आश्वलायन श्रौतसूत्रम्/अध्यायः ११

विकिस्रोतः तः

अथैतेषामह्नां योगविशेषान् वक्ष्यामो यथायुक्तानि यस्मै यस्मै कामाय भवन्ति १ अयमेवैकाहोऽतिरात्र आदौ प्रायणीयः २ एषोऽन्त्य उदयनीयः ३ अव्यक्तो मध्ये ४ अहीनेषु वैश्वानर एष एव ५ तावन्तरेण व्यूल्हो दशरात्रः ६ एषा प्रकृतिः सत्राणां ७ तत्रावापस्थानं ८ ऊर्ध्वं दशरात्रादेकाहार्थे महाव्रतं ९ प्राग्दशरात्रादितरेषामह्नां १० द्व्यहार्थे गोआयुषी । त्र्यहार्थे त्रिकद्रुकाः । अभिप्लवत्र्यहं पूर्वं त्रिकद्रुका इत्याचक्षते । चतुरहार्थे त्रिकद्रुका महाव्रतञ्च ११ पञ्चाहार्थेऽभिप्लवपञ्चाहः । उत्तमस्य तु षष्ठात् तृतीयसवनं १२ षडहार्थे-ऽभिप्लवः षडहः । एवंन्याया आवापाः १३ षडहान्ताः पुनः पुनः १४ पूर्णः पूर्णश्च षडहस्तन्त्रतामेव गच्छति १५ १ 11.1


द्वौ त्रयोदशरात्रौ १ ऋद्धिकामानां प्रथमं । पृष्ठ्यं छन्दोमाश्चान्तरा सर्व-स्तोमोऽतिरात्रः २ न्यायकॢप्तं व्रतवन्तं प्रतिष्ठाकामा द्वितीयं ३ त्रीणि चतु-र्दशरात्राणि सार्वकामिकं प्रथमं ४ द्वौ पृष्ठ्यावावृत्त उत्तरः ५ तल्पे वोदके वा विवाहे वा मीमांस्यमाना द्वितीयं ६ पृष्ठ्यमभितस्त्रिकद्रुकाः ७ न्याय-कॢप्तं द्व्यहोपजनं प्रतिष्ठाकामास्तृतीयं ८ चत्वारि पञ्चदश रात्राणि देवत्वमीप्सतां प्रथमं । प्रथमस्य चतुर्दशरात्रस्य पृष्ठ्यमध्ये महाव्रतं ९ ब्रह्मवर्चसकामा द्वितीयं । द्वितीयस्य चतुर्दशरात्रस्याग्निष्टुत्प्रायणीयादनन्तरः १० सात्राहैनिका उभौ लोकावाप्स्यतां तृतीयं ११ तृतीयस्य चतुर्दशरात्रस्याग्निष्टुत् प्रायणीयस्थाने न्यायकॢप्तस्त्र्! यहोपजनः शेषः १२ न्यायकॢप्तं त्र्! यहोपजनं प्रति-ष्ठाकामाश्चतुर्थं १३ षोडशरात्रं चतूरात्रोपजनमन्नाद्यकामाः १४ सप्तदशरात्रं पञ्चरात्रोपजनं पशुकामाः १५ अष्टादशरात्रमायुष्कामाः १६ षडहश्चात्र पूर्यते । सतन्त्रस्योपजनं वक्ष्यामः १७ एकान्नविंशतिरात्रमेकरात्रोपजनं ग्राम्यारण्यान् पशूनवरुरुत्स्यमानाः १८ विंशतिरात्रं प्रतिष्ठाकामाः । अभिजि-द्विश्वजितावभिप्लवादूर्ध्वं १९ २ 11.2


