पृष्ठम्:नवरात्रप्रदीपः.djvu/१४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०३
पारणनिर्णयः

त्यर्थपरत्वेन पारणस्य व्रतप्रयोगबहिर्भावऽभावात् । तथा च पूर्वोत्तरयोरेकार्थत्वमेवेति । वस्तुतस्तु प्रकृते । पूजाया एव प्रधानत्वात्तदन्तस्य विसर्जनस्य दशम्यनुष्ठीयमानतया तदन्तःपातिनः पारणस्य व्रतप्रयोगबहिर्भावः शङ्कापथमेव नाऽवतरतीति दिक् ।
   अथ सप्तमः । रुद्रयामले-

 यो मोहात्पारणं कुर्याद्दशमे दिवसे विभो ! ।
 तद्रष्ट्रं नाशमायाति दुर्भिक्षादि भवेन हि ॥

तथा तत्रैव--

 न कुर्याद्दिनवृद्धिं तु दुर्गायाः पारणे विभो !।
 यः कुर्यात्पारणं दूरे तस्य स्यादशुभं गृहे ॥ । इति ।

अत्र दशमाद्देवसे पारणकरणे दशरात्रसाध्यतया व्रतस्य नवरात्रसमाख्याभङ्गोऽपि स्यात् । पारणस्याऽप्यु क्तयुक्त्या व्रतरूपत्वात् ।