पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८८ ब्राह्मस्फुटसिद्धान्ते =२३।८।४८।४८।७०।४८।८८।४८।१०१।४८।१०७।२८। ==६६६६८ &३॥६७३१॥६६२७॥६४८५।६५०३। शीफज्या =१०•बृ७१०-१३।।८६८।६६५४२०॥१-४३। शीफ =५°-२२॥४° .८ ३४°१३॥३-१७।२°५०००० -६८॥ । xशीफ = ४३६८।।४३-४७॥३७१७२८५३॥१८००६१२॥ आचार्य का पिण्ड=११ । २२ । ३१ । ३८ । ४ । ४८ । ४८ संशोधक का पिण्ड= १० । २० । २४ । ३६ । ४२ । ४६ । ४८ आचार्य का पिण्ड =४६ । ४२ । ३५ । २७ । १६ । ६ । ०० संशोधक का पिण्ड=४७ । ४३ । ३७ । २ । १८ । ६ । ७० ।। इदानीं भौमादीनां मध्यगतीमृदुगतिफलानि चाह । रूपगुणा ३१ बाणजिनाः २४५ शर ५ षण्णव ६५ यम २ गुणाः ३ मशः ॥ ५६ ॥ मध्यमभुक्तिकलाः स्युः षड् द्वि २६ रवाः ३२ खंवसु ८ शका ११ विकलाः । मन्दगुणिता भुक्तिः खखनवविहृता भुक्तिः स्यात् ।। ५७ ।' ग्रहवत् तन्मन्वंफलं मृदुकेन्द्रवशात् स्वमृणं तदूनां च ।। ५७३ ॥ सु. भा.-भौमादीनां मध्यमागतिकलाः क्रमेण भ ३१ बुशी २४५गुए। शुशी &६। श २। रा ३। कलानामध एता विकलाश्च भ २६ खुशी ३२/ गु०। शुशी ८ ।श०। रा ११ ।। भुक्तिभमादीनां मृदुकेन्द्रगतिर्मन्दोच्चानामत्यल्पगतित्वादुग्रह- मध्यगतिरेव मन्दविगुणिता मन्दभोग्यखण्डेन विगुणिता खखनवो ६०० द्धता फलमद्यतनश्वस्तन मन्दकेन्द्रज्ययोरन्तरं स्यात् । इदमन्तरमेव केन्द्रज्यां प्रकल्प्य ग्रहवत् ३८-३६ सूत्रतस्तन्मन्दफलं साध्यं तच्च भुक्तेः फलं मृदुगतिफलं भवति । तच्च स्वमृदुकेन्द्रवशात् कुलीरादौ केन्द्र घनं मकरादावृणं कार्यं मध्यमगतौ । एवं मन्दस्पष्टा गतिः स्यात् । तदूनां शीघ्रगतिं शीघ्रोच्चगतिमित्यग्र सम्बन्वः । अत्रोपपत्तिः । खमन्दगतिफलसाधनवत् स्फुटा ५६-५७॥ १. मन्दविगुणिता भुक्तिः खखनविहृता स्वभुक्त स्यात् ॥|५७॥