पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ध्यानग्रहोपदेशाध्यायः १५६३ अत आसनमानानि ३ , ४, ३, ४, ऍड ४३ =इदमाचार्येण गृहीतम् । ७४ ततो निष्पत्तिमानम् = ४+” अनेन रविर् ण बुधशीघ्रमानम् । १४ ७४ र =४र+ १८४ शेषवासना च/तिसुगमा ॥ ३४ ॥ अब बुध का आनयन करते है । हि. भा–वि को चार से गुणा करें, उसमें चार से गुणित सात को एक सौ चौराशी देकर जो हो उसको जोड़ दो और बुध का चलथुवा जोड़ दें तो बुध से भाग फल का शीघ्रकेन्द्र होता है। उपपत्ति । कल्प में बुधशीघ्र भगण ==१७४३६६६८६८४ = ४३२००००००० । दोनों का सम्बन्ध = ४ + ६५६६६८३८४ ४३२००००००० अथ ६५६९६८६८४ - . १६४२४७४६४४ ४३२००००००० १०८०००००००४ ८२१२४८७३ X२४४ = ८२१२४८७३ १४०००००००४२४४५४००००००० १+ ६+ ४+ १+---- १+ ६०९६० २+ १०९७४४१ २+