पृष्ठम्:श्रीतत्वनिधि.pdf/260

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अहानिधेः । (२०३) ३१९ अथ श्रवणनक्षत्रस्य शांताकारंचंतुर्हस्तंओणानक्षत्रवछत्रमू ॥ विष्णूंकमलपत्राक्षध्यापेद्ररुडवाहनम् ॥ १ ॥ नीलमेघश्मामः । विष्णुर्देवता ॥-॥ ( नक्षत्रचूडामणी)-कुर्योद्देर्मयज्ञदीक्षावतानिविद्यारंभंचैौलमोंजीविधानम्॥ गर्भाधानंकर्णवेधंप्रयाणंविष्णोर्धिष्ण्येदेवतासुप्रतिष्ठाम् ॥ १॥ श्रेणाहरत्रयम् ॥ शी शुशे शो श्रवणम् । कृष्णवर्णः । धनुराञ्छतिः । पुमान्। देवगणः । वानरयोनिः । विष्णुर्देवता । ब्राह्मणजातिः । चतुष्पात् । ऊध्र्वमुखम् । सुलोचनभू । चरः । अंतबाह्यम् । पत्तनमू । स्थानम् । इंद्रमैडलम् ।। टोक्षरः ! समतारा ! अर्कवृक्षः । पक्षीसारसः ॥ अस्मिअक्षत्रेअंगारकविभीपणेौजाती । दशघटिकायःपरंबिषनाटयक्षत स्रः ॥शालिपिष्टभक्षयित्वादक्षिणपश्चिमप्रयाणेशुभम् । ज्वरेएकादशदिनान्यरिष्टानि ॥-॥ तच्छत्यैविष्णुपूजाविधानम् ॥ छष्णघस्रम् । चंदनकस्तूरीकर्पूरकुंकुमगंधः । तुलसीपुष्पम् । दशांगधूपः .। शाल्योदननैवेयम् । अतोदेवाइतिमन्त्रेणइर्दविष्णुरितिमंत्रेणवायोडशोपचारेस्संपूज्यअश्वत्थसमित्तंडुलाज्येनगापत्र्याअष्टोत्तररातंजुहुयातू { गंधमाल्यैःक्षीरौदनबलिंहरेत् । एकादशाहात्सुखीभवति ॥-॥ अस्मिन्नक्षत्रेप्रथमरजस्वलाभाग्यपुत्रवतीमवति ॥ा-॥ अस्मिन्नक्षत्रेऋतु पुंसवनसीमंतनामकरणान्नप्राशनकर्णवेधचौलोपनयनक्षीराफ्यंजनाक्षरयहणवेदशास्रापासनववस्रभूषणमैौकिकारंगाराजापेकपूर्णमासादिग्रहप्रवेशवैष्णचदेवतास्थापनयज्ञोपदेशशांतिकपौष्टिकमहोत्सवर्मत्रापिासकपिप्रारंभबीजावापनौपज्यादीनेिप्रशस्तानेि ॥-॥ अस्मिन्नक्षत्रेजातगुणाः-कृष्णांगः ! पुष्टिमान्। चित्रांघरगंः॥धप्रेिपःपरसतीरतिप्रेिपःIउदारशीलः । बंधुजन्रतः ! बहुव्ययकरः । सुगः । वाचकः । दुर्मैत्री [ गुल्मादिरोगी । विदेशवासी। चषलः। मंत्रवादी। प्रमु:गुलदरोमत्स्यां- । केितः ॥ नवतिवपणिपरमायुरेत्यादिकंसर्वमस्मिन्धथेद्रष्टव्यम् ॥ १ || '