॥


प्र वाज॒मिंदु॑रिष्यति॒ सिषा॑सन्वाज॒सा ऋषिः॑ ।

व्र॒ता वि॑दा॒न आयु॑धा ॥४

प्र । वाज॑म् । इन्दुः॑ । इ॒ष्य॒ति॒ । सिसा॑सन् । वा॒ज॒ऽसाः । ऋषिः॑ ।

व्र॒ता । वि॒दा॒नः । आयु॑धा ॥४

प्र । वाजम् । इन्दुः । इष्यति । सिसासन् । वाजऽसाः । ऋषिः ।

व्रता । विदानः । आयुधा ॥४

सोमः “वाजम् अन्नम् “इष्यति प्रेरयति यजमानेभ्यः । किं कुर्वन् । “सिषासन् यजमानान् संभक्तुमिच्छन् । ईदृशः “इन्दुः “वाजसाः अन्नस्य दाता “ऋषिः सर्वस्य द्रष्टा “व्रता कर्माणि आयुधानि च "विदानः जानन् ।


तं गी॒र्भिर्वा॑चमींख॒यं पु॑ना॒नं वा॑सयामसि ।

सोमं॒ जन॑स्य॒ गोप॑तिं ॥५

तम् । गीः॒ऽभिः । वा॒च॒म्ऽई॒ङ्ख॒यम् । पु॒ना॒नम् । वा॒स॒या॒म॒सि॒ ।

सोम॑म् । जन॑स्य । गोऽप॑तिम् ॥५

तम् । गीःऽभिः । वाचम्ऽईङ्खयम् । पुनानम् । वासयामसि ।

सोमम् । जनस्य । गोऽपतिम् ॥५

“तं सोमं “गीर्भिः स्तुतिवाग्भिः स्तौमीति शेषः । किंच “वाचमीङ्खयं वाचः प्रेरयितारं “पुनानं पूयमानं तं “सोमं “वासयामसि वासयामः श्रयणद्रव्यैः । कीदृशं सोमम् । “जनस्य “गोपतिं गवां पालकम् । यद्वा । एकमेव वाक्यम् । उक्तविशेषणविशिष्टं सोमं स्तुतिभिर्वासयाम इति । माधवस्तु वाचमिति पृथक्पदं तिङन्तं कृत्वा वाक्यद्वयं चकार ॥


विश्वो॒ यस्य॑ व्र॒ते जनो॑ दा॒धार॒ धर्म॑ण॒स्पतेः॑ ।

पु॒ना॒नस्य॑ प्र॒भूव॑सोः ॥६

विश्वः॑ । यस्य॑ । व्र॒ते । जनः॑ । दा॒धार॑ । धर्म॑णः । पतेः॑ ।

पु॒ना॒नस्य॑ । प्र॒भुऽव॑सोः ॥६

विश्वः । यस्य । व्रते । जनः । दाधार । धर्मणः । पतेः ।

पुनानस्य । प्रभुऽवसोः ॥६

“विश्वः सर्वः “जनः मनुष्यो यजमानः “यस्य सोमस्य “व्रते कर्मणि “दाधार धारयति मन इति शेषः । कीदृशस्य । “धर्मणः कर्मणः “पतेः पालकस्य “पुनानस्य पूयमानस्य “प्रभूवसोः प्रभूतधनस्य ॥ ॥ २५ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.३५&oldid=208622" इत्यस्माद् प्रतिप्राप्तम्