पृष्ठम्:श्रीतत्वनिधि.pdf/261

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

s (૨૦) श्रोतत्वनिधी ३१६ अथ 'धैनिष्ठानक्षत्रस्य- WM अविष्ठादेवतांवेदेवसून्वरधराश्रितान्। शंखचकांकितकरान्किरीटांकितमस्तकान् ॥ १ ॥ श्वेतवर्णः । वसवोदेवताः ॥|-|॥ (नक्षत्रचूडामणी }-वियागमोपनयनांजनोपजानिवेतातषत्रशयनासनोननानि ॥ पज्ञाभिषेकशुधाशांतिकपौष्टिकानिसिध्यंतिहम्र्पनगराणिचवास वर्क्षे ॥ १ ॥ धनिष्ठामर्दलाकारंचतस्रः । गा गी गू गे धनिष्ठा ! श्वेतवर्णः । चतुस्तारा । मृदंगाकृतिः । स्त्री । राक्षसगणः। सिंहीयोनिः । वसवोंदेवताः। उपजीविजातिः। ऊध्र्वमुखम् । अंधलोचनम् । अंतरिक्षम् ॥ स्थानंग्रामः । ईद्रमंडलम्॥शमीवृक्षः॥पक्षीभमरः । त्र्य (ञिर) क्षरः ॥अस्मिन्नक्षत्रेदुंदुभिर्जातः। दशघटिकाश्यः पूरविषनाडयश्चतस्रः॥ तिलतंडुलाक्षर्णकृत्वापूर्वोत्तरप्रयाणेशुभम् । ज्वरेमासमरैष्टम् ॥l-े क्षच्छांपैवसुदेवतापूजाविधानम् । श्रेष्तवस्रमू। चंदनगंधिः । शतपत्रपु’ पूम् । गुग्गुलधूपः । पायसनैवेद्यम् । त्रातारमितिमंत्रेणषोडशोपचारपूतः जांकृत्वाऔदुंबरसमिदाज्येनगायन्याअष्टोत्तरशतंजुहुयातू शंधमाल्यैःक्षी रौदनवर्लिहरेद्मासात्सुरकीशक्त ॥-l) अस्मिन्नक्षत्रेप्रथमरजस्वलापुत्रवतीतावति ॥|-|॥अस्मिन्नक्षत्रेस्त्रीसंभोगनामकरणान्नप्राशनकर्णवेधचै* लोपनगर्नतेलायंगवस्राभरणधारणचतुरंगयानांदोलिकाच्छत्रचामरधार णदेवतासेवाप्रारंभायात्राप्रवेशशांतिकऔष्टिकमहोत्सवनृतगीतवायकृषि प्रारंभ बीजावापनगजादिशिक्षाक्रयविक्रयादीनिप्रशस्तानि ॥-॥अस्मिल क्षवेजातगुणाः--अल्पशास्त्रज्ञः । तेजस्वी । उयोगवान् । स्थूलतनुः । नृत्तगीतांगनाप्रियः । दीनः । अनृतवादी । नृषसेवकः । धातुवादी । छेदः हीनः । दुष्कृती । उष्णदेही । पिशुनः । पंचसप्ततिवर्षाणिपरमायुरित्यादिकंसर्वमेतद्ध्थेद्रष्ट्रब्युंमू ॥ १ ॥ ३१७ अथ शैतभिपड़क्षत्रस्यवरुणंसंतर्तर्वेदसुधाकलशधारिणम् । पाशहस्तंशतपिग्देवतांदेवयं