पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यन्नाध्यायः १४२७ मध्यगा भवति तथा वा यन्त्रं समं धार्यम् । दृग्मण्डलाकारं घार्यं यथा तत्पाश्र्वयो रवेस्तुल्यं तेजो लगतीत्यर्थः। एवं ज्यामध्यच्छायया ज्याया धनुः पूर्णज्याया मध्ये ऽर्थात् केन्द्र स्थापित यः कीलस्तस्य छायया भुक्ता या अग्राद्धनुः कोटयग्रादङ्किता घटिकास्ता इष्टा घटिकाः स्युः । गोलयुक्तिरेव वासनाऽत्र ज्ञेया ॥९॥ वि. भा.-- यथा ज्याछाया (घनुषो ज्यायाः पूर्णज्यायाश्छायाः) धनुषो मध्यगा भवति तथा वा यन्त्रं समं घापें । दृग्मण्डलाकारं धार्यं यथा तत्पार्श्वयो रवेस्तेजो तुल्यं लगतींत्यर्थः। एवं ज्यामध्यच्छायया (ज्याया धनुः पूर्णज्याया मध्ये ऽर्थात् केन्द्र स्थापितो यः कीलस्तस्य छायया) भुक्ता अग्नान (चनुः कोटचग्रा दङ्किता) या घटिकास्ता इष्टा घटिकाः स्युः ।।९।। अब प्रकारान्तर से सूर्याभिमुख यन्त्र को कैसे रखा जाता है इस के लिये कहते हैं। हि. भा–जैसे धनुष की पूर्णज्या की छाया धनुष के मध्यगत होती है वैसे यन्त्र को समरूप से धारण करना । दृग्मण्डलाकार धारण करना जिससे उसकी दोनों बगल में रवि का तेज बराबर (तुल्य) लगता है । एवं धनुष की पूर्णज्या के मध्य में अर्थात् केन्द्र में स्थापित जो कील उसकी छाया से मुक्त जो धनुष के कोटघम्र से अङ्कित घटी है वह इष्टघटी है इति ।। इदानीं प्रकारान्तरेणेष्टघटिकां धनुः स्वरूपं चाह । घटिका स्वशङकुभागैः पृथगतैर्लम्बभूसमज्यार्धात् । साशीतिशतांशाझचास्यार्थे धनुर्न्त्रम् ॥१० सु. भा.-पृथग्गतैः स्वशङ्कुभागैलॅम्बभूसमज्यार्धाद्वा घटिकाः साध्याः। अत्रैतदुक्तं भवति । यदि स्वाभीष्टदिनेष्टकाले शङ्कुभागा एव विदितास्तदा धनुः कोट्घग्रात् तान् भागान् दत्त्वा तदग्राद्धनुज्र्या या भूमिस्तस्या उपरि लम्ब एव यो ज्यार्धात् ज्याखण्डतो भवति स शकुस्तस्मात् त्रिप्रश्नविधिनेष्टक्रान्तिचरादिनेष्टा न्यामवगम्य घटिका ज्ञेया इति । चक्रस्य वृत्तस्याधं साशीतिशताङ्क चार्जाशाङ्क धनुर्न्त्रं भवति ।। १० ।। वि. भा.-पृथग्गतैः स्वशङ्कुभागैर्लम्बसमज्याधं घटिकाः साध्याः । अर्थाद्यदीष्टदिनेष्टकाले शङ्कुभागा एव विदितास्तदा धनुःकोटयग्रात् तान् भागान् दत्वा तदग्राद्धनुज्र्या या भूमिस्तदुपरि लम्व एव यो ज्याखण्डतो भवति स शङ्कुस्तस्मात् त्रिप्रश्नाधिकार विधिनेष्टान्त्यां ज्ञात्वा घटिता ज्ञेयाः । चक्र-