पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यन्त्रध्यायः १४२३ कल्पित क्षितिज पर्यन्त उन्नतज्या मानकर जो नाडिकादि उपयुक्त हैं उन सबों को काम में लाना चाहिये । तुरीय यन्त्र में उसी तरह उन्ततांशादि अति है यन्त्र चिन्तामणि आदि ग्रन्थों में स्फुट है इति ॥१४-१५॥ इदानीमन्यं विशेषमाह । अबलम्बनं शलाकांज्यार्थं यष्ट प्रकल्प्य वा धनुषि । भूम्युच्छायाल्लम्बो यष्टयुक्तं रानयेत् करणैः ॥१६॥ सु. भा–वा धनुषि धनुर्मेन्द्र केन्द्रगां शलाकामवलम्वनमवलम्वसूत्रे ज्याउँ चापानां ज्यार्धानि शलाकाप्रोत यष्टिं च प्रकल्प्य यष्टयुक्त यंष्ट्यादिभिरुदितैः करणैः साधनैभृम्युच्छायात् क्षितिजोच्ङ्गायाल्लम्बः शङ्कुभागादीन् गणक आन- येव । आचार्योक्तित एव तथैव भास्करेण फलकयन्त्रे सर्वे रचितमिति ।। १६ ।। वि. भा--वा धनुर्न्त्रे केन्द्रगतां शलाकामवलम्बसूत्रचापानां ज्यार्धानि शलाकां श्रोतां यष्टि च प्रकल्प्य यथ्यादिभिः कथितैः साधनैः क्षितिजोङ्काया लम्बः शङ्कुभागादीन् गणक आनयेत् । सिद्धान्तशिरोमणौ ‘कर्तव्यं चतुरस्रकं सुफलक' मित्यादि फलकयन्त्ररचनावैशद्यमाचार्योक्तमिदं संक्षिप्तमादर्शमादाय भास्कराचार्येण प्रतिपादितमिति ॥१६i। अब अन्य विशेष कहते हैं । भा-अथवा बनुयंत्र में केन्द्रगतशलाका को अवलम्बसूत्र, चाप के ज्यार्ष शलाका श्रोत (पहराई हुई) यष्टि मान कर यष्टघादि से कथित साधनों से क्षितिज के उच्ज्ञा य से उन्नतांशादि को गणक लावेसिद्धान्तशिरोमणि में ‘कर्तव्यं चतुरस्रकं सुफलकं’ मित्यादि फलकयन्त्र रचना का स्पष्टीकरण भास्कराचार्य ने आचयोंक्त इस संक्षिप्त आदर्श को लेकर किया है इति ॥१६॥ इदानीं तुचेंगोलमाह । अन्तिमंशनवत्या धनुषोऽधं तुर्यगोलकं यन्त्रम् । घटिकानतोन्नतांश प्रहान्तरार्धे घनुर्वेदिह ॥१७॥ सुः भा--धनुषोऽधै कोदण्डखण्डमंशनवत्याङ्कितं तुर्यगोलकं यन्त्रं भवति । इहात्रापि धनुर्न्त्रवघटिकानतोन्नतांशग्रहान्तराञ्च सिध्यति ।। १७ ।। वि. भा.- धनुषोऽर्ध (कोदण्डखण्डं) अंशनवत्याऽङ्कितं कार्यं तत्तुर्यगोलकं यन्त्रं भवति, अत्रापि धनुर्न्त्रवत् घटिकानतोन्नतांशग्रहान्तरात्रं सिध्यतीति ।