पृष्ठम्:नवरात्रप्रदीपः.djvu/१४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९५
पारणनिर्णयः

  प्रत्यहं पूजनं कुर्यात्त्रिकालं भक्तितत्परः ।
  अष्टम्यां जागरं चैव महापूजनपूर्वकम् ।।
  होमं कुर्यान्महारात्रे बलिदानं च माघव !।
  प्रातर्वै पारयेद्देवीं ब्राह्मणान् भोजयेत्तथा ॥
  कुमारीणां च नवकं सम्भोज्यं विविधान्नकैः ।
  स्वयं च पारणं कुर्याद्रात्रौ जागरणं तथा ॥
  दशम्यामभिषेकं च कृत्वा मूर्त्तिं विसर्जयेत्। इति।

 अत्रोपक्रमे अष्टम्यां जागरणाद्यभिधायाऽन्ते च दशम्यामभिषेकादिकमुक्त्वा मध्ये च ‘प्रातर्वै पारयेत्” इत्यादिना देवीपारणतर्पणकुमारीभोजनाद्यभिधायाऽनन्तरं “स्वयं च पारणं कुर्यात्”इति वदताऽष्टम्युत्तरदिने दशमीपूर्वदिने च पारणमुक्तं. तदेव च नवमीदिनमिति सिद्धं नवम्यां पारणमत्यपर लिङ्गम् ।
    अथ तृतीयः ।
रुद्रयामले--

 दुर्गात्सवे स्मृतं देव ! उपवासस्य सप्तकम्।
 अष्टमे दिवसे होमस्ततः किं चित्तु भक्षयेत् ।इति।

अत्र कृतशुद्धसप्तोपवासस्य होमाऽनन्तरमशक्त्यादिना