पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४९८ तथा इन चारों से पृथक् पृथक् इस पृथिवी में लोगों का व्यवहार होता है, सिद्धान्तशेखर में ‘सौर चान्द्रमससावनमानैः सौड़वैर्हगतैरवबोधः इत्यादि श्रीपयुक्त आचार्योंक्त के अनुरूप ही है । में शयं विमिषं तु मनुष्यमानम्’ यह भास्कराचायोंक्त भी आचार्योंक्त के अनुरूप ही है इति ॥२॥ ३ , इदानीं विशेषमाह। युगवषं विषुवदयनर्वहनिशोधं द्धिहानयः सौरात् । तिथिकरणाधिकमासोनरात्रपर्वक्रियाश्चान्द्रात् ।।३।। जसवनप्रमाणग्रहगत्युपवाससूतकचिकित्साः सावनमानाज ज्ञयाः प्रायश्चित्तक्रियाश्चात्र ॥४॥ । सु. भा.-पर्वक्रिया पूर्णान्तदर्शान्तक्रिया दर्शयागादि । सवनं पुंसवनादि । प्रमाणं द्रव्यदानादौ प्रमाणदिनादि । शेषं स्पष्टम् । ‘वर्षीयनत्तुंयुगपूर्वकम्’ इत्यादि भास्करोक्तमेतदनुरूपमेव ॥३-४॥ वि. भा.-युगानि कृतादीनि तेषां या वसंख्या सौरेण मानेन ग्राह्या, तथा वर्षाश्रितमपि यत् कार्यं तदपि सौरेण मानेन । विषुवदपि सौरेणैव तत्र यदा रवेर्मेषादिप्रवेशस्तदोत्तरं विषुवत्, यदा तुलादिप्रवेशस्तदा दक्षिणे विषुवत् । अयनमप्युत्तरं दक्षिणं च सूर्यस्य मकरसंक्रान्तेः सकाशात् सौराः षण्मासा उत्तरायणं भवति, तथैव ककसंक्रान्त्यादेः सौराः षण्मासा दक्षिणायनं भवति, ऋतवोऽपि सौरेण मासद्वयेन भवन्त्यर्थान्मकरसंक्रान्तेर्दूयोर्दूयोराश्योरेकंक ऋतुनाथः स्यात् मकरकुभ्भयोः शिशिरः मीनमेषयोर्वसन्तः । वृषमिथुनयोगं ष्मः । कर्कासिहयोर्वर्षाः । कन्यातुलयोः शरत्, वृद्धि हुधन्वोहंमन्तः । तथा श्रीपतिना सिद्धान्तशेखरे लिखितम् । मृगादि राशिद्वयभानुभोगात् षट् चत वः स्युः शिशिरो वसन्तः । ग्रीष्मश्च वर्षाश्च शरच्च तद्वद्धेमन्तनामा कथितोऽत्र षष्ठः । दिनरात्र्योरपि वृद्धिहानी सौरादेव ज्ञेये। तिथिः, करणं, बवादिःअधिकमासाःऊनरात्राण्यमदि नानि, पर्वक्रिया पूर्णान्त दर्शान्त क्रियादशं यागादि, एतत्सर्वं चान्द्रमानादेव ज्ञेयम् । सवनं (पुसवनादि) प्रमाणं (द्रव्यदानादो प्रमाणदिनानि) ग्रहाणां वक्रानुवक्राद्या गतयः, उपवासाः सूतकं शावाद्युत्पन्नमाशौचं, चिकित्सारोगप्रतीकाराः द्वादशदिनानि निवंत्यं चरकसुश्रुतायुक्त प्रायश्चित्तं (कृच्छू-चान्द्रायणादि) । तथा चोक्तम् श्यहं नक्तस्त्र्यहं प्रातस्त्र्यहमद्यादयाचितम् श्यहं चोपवसेदेवं प्राजापत्यं चरन् द्विजः । चान्द्रायणं त्रिशद्रात्रनिवंत्य्म् । एते सावनमानाज् ज्ञेयाः । सिद्धान्तशेखरै ‘युगायनर्गुप्रभृतीनि सौरान्मानाद् धुरायोरपि वृद्धिहानी नि चान्द्रात् तथा तिथेरर्धमपि प्रदिष्टम् ।