पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ध्यानग्रहोपदेशाध्यायः १५८७ मत्साधिताः =१०२०।२६।३६।४२।४६।४८।। आचार्येपिण्डाः=४६।४२।३५।२७१६६००।। जत्साधिताः =४७४३।३७२&|१८६०० ॥ पिण्डमानमिति साधितं मत्रा शीघ्रकर्णवशतः पराख्यया । जीवया लघुफलस्य विद्वरैश्चिन्तनीयमखिलं च चिद्वरैः ।५५३॥ अब शनिपिण्डों को कहते हैं। हि. भा.-शनि के क्रम से चतुर्दश (१४) पिण्ड =११।२२।३१३८४४४८४८ ४६४२।३५।२७१६।६०।। यहाँ सबसे बड़ा पिण्ड=४८॥*E =शीव्रफल=५°२०'। इसकी ज्या अन्त्यफलज्या =११यह ११ अन्त्यफलज्या १२० व्यासार्ध में होता है । उपपत्ति ॥ भोमपिण्ड साधन की तरह यहां भी =२७४०।५३।४०१७७००।६६।७०।११०००।११०७ ॥ ११६२० कैन्द्रकोटिज्या =११६२०।१०७००|&२००७ &।२०४७-२०।२१००॥ । ७०० अन्त्यज्याफलज्या । ==११।१२१११२११११२॥११॥१२॥११११२११।१२॥ ११११२॥ =१२७।३२।११८।१२।१०३।१२।८२।३२।५८।३२३२१२॥ ४११२॥ =७८३०७७८७७२५॥७५६६७४७६।७३३७१६५ शोफज्या = २३७॥४-६०॥६७०८४८॥६-८८१०८०॥११२० शोफ =१°१३२°१८३°१८४°३॥४°-७०५°१२५°३३॥ exशफ' = १०' १७।१९६२२८.६२।३६'२७४२'३०४६०८४७२६७ केन्द्रज्या =.११४४०॥१० ई००८७०० ००६५ ६५४०४१।००।१४।०१। केन्द्रकोज्या = ३४२०।।६०००।८२।०० १००००।११३।७०।११८४०॥ प्रत्यफलज्य =११।१२११।१२।।११।१२।११।१२।११।१२।।१११२