द्वावेकविंशतिरात्रौ प्रतिष्ठाकामानां प्रथमं । त्रयाणामभिप्लवानां प्रथमा-वन्तराऽतिरात्रः १ ब्रह्मवर्चसकामा द्वितीयं । नवरात्रस्याभिजिद्विश्वजितोः स्थाने द्वौ पृष्ठ्यावावृत्त उत्तरः २ संवत्सरसम्मिता इत्याचक्षते ३ द्वाविंशतिरात्रं चतूरात्रोपजनमन्नाद्यकामाः ४ त्रयोविंशतिरात्रं पञ्चरात्रोपजनं पशुकामाः ५ द्वौ चतुर्विंशतिरात्रौ प्रजातिकामाः पशुकामा वा प्रथमं ६ षडहश्चात्र पूर्यते । सतन्त्रस्योपजनं वक्ष्यामः । स्वर्गे लोके सत्स्यन्तो ब्रध्नस्य विष्टपं रोक्ष्यन्तो द्वितीयं ७ पृष्ठ्यस्तोमस्त्रयस्त्रिंशो निरुक्तो विशालः पृष्ट्यस्तोमा एकविंश-त्रिणवत्रयस्त्रिंशाः प्रतिलोमाः पूर्वस्मिंस्त्र्यहेऽनुलोमा उत्तरस्मिन् सवि-शालोऽपि वोत्तर एव त्र्यहः प्रतिलोमोऽनुलोमश्चानिरुक्तमहरावृत्तः पृष्ठ्यस्तोमः ८ त्रिवृदनिरुक्तः ९ ज्योतिरुभयसामा १० संसदामयनमित्येतदाचक्षते । पञ्चविंशतिरात्रमेकरात्रोपजनमन्नाद्यकामाः । षड्विंशतिरात्रं द्विरात्रोपजनं प्रतिष्ठाकामाः । सप्तविंशतिरात्रं त्रिरात्रोपजनमृद्धिकामाः । अष्टाविंशतिरात्रं चतूरात्रोपजनं ब्रह्मवर्चसकामाः । एकान्नत्रिशद्रात्रं पञ्चरात्रोपजनं परमां विजितिं विजिगीषमाणाः । त्रिंशद्रात्रमन्नाद्यकामाः । षडहश्चात्र पूर्यते सतन्त्रस्योपजनं वक्ष्यामः । एकत्रिंशद्रात्रमेकरात्रोपजनमन्नाद्यकामाः । द्वात्रिंशद्रात्रं द्विरात्रोपजनं प्रतिष्ठाकामाः ११ ३ 11.3


त्रीणि त्रयस्त्रिंशद्रा त्राणि प्रतिष्ठाकामानां प्रथमं । त्रयाणामभिप्लवानामु-परिष्टादुपरिष्टादतिरात्रः १ ब्रह्मवर्चसकामा द्वितीयं । चतुर्णां पञ्चरात्रा-णामावृत्त उत्तमः उत्तमौ चान्तरा सर्वस्तोमोऽतिरात्रः २ उभौ लोकावाप्स्यतां तृतीयं षण्णां पञ्चरात्राणां मध्ये विश्वजिदतिरात्रः ३ आवृत्तास्तूत्तरे त्रयः ४ चतुस्त्रिंशद्रात्रं चतूरात्रोपजनमन्नाद्यकामाः ५ पशुकामानामुत्तराणि चत्वारि । पञ्चत्रिंशद्रात्रः पञ्चरात्रोपजनः ६ षट्त्रिंशद्रात्रे षडह उपजायते । सतन्त्रस्योपजनं वक्ष्यामः । सप्तत्रिंशद्रात्र एकरात्रोपजनः ७ अष्टात्रिंशद्रात्रो द्विरात्रोपजनः । एकान्नचत्वारिंशद्रात्रं त्रिरात्रोपजनमनन्तां श्रियमिच्छन्तः । चत्वारिंशद्रात्रं चतूरात्रोपजनं परमायां विराजि प्रतितिष्ठन्तः । एकचत्वारिंशद्रात्रप्रभृतीन्युत्तराणि न्यायेनाष्टाचत्वारिंशद्रात्रात् । पञ्चाशद्रात्रप्रभृतीनि चाषष्टिरात्रात् । द्विषष्टिरात्रप्रभृतीनि चैकोनशतरात्रात् ८ तत्रैकरात्रचतूरात्रोपजनानि व्रतवन्ति ९ ४ 11.4


सप्तैकान्नपञ्चाशद्रात्राणि विपाप्मना वत्स्यन्तः प्रथमं १ अतिरात्रस्त्रीणि त्रिवृन्त्यहान्यतिरात्रो दशपञ्चदशान्यतिरात्रो द्वादशसप्तदशान्यतिरात्रः पृष्ठ्यो-ऽतिरात्रो द्वादशैकविंशान्यतिरात्रः २ त्रिवृतां प्रथमोऽग्निष्टोमः षोडश्युत्तमः पञ्चदशानां उक्थ्या इतरे विधृतय इत्याचक्षते ३ यमातिरात्रं यमां द्विगुणामिव श्रियमिच्छन्तः ४ द्वावभिप्लवौ गोआयुषी अतिरात्रौ द्वावभिप्लवावभिजि-द्विश्वजितावतिरात्रावेकोऽभिप्लवः । सर्वस्तोमनवसप्तदशावतिरात्रौ महाव्रतं ५ स्वानां श्रैष्ठ्यकामास्तृतीयं । चतुर्णां पृष्ठ्याह्नामेकैकं नवकृत्वः ६ नववर्गाणां प्रथमषष्ठसप्तमोत्तमान्यहान्यग्निष्टोमाः ७ उक्थ्या इतरे पञ्च महाव्रतं ८ सवितुःककुभ इत्याचक्षते ९ ५ 11.5


