पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३९२ ब्रह्मस्फुटसिद्धान्ते इदानीं निर्गलितार्थमाह । भूछायेन्दुमतो हि ग्रहणं छादयति नर्कमिन्दुर्वा । तस्थस्तद्व्याससमो राहुश्छादयति शशिसूय ॥४८।। सु- भाभौ.–अतो ग्रहणे भूछाया चन्द्र वा चन्द्रः सूर्यं न छादयति । किन्तु तद्व्याससमस्तत्स्थो राहुरेव शशिसूयौं छादयतीति सिद्धान्तः ॥४८॥ वि. भा–अतोऽस्मात् कारणात् ग्रहणे भूछाया (भूभा) चन्द्र न छादयति वा चन्द्रः सूर्यो न छादयति किन्तु तदुव्याससमस्तत्स्थो राहुरेव चन्द्रसूयौं छादय तीति ॥४८॥ इति ग्रहण वासना अब निर्गलितायै निचोड़को कहते हैं । हि. भा. -इस कारण से अहण में भूभा चन्द्र को आच्छादित नहीं करती है, वा चन्द्र सूर्य को आच्छादित नहीं करते है किन्तु उनके व्यास के बराबर तत्स्थित राहु ही चन्द्र और सूर्य को आच्छादित करता है इति ।।४४ इति ग्रहण वासना