पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३३३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२२ ब्राह्मस्फुटसिद्धान्ते

वि. भा. -यतोघनुयन्त्रम्तुर्यगोलकं (तुरीययन्त्रम्), चक्र (चक्रयन्त्रम्), यष्टिः, शङ्कुःघटिका (घटीयन्त्रम्, कपालकं (कपालयन्त्र), कर्तरी यन्त्रम् । पीठ संज्ञकं यन्त्रम् । सलिलं (जलन), भ्रमः शाणः), अवलम्बः (अवलम्बसूत्रम्), कर्णः (छायाकर्णः, छाया (शङ्कुछाया), दिनार्ध (दिनार्धमानम्, अर्कः (सूर्यः), अक्षः (अक्षांशाः, नेतकालज्ञानार्थं सप्तदशकाल यन्त्राणि सन्ति, तेषां यन्त्राणां मध्ये सलिलं भ्रम इत्यादीनि-अष्टौ यन्त्रसंसाधनानि (यन्त्र निर्माणोपकरणानि) सन्तीति ॥५-६॥

अब यन्त्र और यन्त्रोपकरण कहते हैं ।

हि. भा.- घनुयंत्र, तुर्यगोलक (तुरीय) यन्त्र, चन (चक्र) संज्ञक यन्त्र, यष्टि, शङ्कु, घटिका (घटी) यन्त्र, कपाल यन्त्र, कर्तरीयन्त्र, पीठसंज्ञकयन्त्र, सलिल (जल), नम (शाण), अवलम्ब (अवलम्ब सूत्र), छायाकर्ण, शङ्कुच्छाया, दिनार्धमान, सूर्य, अक्षांश, नतकलज्ञान के लिये सत्रह काल यन्त्र हैं, उन यन्त्रों में जल, श्रम आदि आठ यन्त्ररचना- मूल भूत हैं इति ॥५-६।

इदानीं सलिलादीनां क प्रयोजनमित्याह ।

सलिलेन समं साध्यं भ्रमेण वृत्तमब्रलम्बकेनोर्वम् ।
तिर्यक् कर्णेनान्यैः कथितैश्च नव प्रवक्ष्यामि ॥७॥

सु० भा०-सलिलेन समं साम्यं साध्यम् । भ्रमेण शाणेन वृत्तं साध्यम् । अवलम्बकेनोर्ध्वमूर्वाधरत्वं साध्यम् । कर्णानान्यैः कथितैश्छायादिभिश्च यन्त्रस्य तिर्यक् तिर्यक्त्वं साध्यम् । एवमवशिष्टानि नव यन्त्राणि प्रवक्ष्याम्यहमित्याचा यक्तिः ॥॥७॥

वि. भा-सलिलेन (जलेन), समं ( भुवः साम्यं ) साध्यम् । भ्रमेण (शाणेन), वृत्तं साध्यम् । अवलम्बकेन यन्त्रे उध्वधरत्वं साध्यम् । कर्णेन, अन्यैः कथितैश्छायादिभिश्च यन्त्रस्य तिर्यत्वं साध्यम् । एवमवशिष्टानि नव यन्त्राण्यहं प्रवक्ष्यामि । सिद्धान्तशेखरे-

“अद्भिः समार्वलयं भ्रमात्तु यत्र च कर्णाच्चतुरस्त्रयुक्तम् ।
लम्बोऽध ऊध्र्वार्जवसिद्धये स्यात् बीजानि तैलाम्बुरसा: ससूत्राः ।”