त्रयाणामुत्तरेषां न्यायकॢप्ता अभिप्लवाः १ प्रथमस्य तूर्ध्वं चतुर्थात् सर्वस्तोमो-ऽतिरात्रः २ उपसत्सु गार्हपत्ये गुग्गुलुसुगन्धितेजनपैतुदारुभिः पृथक्सर्पींषि विपच्यानुसवनं सन्नेषु नाराशंसेष्वाञ्जीरन्नभ्यञ्जीरंश्च ३ ये वर्चसा न भायुर्ये वात्मानं नैव जानीरंस्त एता उपेयुः ४ आञ्जनाभ्यञ्जनीया इत्याचक्षते ५ एता एव प्रतिष्ठाकामानामाञ्जनाभ्यञ्जनवर्जं ६ एतासामेव सर्वस्तोमस्थाने महाव्रतं ७ ऐन्द्र मत्यन्याः प्रजा बुभूषन्तः ८ एतासामेव सर्वस्तोममुद्धृत्य यथास्थानं महाव्रतं ९ संवत्सरकामानाप्स्यन्त उत्तमं १० अतिरात्रश्चतुर्विंशन्त्रयोऽभिप्लवा नवरात्रोऽभिप्लवौ गोआयुषी दशरात्रो व्रतमतिरात्रः ११ संवत्सरसम्मिता इत्याचक्षते १२ एकषष्टिरात्रं प्रतिष्ठाकामाः । एतासामेव पृष्ठ्यावभितो नवरात्रं १३ तयोरावृत्त उत्तरः १४ शतरात्रमायुष्कामाः । चतुर्द्दशाभिप्लवाश्चतुरहोपजनाः १५ इति रात्रिसत्राणि १६ ६ 11.6


अथ गवामयनं सर्वकामाः १ प्रायणीयचतुर्विंशे उपेत्य चतुरभिप्लवान् पृष्ठ्यपञ्चमान् पञ्च मासानुपयन्ति २ अथ षष्ठं सम्भरन्ति ३ त्रीनभिप्लवान् पृष्ठ्यमभिजितं स्वरसाम्न इति ४ आद्याभ्यां पूर्यतेऽहोभ्यां ५ इति नु पूर्वं पक्षः ६ अथ विषुवानेकविंशः ७ न पूर्वस्य पक्षसो नोत्तरस्य ८ आवृत्ताः स्वरसामानः षडहाश्चोत्तरस्य पक्षसः ९ स्वरसाम्नो विश्वजितं पृष्ठं त्री-नभिप्लवानिति सप्तमन्द्विरात्रोनं कृत्वाऽथ पृष्ठ्यमुखांश्चतुरभिप्लवांश्चतुरो मासानुपयन्ति १० अथोत्तमं सम्भरन्ति । त्रीनभिप्लवान् गोआयुषी दशरात्रं । व्रतोदयनीयाभ्यां सप्तमः पूर्यते ११ इति न्वेकसम्भार्यमुत्तरं पक्षः १२ अथ द्विसम्भार्यं १३ व्रतोदयनीये एवोत्तमस्य । गोआयुषी सप्तमस्य १४ गोआयुषी वा विहरेयुः १५ गां विश्वजितोऽनन्तरं १६ आयुषं पूर्वं दशरात्रात् १७ अपि वोर्ध्वं विश्वजितः सप्तमं सवनमासं कृत्वोद्धरेयुर्गोआयुषी दशरात्रञ्च १८ अपि वोत्तरस्य पक्षसोऽहान्येवावर्त्तेरन्ननुलोमाः षडहाः स्युः षडहा वाऽऽवर्त्तरन्ननु-लोमान्यहानि १९ इति गवामयनं २० सर्वे वा षडहा अभिप्लवाः स्युरभिप्लवाः स्युः २१ ७ 11.7