पृष्ठम्:नवरात्रप्रदीपः.djvu/९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५०
नवरात्रपदीपे-

पादुका आहरेत्तत्र ताम्रभूषणभूषिताः ।
अन्यत्स्मार्त्तं तदप्युक्तं मधुपर्कस्य पूजने ॥
शतचण्डीमखे कृत्वा प्रयत्नेन समाहरेत् ।
स्मार्तेन विधिना पूर्वं मधुपर्केण पूजनम् ॥
कृत्वा फलमवाप्नोति महायज्ञार्हणोपमम् ।
अन्येभ्यो मधुपर्क्कस्य विप्रेभ्यो यत्प्रपूजनम् ॥
तस्माद् द्विगुणितं दद्यादाचार्याय तु पूजनम् ।
अर्चितास्ते द्विजश्रेष्ठाः सन्तुष्टाः पूर्णमानसाः ॥
यजमान सपत्नीक सुतबन्धुसमन्वितम् ।
उपविश्यासने पुण्ये कुशाग्रैरुपभूषिते ॥
वेदमन्त्राक्षतैः पूर्णं कुर्युस्ते स्वस्तिवाचनम्।
कृतस्वस्त्ययने विप्रैर्वेदवादित्रनिःस्वनैः ॥
चण्डिकामण्डपं यावत्परिवारविभूषितः ।
पश्चिमद्वारमार्गेण प्रविश्य क्रतुमण्डपम् ॥
ददाति पूजनेऽनुज्ञां देशिकस्य कृताञ्जलिः ।
देशिकः सर्वमन्त्रज्ञो नवभिर्बह्मणैः सह ॥
नवग्रहाश्च दिग्देवीर्लोकपालसमन्वितान् ।
दिशापालांश्च सम्पूज्य कलशस्थांश्च पूज्य च ॥