पृष्ठम्:नवरात्रप्रदीपः.djvu/९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५
नवरात्रव्रतविधिः

वेदपारायणादीनि स्वशक्त्या कारयेद् व्रती ।
मार्क्कण्डेयपुराणं वा चण्डिकापाठमेव वा ॥
प्रत्यहं भोजयेद्विप्रान् कुमारीर्योगिनीरपि ।
तेभ्यो दद्याद्यथाशक्त्या स्रक्ताम्बूलफलादिकम् ॥
स्त्रयं नियमतः कुर्यान्नवरात्रमुपोषणम् ।
पयोव्रतफलाशित्वं नक्तभोजमयाचितम् ॥
एकभक्तं च सुभगे ! यथाशक्त्या समाचरेत् ।
हविष्यन्नं ब्रह्मचर्यं भूमिशय्या विशेषतः ॥
ब्रह्मपत्रेषु भोक्तव्यं रम्भापत्रे विशेषतः ।
न दिवा शयनं कार्यं न क्रोधद्रोहचिन्तनम् ॥
त्रिकालं पूजयेद्देवीं त्रिकालं स्नानमाचरेत् ।
उपवासस्य नियमं कृत्वा सर्व्वं समाचरेत् ॥
तस्यां पशुबलिं चित्रं यस्तु दद्यान्मनोहरम् ।
स लभेद्वाञ्छितान् कामान् नरो वा नार्यथाऽपि वा ॥
अजो वा महिषो वाऽपि मेषः कुपुरुषोऽपि वा ।
बलिदानेन दत्तेन देव्याः सद्भक्तिभावतः ॥
भवानीप्राङ्गणे प्राणा येषां यान्ति वरानने !।
तेषां स्वर्गे चिरं वासो ध्नतां पापं न विद्यते ॥