पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५४६ ब्राह्मस्फुटसिद्धान्ते _ ७ ४३५४८xभोर्च _ २४८३६ भोखं भोख =- स्वल्पान्तर से । इस तरह चन्द्र ७२०० X ६० ४३२००० १७ की केन्द्रगति =७९०'। ३५' -६' । ४१’: ०७८३' । ५४" =७८४ स्वल्पान्तर से । २४७८४ भोखं अतः पहली तरह गफः भोखं २ + १६६x४x भोखं = २ + १९६४७४ २२५४४ २२५४ ७ ७ भोखं ७ भोखं २ + २+ – स्वल्पान्तर से । इससे उपपन्न हुआ । ००० १५७५ १९५ धन तथा ऋण की युक्ति भास्कर प्रकार से स्पष्ट ही है । इदानीं चन्द्र भुजफलसंस्कार fतथा फलसस्कार चाह । भशोऽर्कफलस्येन्दौ रविवद्दद्याद्विशोधिते तथा स्वोच्चे । रविफलमिनवच्च तिथौ चन्द्र व्यस्तं स्फुटाकप्तम् ॥ २० ॥ सु.भा.- इन्दौ मध्यचन्द्रो ऽर्कफलस्य यो भां २७ शः स रविवद्दयः । तथा इन्दौ स्वोच्चे विशोधितेऽर्थाच्चन्द्रमन्दकेन्द्र च स रविफलभांशो रविवह्नयः । तत: संस्कृतचन्द्रकेन्द्रात् मन्दफलमानेयं चन्द्रस्येत्यर्थः । इनवद्धनमृणं वा यथा रविमन्द फलमागतं तचन्द्र चन्द्रमन्दफले व्यस्तं संस्कार्यं संस्कृतमंशात्मकं फलमर्लप्तं द्वादशभक्त फलं तिथौ देयं तदा स्फुटं तिथिमानं भवेदिति । स्फुटाकोंदयतश्चन्द्रसाधनाथं रविडंजफलसंस्कार आनीतः । तदानयनोपप त्तिश्च ‘भाप्तं च द्युमणिफलं लवे’ इत्यस्य ग्रहलाघवस्य वासनायां मत्कृतोपपत्ति रवलोक्या। रव्यूनचन्द्रतस्तिथिसाधनं भवति । अतो मध्यमतिथौ रविफलोनचन्द्रफलं द्वादशभिविभज्य संस्कार्यम् । अतो रविफलव्यस्तसंस्कृतचन्द्रफलं द्वादशहृतमित्यु- पपद्यत ॥२०॥ हि. भा.-मध्यम चन्द्रमा में विफल का २७ वां भाग रवि की तरह जोड़ हैं या घटा दें । चन्द्रमा को उच्च में घटाकर जो केन्द्र हो उसमें रविफल का २७ वां भाग रवि की तरह धन या ऋण करें। तब संस्कृत चन्द्रकेन्द्र पर से चन्द्रमा का मन्द फल लाना चाहिये। सूर्य की तरह धन या ऋण ओ रविफल आ उसको चन्द्र मन्दफल में व्यस्त (उलटा ) संस्कार करें। संस्कृत अंशात्मक फल को १२ से भाग हैं। लब्धि को तिथि में संस्कार करने पर स्पष्ट तिथिमान होता है।