पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५४१ २ ज्याग-{ज्या (ग+प्र)+ ज्या (ग-प्र)} तदन्तरदलम्= ज्याग- ज्याग-ज्याग:उज्याप्र कोज्याप्त त्रि LK .ज्याप्रशे 1ः स्वल्पान्तरात् । कोज्याशे =X/ त्रि-ज्याशे= /त्रि’- - ज्या प्र-शे =त्रि-ज्याप्रशे ' २ त्रि.प्र' स्वल्पान्तरात् । (१) समीकरणेऽनयोरुत्थापनेन - (। त्रि-' ज्याप्रशे ज्याग. 1-' ) ज्याप्रज्ञ २ कोज्याग. ज्याचा= ज्याग'त्रिप्र+ त्रि fत्र.प्र ज्याग.ज्या प्र.शेकोज्याग.ज्याश्र. शे =ज्याग- ' ' + अतोज्याचा–ज्याग २ त्रिप्र त्रिषु कोज्याग.ज्याप्रशे ज्यागज्या प्र.शे’ त्रिप २ त्रि' प्र' शे / कोज्यागज्याप ज्याग.ज्या' प्र.प्र.शे २ ’प्र’ जे (कद - ज्याग.उज्याप्रशे । अंद.शे - )

  • (ख़ुद-- पं)

अत्र कोष्ठान्तर्गतसंख्या यदि भोग्यखण्डं स्फुटं कल्प्येत । तर्हि ज्याचा-ज्याग = शे.स्फुभोर्च । अत इदं सूक्ष्मं भोग्यफलं ज्याद्युक्त क्यु गतज्यामिते योज्यं तदा वास्तवासना सूक्ष्मज्या स्यात् । एतेन भास्करोक्तमुपपद्यते । उत्क्रमज्याकरणे भोग्यखण्डस्योपचयात् क्षयस्थाने धनं भवतीति स्फुटम् । जीवातश्चापानयने भोग्य खण्डस्फुटीकरणं च भास्करविधिना ज्ञेयम् । तथैव बापूदेवशास्त्रिकृतं गौरवाननं च विचिन्त्यमिति ॥१६-१७॥ |