पृष्ठम्:नवरात्रप्रदीपः.djvu/१४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९९
पारणनिर्णयः

क्तविषयत्वाऽवगमात् । एकभक्तादिवत् । न ह्युपवाससामर्थ्ये भक्षणं युज्यते ।‘‘प्रभुः प्रथमकल्पस्य” इतिन्यायविरोधात् । तर्ह्युपवासानां नित्यवत्कृता सप्तसङ्ख्या बाध्येतेति चेत् न, तस्याऽऽवयकोपवासपरिच्छेदकत्वेनाऽष्टमोपवासपरिसङ्ख्यायकत्वाभावात् । आवश्यकत्वं च सप्तरात्रप्राधान्यात् । प्राधान्य चोत्तरत्र हेतौ स्फुटीभविष्यति ।
   अथ पञ्चमः
कालिकापुराणे--

 रामस्याऽनुग्रहार्थाय रावणस्य वधाय च ।
 रात्रावेव महादेवी ब्रह्मणा बोधिता पुरा ।
 ततस्तु त्यक्तनिद्रा सा नन्दायामाश्विने सिते ।
 रामरावणयोर्युद्धं सप्ताहं सा न्ययोजयत् ॥
 व्यतीते सप्तरात्रे तु नवम्यां रावण ततः ।
 रामेण घातयामास मायया सा जगन्मयी ॥
 यावत्तयोः स्वयं देवी युद्धकेलिमुदैक्षत ।
 तावत्तु सप्तरात्राणि सर्व्वदेवैः सुपूजिता ।
 निहते रावणे वीरे नवम्यां सकलैः सुरैः ॥