पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५३९ ध्यानग्रहोपदेशाध्यायः इदानीं रविचन्द्रकेन्द्राणां राशिमानमाह त्रिगुणं सप्तविभक्त' नगात्रयोऽशा रवेरुच्चम्। विकलाष्टकसंयुक्ता नवबाण लिप्तिका ५६।८ रवेर्मुक्तिः ॥ १३ ॥ विकलाष्टकसंयुक्ता नवबाणा लिप्तिका ५६।८ रवेर्मु' क्तिः । खनवनगाः शीतांशोः पंचैत्रशद्विलिप्ताश्च ॥ १४ ॥ स्वोच्चोनं केन्द्रमितो नवभिलिप्ताशतैस्ततो जीवाः। विषमे भुक्तस्य समे भोग्यस्य सदैव केन्द्रपदे ।। १५ ॥ ' सु. भा.-नक्षत्रात्मक रविचन्द्र वेद ४ गुण नव ९ भक्तो तदा राश्यादिको भवतः। चन्द्रकेन्द्र च त्रिगुणं सप्तहृतं राश्यादि भवेत् । नवभिलिप्ताशतैराचार्येण षोडशाय्यैकैका जीवा पठिता। अतः केन्द्रान्नवभिलिप्ताशतैस्ततो जीवाः साध्या इत्युक्तम् । विषमे केन्द्रपदे भुक्तस्य समे च सदैव भोग्यस्य जीवा कार्या । शेषं स्पष्टार्थम् । यदि सप्तविंशतिनक्षत्रैद्वादश राशयस्तदा नक्षत्रात्मकेन रविणा वा चन्द्र ण किम् । एवं द्वादशगुणः सप्तविंशतिर्भागहारः । गुणहरो त्रिभिरपर्वाततौ जाती गुणः ४। हरश्च ९। केन्द्रराश्यानयने चक्रकलास्वष्टाविंशति नक्षत्रात्मक विभाग- त्वात् । यदि वसुयमै २८ नक्षत्रीद्वादश राशयस्तदा नक्षत्रात्मककेन्द्रण किम् । अत्र गुण भागहारौ चतुभिरपर्वाततौ। जातो गुणः ३ । हरः ७ । अत उपपन्न' सर्वम् । शेष वासना चातिसरला ।१३-१५॥ हि- भा–नक्षत्रात्मक चन्द्ररवि को ४ से गुणाकर 6 से भाग देने से रोश्यादिक चन्द्र और रवि होता है । चन्द्र केन्द्र को ३ से गुणकर ७ से भाग देने पर राश्यदि केन्द्र होता है । ६०० कला पर एक जीवा पठित है इसलिये केन्द्र से ६०० कला पर से जीवा साधंन करने के लिये आचार्यों ने कहा है । विषम केन्द्रपद में भुतांश पर से तथा समकेन्द्रपद में भोग्यांश पर से जीवा साधन करना चाहिये । शेष शब्दों का अर्थ स्पष्ट ही हैं । उपपत्ति । २७ नक्षत्र में बारह राशि होती हैं वहां नक्षत्रात्मक सूर्य या चन्द्र में कितनी राशियां होंगी, इस तरह यह १२ तो गुणक और २७ भागहार होता है । गु=१२, हर==२७ यहां १. रविचन्द्रौ वेदगुणौ नन्दविभक्तौ गृहादिको केन्द्रम् । त्रिगुणं सप्तविभक्त नगाद्योऽशा खेरुस्चम् ॥१३॥