पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५०८ ब्राह्मस्फुटसिद्धान्त अत्रोपपत्तिः । भूव्यासहीनं रविबिम्बमिन्दुकर्णाहतमित्यादि भास्करोत्तया भूव्या चंक (रव्या-भूव्या). ~=भूभाव्यासः। ततः पूर्वप्रदर्शाितोपपत्त्या भूभा- बिम्बकलाः= भूव्या. त्रि - चंक (ख्या-भूव्या). त्रि= भूव्या. त्रि चंक चंक.रक चंक (व्याकुलय). त्रि, एतेनोपपन्नमाचार्योक्तमिति । भूव्या= भूव्यासः । चंक =चन्द्रकर्णः । रव्या= रविव्यासः। रक=रविकर्णाः इति ॥१०॥ अब प्रकारान्तर से भूभाबिम्बकला साधन को कहते हैं । हि: आ-त्रिज्या को भूव्यासोन रविव्यास से गुणा कर रविकर्ण से भाग देने से जो फल हो उसको त्रिज्या और भूव्यास घात में चन्द्रकर्ण से भाग देकर जो लठ्धि हो उसमें से घटाने से भूभाव्यास होता है इति ॥१०॥ भूव्या=भूव्यास । चंक=चन्द्रकर्ण । रक = रविकणें । रव्या = रविव्यास, तब ‘भूव्यासहीनं रविबिम्बमिन्दुकणहतं' इत्यादि भास्करोक्त प्रकार से भूव्या चंक (व्या–भूव्या). त्रि =भू भाव्यास, इसको त्रिज्या से गुणाकर चन्द्रकर्ण से भाग देने से भूभाबिम्बकला=[क- = भूव्या. त्रि - चंक. (रव्या-भूव्या)त्रि = भूव्यानि - चकरक च क त्रि (ब्या-भूव्य) इससे आचायाँक्त उपपन्न हुआ इति ॥१०॥ इदानीं प्रकारान्तरेण भूभामानमाह। भूव्यासेन्डुगतिवधाद् वर्जयासान्तराकभुक्तिवधम् । प्रोह्न्सुमध्यभूत्तथा तिथिगुणयाऽऽप्तं तमो व्यासः ॥११॥ सु. भा---स्पष्टार्थम् । त्रि.भट्या अत्रोपपत्तिः । पूर्वश्लोकेन भूभाबिम्बकला:-