पृष्ठम्:नवरात्रप्रदीपः.djvu/२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५
ग्रन्थपरिचयः

त्रिकालं पूजयेद्देवीं जपस्तोत्रपरायणः । इति ।

 तथाऽपि प्रातर्मध्याह्नयोः सड्क्षापूजनं, अङ्गविस्तरपूजनं तु प्रधानभूतं रात्रावेव द्रष्टव्यम् । एवं सति यत्प्रातरेव कलशस्थापनादिपूर्वकं देवीस्थापनं शिष्टानां "पूर्वाह्णे पूजयेच्छिवाम्” इत्याद्याधुनिकलिखितं वचनं च तत्सर्वं प्रथमकालपूजार्थमुपपन्नमेव । तिथिनिर्णयस्तु प्रामाणिकोक्तनक्तव्रतत्वबलेन प्रधानपूजनस्य प्रदोषकालत्वमङ्गीकृत्यैव कर्तव्य इतेि मम मतिः । यद्यपि च सर्वा रात्रिः पूजाकालत्वेन श्रुता, तथाऽपि प्रथमाऽतिक्रपकारणाभावात्समभिव्याहृतनक्तभोजनाऽनुरोधाच्च

प्रदोषव्यापिनी ग्राह्या तिथिर्नक्तव्रते सदा ।

 इति वचनस्य च भोजनात्मकनक्तव्रत इवाऽत्राऽपि प्रवृत्तेश्च प्रदोष एव तत्कालः । तत्र यदा प्रतेिपदः खण्डत्व तदा षट्सु कर्मकालसम्बन्धेषु दिनद्वये कृत्स्‍नकर्मकालव्याप्तौ द्वितीयदिन एव व्याप्त्यैकदेशेन वा तत्सम्बन्धेन दिनद्वयेऽपि साम्येन वैषम्येण वा तदेकदेशस्पर्शे च सङ्कल्पप्रभृतित्रिकालपूजकालव्याप्तिलाभात् । त्रिसन्ध्यव्यापित्वाच्चोत्तराग्राह्यत्वस्य नक्तन्यायेनाSसन्दिग्धत्वात् पूर्वदिन एव कर्मकालसम्बन्धः,दिनद्वयेऽपि तदस्पर्श इत्यनयोः पक्षयोः कस्याचिद्विशेषस्य वक्तव्यात् ग्राह्यप्रतिपन्निर्णयः क्रियते । तत्र द्वितीयदिनेऽस्तमयात्पूर्व समाप्त्या पूर्वदिन एव व्याप्त्यैकदेशेन वा कालयोगे पूर्वैव ग्राह्या ‘कर्मणो यस्य यः कालः’ इतिवचनात् ।

नक्तव्रतेषु सर्वेषु रात्रियोगः प्रशस्यते ।