पृष्ठम्:नवरात्रप्रदीपः.djvu/१५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०७
पारणनिर्णयः

    अथ दशमः ।
रुद्रयामलेऽष्टमेऽध्याथे-

 आश्विने मासि सम्प्राप्ते शुक्लपक्षे विधेस्तिथिम् ।
 प्रारभ्य नवरात्रं स्याद् दुर्गा पूज्या तु तत्र वै ॥
 उपोषणेन नक्तेन एकभक्तेन वा पुनः ।
 हविष्यान्नेन वा देव ! प्रत्यहं पूजयच्छिवाम् ।।
 व्रतोपवासपूजादौ दिनहानि च कारयेत् ।
 न देवदिवसस्याऽत्र वृद्धिः कार्या विजानता ॥
 तिथिवृद्धि तु यः कुर्यादज्ञानाज्ज्ञानतोऽपि वा।
 परलोके भवेत्पीडा प्रेतत्वजनिता स्थिरा ॥
 भगवत्याश्च पीडा स्यादुपवामेन केशव ! ।
 तस्मान्न वर्द्धयेदेव ! दिवसं दुर्गपूजने ॥
 प्रत्यह पूजने प्रोक्तो विधिर्देवमहर्षिभिः ।
 तिथिवृद्धौ न कार्य स्यात्तस्मान्नो वर्धयेद्दिनम् ।।
 तिथिहासस्तु कर्तव्यो देवीपूजनके व्रते ।
 तेन सम्मानिता देवी हासो येन कृतः प्रभो ! ॥

इत्यादिनोपवासाऽऽधिक्यनिषेधादष्टावेवोपवासाः । न च प्रतिषेधबलादेवाऽधिकोपवाससिद्धिः। तस्य प्राप्तिपूर्वक-