पृष्ठम्:नवरात्रप्रदीपः.djvu/१६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
ग्रन्थसमाप्तिः

धर्माधिकारिकुलकैरवकाननेन्दु-
 श्रीरामपण्डितसुतेन विनायकेन ।
दुर्गाव्रतस्य नवरात्रसमाख्ययैव
 ख्यातस्य पारणविधिर्विहितोऽतियत्नात् ॥१॥
बुधा ! मुधा दूषणभूषणाभ्यां
 दुष्यो न भूष्यश्च मम प्रयासः ॥
यद्यस्ति कोऽप्यत्र गुणाऽऽग्रहश्च
 धर्मे तदेनं परिशीलयन्तु ॥ २ ॥
सन्तोऽपि सन्तोषमपास्य दूरं
 कृतिं मदीयां यदि दूषयेयुः ।।
हानिस्तदा स्यात्कियती ममात्र
 सत्त्वं पुरस्तात्परिहास्यते तैः ॥ ३ ॥

 इति श्रीधर्माधिकारिरामपण्डितात्मजविनायक-
 पण्डितविरचितो नवरात्रप्रदीपः सम्पूर्णः ।