पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलबन्धाधिकारः १४११ या भूदललिप्ताः कुच्छन्नलिप्ताः सा दृङ्नतिदूग्लम्वनं परममुच्यते । अवनति लिप्ता तत्र दृग्मण्डले याम्योत्तरा लम्बरूपा भवति अन्यत्र ग्रहयोर्वा भग्रहयोथैता वेवं दृग्लम्बननतिसंस्थानं विज्ञाय स्पष्टलम्बनादिकं रविग्रहवत् कार्यमिति । दिग्मा- अमिहाचार्येण प्रदर्शितं ग्रहयुत्यादौ च विशेषतः प्रतिपादितमिति ।।६५।। वि. भा.-नभोमध्यात् (खस्वस्तिकाल) कक्षायां (ग्रहगोलीयदृग्मण्डले) क्षितिजे या भूदललिप्ताः (भूव्यासार्धकला-कुच्छन्नकला बा) सा दृङ नतिः (परमं दृग्लम्बनं) कथ्यते, तत्र दृग्मण्डलेऽवनतिकला याम्योत्तरा (लम्वरूपा) भवति । अन्यत्र (ग्रहयुतौ-भग्रहयुतौ च) वं नतिदृग्लम्बनयोः संस्थानं ज्ञात्वा सूर्यग्रहणवत् स्पष्टलम्बनादिकं सर्वं कार्यमिति ।।६५।। पृदृग्ज्या. भूव्या ३ पूर्वश्लोकोपपत प्रर्दशितं हलम्बनज्या = स्वरूपम् प्रक एतत्स्वरूपा वलोकनेन स्फुटमवसयते यत्पृष्ठीयदृग्ज्याया यत्र परमत्वं भवेत्तत्रैव डग्लस्बनज्यायाः परमत्वं भवेद्यदि कर्णमानं स्थिरं भवेत् । पृष्ठक्षितिजदूरमण्ड- लयोः सम्पातबिन्दौ स्थिते ग्रहे पृष्ठीयदृग्ज्या=त्रि, तदा तत्र परमा डग्लस्बनज्या त्रि. भूब्या अस्याश्चापं गर्भक्षितिजपृष्ठक्षितिजयोरन्तर्गतं दृग्मण्डलीयचापं ग्रकण कुच्छन्नकलामानस =परम दृग्लम्बनम् । नतेः परमत्वं वित्रिभे अहे भवति दृग्लम्बन- नत्योद्भनेन स्पष्टलम्बनज्ञानं भवेत्तद्वशतो ग्रहयुत्यादेर्शनं भवतीति ग्रहयुत्यधिकारा वलोकनेन स्फुटं भवतीति ॥६५॥ अब परमलम्बन और नति को कहते हैं । हि. भा-खस्वस्तिक से ग्रहगोलीय दृग्मण्डल और पृष्ठक्षितिज के योग बिन्दु में जो भूव्यासाञ्चकला (कुच्छन्नकला) होती है वह परम दृग्लम्बन कला है। उस दृग्मण्डल में नतिकला याम्योत्तर (लम्बरूप) होती है । अन्यत्र (ग्रहयुति-भग्रहयुति में) इस तरह नति और दृग्लम्बन की संस्थिति जानकर सूर्यग्रहणवत स्पष्टलम्बनादिक सब कुछ साधन करना चाहिये । यहां आचार्य ने केवल संकेत मात्र दिखलाया हैं, ग्रहयुत्यादि में विशेषरूप से कहते हैं इति ॥६५॥ उपपत्ति । पूर्वश्लोक की उपपत्ति में हुगलस्बनज्या का स्वरूप= पृदृज्याभूव्या ३ इसको देखने से मालूम होता है कि यदि ग्रहकर्ण को स्थिर माना जाय तब पृष्ठीय दृग्ज्य का परमत्व