पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कलासवर्णव्यवहारः 29

इष्टघनधनाद्युत्तरगच्छानयनसूत्रम् --
इष्टचतुर्थः प्रभवः प्रभवत्प्रचय भवेद्दिसङ्गणितः ।
प्रचयश्चतुरभ्यस्तो गच्छस्तेषां युतिबृन्दम् ॥ २७ ॥

अत्रोद्देशकः ।

द्विमुवैकचया अंशास्त्रिप्रभवैकोत्तरा हरा उभय ।
पञ्चपदा वद तेषां घनधनमुवचयपदानि सरवे ॥ २८ ॥

दृष्टधन्युत्तरतो द्विगुणत्रिगुणद्विभागत्रिभागादीष्टधनाद्युत्तरानयन सूत्रम्
दृष्टविभक्तेष्टधनं द्विष्टं तत्प्रचयताडितं प्रचयः ।
तत्प्रभवगुणं प्रभवो गुणभागस्येष्टवित्तस्य ॥ २९ ॥

अत्रोद्देशकः ।

प्रभवस्थध रूपं प्रचयः पञ्चाष्टमस्समानपदम् ।
इच्छधनमाप तावत्कथय सरव क मुखपचयौ ॥ ३० ॥
प्रचयादादिद्विगुणत्रयादशाष्टादश पदं दृष्टम् ।
वित्तं तु सप्तषष्टिः षड्नभक्ता वदादिचयौ ॥ ३१ ॥
मुखमेकं द्वित्र्यंशः प्रचयो गच्छस्समश्चतुर्नवमः ।
धनमिष्टं द्वाविंशातरेकाशीत्याि वदादिचयौ ॥ ३२ ॥

गच्छानयनसूत्रम् -

द्विगुणचयगुणितावित्तादुत्तरदलमुखविशेषकृतिसहितात् ।
मूलं प्रचयार्धयुतं प्रभवोनं चयहतं गच्छः ॥ ३३ ॥


र A गुणभागयुत्तरानयनसूत्रम् । १ 1 प्रचयेन
२ MI गुणभागयुत्तरेच्छयाः
'A This stanza takes the place of stanya No. 31 in M and is omitted in B.

  • Instead of the following अष्टोत्तरगुणराशीत्यादिना इष्ट

two stanzas Mreads
धनगच्छ आनेतव्यः and repeats stanza No. 70 given under परिक्रमव्यवहार