पृष्ठम्:नवरात्रप्रदीपः.djvu/९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४९
नवरत्रव्रतविधिः

तत्र कुण्ड प्रकर्त्तव्यमुक्तलक्षणसंयुतम् ।
सदाचारः कुलीना ये ह्रीमन्तः सत्यवादिनः ॥
चण्डिकापाठसम्पूर्णा दयावन्तो जितेन्द्रियाः।
ईदृग्लक्षणसंयुक्तान् दम्भमोहविवर्जितान् ॥
दश विप्रान् समभ्यर्च्य महालक्ष्मीस्वरूपिणः।
मधुपर्कविधानेन यथावत्तद्वदाम्यहम् ॥
श्रीपर्णीवृक्षपीठानि हस्तमात्राणेि मानतः ।
अष्टाङ्गुलममुत्थान(?) सहितानि समानि च ॥
स्रुवः स्रुचा समायुक्तः खादिरो लक्षणान्वितः ।
सप्तविंशतिदर्भाणां विष्टरेऽग्रविभूषितः ॥
विष्टरे सर्वयज्ञेषु लक्षण परिकीर्तितम् ।
सुखोष्णोदकसंयुक्ताः पाद्यार्थे ताम्रभाण्डिकाः ॥
शङ्खा अर्घ्यप्रदानाय गन्धपुष्पजलान्विताः।
दूर्वोदकसमायुक्ताः स्थापनीयाः पृथक् पृथक्।
ताम्रपात्राणि च तथा जलपूर्णानि सर्वशः।
मधुपर्क्कार्थकास्यादिदधिमध्वादिपूरितम् ॥
महार्हाणि च वस्त्राणि मुद्रिका भूषणानि च ।
मयूरपत्रच्छत्राणि सोष्णीषाणि समाहरेत् ॥
  ७