पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्राह्मस्फुफुटसिद्धान्तः अथ संज्ञाध्यायः प्ररभ्यते । तत्रादौ तदारम्भ प्रयोजनमाह। यस्मात्संप्रतिपतिनं संज्ञया संज्ञितो विना तस्मात् । लोके प्रसिद्धसंज्ञा रूपाबीन शशाङ्काद्य Tः ॥ १ ॥ सु. भा–यस्मात् संज्ञया विना यः संज्ञितः पदार्थस्तस्य संप्रतिपत्तिः प्राप्तिः परिचयो वा न भवति, तस्मात् लोके रूपादीनां रूपवतां पदार्थानां शशाकद्याः प्रसिद्धसंज्ञाः सन्ति ये ये रूपवन्तस्ते ते संज्ञांवन्तः । संज्ञा विना परिचयो न भवतो त्यर्थः ॥१॥ वि. भा.यस्मात् कारणात् यः संज्ञितः (संज्ञायुक्तो नामयुक्तोवा) पदार्थस्तस्य संप्रतिपत्तिः (परिचयः सम्यक् ज्ञानं वा) संज्ञया विना न भवति तस्मात् कारणात् लोके रूपादीनां (स्वरूपवतां पदार्थानां) शशाङ्काद्यः (चन्द्रादयः) प्रसिद्ध संज्ञाः सन्ति । अर्थाचे ये रूपवन्तः पदार्थास्तेते संज्ञावन्तः, संज्ञा (नाम ) विना तेषां परिचयो न भवतीति ॥ १ ॥ अब संशाध्याय प्रारम्भ किया । उसमें आरम्भ जाता है पहले करने का प्रयोजन कहते हैं । हि- भा–क्योंकि जो संयुक्त (नाम वाले) पदार्थ हैं उनका परिचय वा अच् तरह से ज्ञान बिना संज्ञा (नाम) के नहीं होता है$ इसलिये लोक में रूपवान् पदाथों की शशा (चन्द्र) आदि प्रसिद्ध संशा है । अर्थात् रूपवान् जितने पदार्थों है वे सब संज्ञावान है । संज्ञा (नामके बिना उनका परिचय नहीं होता है इति ।। १ ।