पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५३८ ब्रह्मस्फुटसिद्धान्ते २६१३४७ = ८७१X७ = ६०६७ । (यतश्चकेन्द्रसाधने चक्रकलास्व- ६०४३०० ६०X१०० ६००० ष्टाविंशतिनक्षत्राणि कल्पितानि) । ततो रविवन्नक्षत्रघटयात्मकं चालनम् ६०६७ भोघx६० ६०९७

भोच = +

९७ भोघ भोध भोघ भोघ+. ०००४६० ६२ स्वल्पान्तरात् । इहाचार्येण सुखार्थं ६२ स्थाने ६० गृहीता अत उपपद्यते मच्छोषितः पाठः ।।१२॥ • ६००० हि. भा.- इसका अर्थ स्पष्ट ही है । उपपत्ति यहां चन्द्रगतिं:=७६० ’। ३५" अतः विकलात्मक चंग=४७४३५" नक्षत्रात्मकगतिं ४७४३५ ४७४३५xभोध ४६० । यहां रवि की तरह नक्षत्रघयात्मक चालन = ६० X ८०० ६० X ८० ० X ६० ४७४३५ भोष – e४८७ भोघ = e४८७ मोक्ष –भोध. - - > 0 0 =भोध भास्वल्पान्तर से । ८५ ४७० ३४ इस तरह चन्द्रकेन्द्रगति-७३०'। ३५-६' । ४१"=७८३ । ५४"= चन कला २८ पाते हैं तो चन्द्रकेन्द्रगतिकला | इस शैराशिक गणित से में नक्षत्र में क्या नक्षत्रात्मक चन्द्रकेन्द्रगति = ३४४७ ४७०३४४२८ - ४७० - २३५१७४७. ६०४२१६०० ६°x ५४०० ६० x २७०० २६१३X७ - ८७१७ - ६०६७ यहां चन्द्रकेन्द्र साधन के.हेतु चक्रकला ६० X ३०० ६० x १०० ६०० ० में २८ नक्षत्र स्वीकार किये गये है । उससे रवि की तरह नक्षत्रात्मक चालनघटी ८ ६०e७ x भोष ४६= ६०६७xभोध अमोघ+ ६७ भोध ६०००*६० ६००० भोध, स्वल्पान्तर से । यहां आचार्यों ने सुखायै ६२ के स्यानपर ६० को ग्रहण ६२ ०७० किया है । इससे उपपन्न होता है म. म. श्रीसुधाकर द्विवेदी जी का संशोधित प्रकार ॥