पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यन्त्राध्यायः १४३१ इष्टशङ्कुकोटि में क्या इससे इष्टहृति आती है, इष्टहृति को जीवा कल्पना कर तब धनुष के कोटयग्र से त्रिज्यावश से नतकाल और उन्नत काल साधन करना अर्थात् इष्टहृतिवश से त्रिज्यानुपात से इकृत्रित्रि =इष्टान्या' इष्टान्त्या लानी चाहिये, उसमें चरज्या संस्कार से इष्टान्या + चरज्या ==सुत्र, सूत्र होता है, एतत्तुल्यज्या को धनुष (चाप) में देकर धनुष के अग्र से जो घटी होगी वह चर संस्कृत उन्नतकाल घटी होती है, इससे उन्नत काल धटी का ज्ञान स्पष्ट हो है । ज्या के चाप यन्त्र के अधोभाग पर्यन्त जो घटी है वह नतकाल घटी है । इस तरह तुर्य यन्त्र में और चक्र यत्र में भी नतकाल और उन्नत काल विदित होते हैं इति ॥१२॥ इदानीं यन्त्रादेव नतीम्नतकालज्ञानमाह । दिनघटिकाद्वितयष्टेव्यंस्त नतज्याप्रमुन्नतज्यां च । दिङमध्ये च शलाक तच्छायाग्रान्नता नाडयः ॥१३॥ सुभाइ-दिनघटिकाङ्कितयष्टिद्युज्या तस्याः सकाशात् प्रतिघटिकं दिङ्- मध्यस्थापितशलाकाछाया प्रसाध्या सा रवितो व्यस्तदिक्का भवति । तत्र प्रति घटिकोन्नतकालसम्बंधिच्छायाग्रे तात्कालिकं नतज्यागं नतज्यामुन्नतज्यां नतकाल- मुन्नतकालं चाङ्कयेत् । एवमेकस्मिन् फलके प्रतिद्युज्यासम्बन्धिनीं नतकालाद्यङ्कितां भाभ्रमरेखामुत्पादयेत्। इष्टदिनेष्टकाले समधरातले यथा दिक्के स्थापिते फलके दिङ्मध्यशलाकाछायाग्रं तद्दिनसम्बन्धि भाभ्रमरेखायां यत्र लग्नं तत्राङ्किता नाडयो नता नाडघः स्युः । एवं तत्राङ्कितोन्नत कालादित उन्नतकालादिज्ञानं भवतीति गोलयुक्तितः स्फुटम् ।। १३ ।। विभादिनघंटिकाक्तियष्टिः (धुज्या) तस्याः सकाशात् प्रत्येकघटिकायां दिङ्मध्यस्थापित शलाकायाश्छायाः सध्यास्ता रवितो व्यस्ता (विपरीतदिक्कः) भवन्ति । तत्र प्रतिघटिकोन्नतकालसम्बन्धिछायाग्रे न तज्यागं नतज्यामुन्नतज्यां नत काल मुन्नतकालं चाङ्कयेत् । एव मेकस्मिन् फलके प्रतिद्युज्यासम्बन्धिनीं नतकाला- ङ्कितां भाभ्रमरेख रचयेत् । इष्टदिने इष्टकाले समधरातले यथादिक्के स्थापिते फलके दिङ मध्यशलाका छायाग्र तद्दिनसम्बन्धि भाभ्रमरेखायां यत्र लगति तत्राङ्किता नाडयो (घटिकाः) नता नाड्यः (नतघटिका) भवन्ति एवमेव तत्राङ्कितोन्नतकालादित उन्नतकालादिज्ञानं भवतीति ॥१३॥ अब यन्त्र ही से नतकलज्ञान और उन्नत कालज्ञान को कहते हैं । हि. भा–दिन घटी से अङ्कित यष्टि (युज्य) से प्रत्येक घटी में दिङ्मध्य (वृत्त