पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संज्ञाध्यायः १५२३ दक्षिणोत्तर गौलयोः । याम्ययविदिशोः शङ्कु: ' इसमें उपयुक्त प्रश्न का उत्तर स्पष्ट है । उपयु' क्त सूर्य सिद्धान्तीय श्लोकों की उपपति देखने से स्फुट है इति । १२।। इदानीमध्यायोपसंहारमाह । अत्र मया यमोक्त गोलाङप्रेक्ष्य धीमता वोह्यम् । आर्यात्रयोदशोऽयं संज्ञाध्यायश्चतुविशः । १३ ॥ सु. भा.–अत्र मया यत् किञ्चिन्नोक्त तत्सर्वं धीमता गणकेन गोलादुत्प्र क्षां कृत्वोम् । गोलबोधे हीदमेव फलं यदनुक्तमपि बुद्धिमता ज्ञायते । शेषं स्पष्टम् ।१३।। मधुसूदनसूनुनोदितो यस्तिलकः श्रीपृथुनेह जिष्णुजोक्ते । हृदि तं विनिधाय नूतनोऽयंरचितो नामविध सुधाकरेण । इति श्रीकृपालुदत्तसूनुसुधाकरद्विवेदिरचिते ब्राह्फुटसिद्धान्तनूतनतिलके संज्ञाध्ययश्चतुर्विंशतितमः सम्पूर्णतामगमत् । वि. भा. -अत्र मया यत्किञ्चित् न कथितं तत्सर्वं बुद्धिमता गणकेन गोला- दुषा क्षां कृत्वा ज्ञेयम् । गोलज्ञानस्येदमेव फलं यदकथितमपि बुद्धिमद्भिर्जायत इति ।। १३ ।। इति ब्राह्मस्फुट सिद्धान्ते संज्ञाध्यायश्चतुर्विंशतितमः समाप्तिमगमत् ॥ २४ ॥ अब अध्याय के उपसंहार को कहते हैं। हि. भा.- इसमें हमने जो कुछ नहीं कहा है उन सबों को बुद्धिमान् गणक (ज्योतिषिक) गोल ज्ञान से समझे क्योंकि गोलबोध का यही फल है कि जो विषय नहीं कहे हैं उनको समझे इति ॥ १३ ॥ इति ब्राह्मस्फुटसिद्धान्त में संज्ञाध्याय नाम का चौवीसवां अध्याय समप्त हुआ ।। २४ ।।